stōtranidhi → śrī rāma stōtrāṇi → aṣṭākṣara śrīrāma mantra stōtram sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt | cintayēccētasā nityaṁ śrīrāmaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāma stōtram dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana mālā mantra stōtram asya śrīsudarśanamālāmahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśana cakrarūpī...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana gadyam bahirantastamaśchēdi jyōtirvandē sudarśanam | yēnāvyāhatasaṅkalpaṁ vastu lakṣmīdharaṁ viduḥ || jaya jaya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana sahasranāma stōtram kailāsaśikharē ramyē muktāmāṇikyamaṇḍapē | ratnasiṁhāsanāsīnaṁ pramathaiḥ parivāritam...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśanāṣṭōttaraśatanāma stōtram sudarśanaścakrarājaḥ tējōvyūhō mahādyutiḥ | sahasrabāhurdīptāṅgaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī puruṣōttama stutiḥ (prahlāda kr̥tam) ōṁ namaḥ paramārthārtha sthūlasūkṣmakṣarākṣara | vyaktāvyakta kalātīta...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sahasrāra (sudarśana) stutiḥ sahasrāra mahāśūra raṇadhīra girā stutim | ṣaṭkōṇaripuhr̥dbāṇa santrāṇa karavāṇi tē...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana kavacam 3 asya śrīsudarśanakavacamahāmantrasya nārāyaṇa r̥ṣiḥ śrīsudarśanō dēvatā gāyatrī chandaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana cakra stavaḥ (bali kr̥tam) baliruvāca | anantasyāpramēyasya viśvamūrtērmahātmanaḥ | namāmi cakriṇaścakraṁ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī mahāsudarśana stōtram (ambarīṣa kr̥tam) ambarīṣa uvāca | tvamagnirbhagavān sūryastvaṁ sōmō jyōtiṣāṁ patiḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana stōtram (sūrya kr̥tam) sudarśana mahājvāla prasīda jagataḥ patē | tējōrāśē prasīda tvaṁ kōṭisūryāmitaprabha...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana cakra stōtram (garuḍapurāṇē) hariruvāca | namaḥ sudarśanāyaiva sahasrādityavarcasē | jvālāmālāpradīptāya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha nakha stutiḥ śrī nr̥siṁha nakhastutiḥ pāntvasmān puruhūtavairibalavanmātaṅgamādyadghaṭā-...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁha maṅgalam apārakaruṇāsindhō nivāraṇaparānimān | vidāraya hiraṇyākṣa vidāraṇa nakhāyudhaiḥ || 1 ||...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī ghaṭikācala yōganr̥siṁha maṅgalam ghaṭikācalaśr̥ṅgāgra vimānōdaravāsinē | nikhilāmarasēvyāya narasiṁhāya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha bhujaṅga prayāta stavaḥ r̥taṁ kartumēvāśu namrasya vākyaṁ sabhāstambhamadhyādya āvirbabhūva |...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha stutiḥ (nārāyaṇapaṇḍita kr̥tam) udayaravisahasradyōtitaṁ rūkṣavīkṣaṁ pralaya jaladhinādaṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha kavacam (trailōkyavijayam) nārada uvāca | indrādidēvavr̥ndēśa īḍyēśvara jagatpatē | mahāviṣṇōrnr̥siṁhasya...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī lakṣmīnr̥siṁhāṣṭakam yaṁ dhyāyasē sa kva tavāsti dēva ityukta ūcē pitaraṁ saśastram | prahlāda āstēkhilagō hariḥ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha dvātriṁśadbījamālā stōtram udgītāḍhyaṁ mahābhīmaṁ trinētraṁ cōgravigraham | ujjvalaṁ taṁ...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁhāvatāra cūrṇikā itthaṁ dānavēndraḥ hiraṇyakaśipuḥ parigr̥hyamāṇavairaḥ,...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha mr̥tyuñjaya stōtram mārkaṇḍēya uvāca | nārāyaṇaṁ sahasrākṣaṁ padmanābhaṁ purātanam | praṇatō:'smi...
stōtranidhi → śrī nr̥siṁha stōtrāṇi → śrī nr̥siṁha pañcāmr̥ta stōtram (śrīrāma kr̥tam) ahōbilaṁ nārasiṁhaṁ gatvā rāmaḥ pratāpavān | namaskr̥tvā...