stōtranidhi → śrī kālikā stōtrāṇi → śrī kāmakalākālī kavacam (trailōkyamōhanam) asya śrī trailōkyamōhana rahasya kavacasya tripurāriḥ r̥ṣiḥ virāṭ chandaḥ...
stōtranidhi → śrī kālikā stōtrāṇi → śrī ādyā kālikā śatanāma stōtram śrīsadāśiva uvāca | śr̥ṇu dēvi jagadvandyē stōtramētadanuttamam | paṭhanācchravaṇādyasya...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kālikā svarūpa stutiḥ sitatarasaṁvidavāpyaṁ sadasatkalanāvihīnamanupādhi | jayati jagattrayarūpaṁ nīrūpaṁ dēvi tē rūpam...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kāmakalākālī sahasranāma stōtram dēvyuvāca | tvattaḥ śrutaṁ mayā nātha dēva dēva jagatpatē | dēvyāḥ kāmakalākālyā...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kāmakalākālī bhujaṅga prayāta stōtram mahākāla uvāca | atha vakṣyē mahēśāni dēvyāḥ stōtramanuttamam | yasya...
stōtranidhi → śrī kālikā stōtrāṇi → śrī kāmakalākālī sañjīvana gadya stōtram mahākāla uvāca | atha vakṣyē mahēśāni mahāpātakanāśanam | gadyaṁ sahasranāmnastu...
stōtranidhi → śrī kālikā stōtrāṇi → śrī mahākālī śatanāma stōtram (br̥hannīlatantrē) śrīdēvyuvāca | purā pratiśrutaṁ dēva krīḍāsaktō yadā bhavān | nāmnāṁ...
stōtranidhi → śrī vārāhī stōtrāṇi → śrī vārāhī (vārtālī) mantraḥ asya śrī vārtālī mantrasya śiva r̥ṣiḥ jagatī chandaḥ vārtālī dēvatā glauṁ bījaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa saptaviṁśaḥ sargaḥ (27) || triśirōvadhaḥ || kharaṁ tu rāmābhimukhaṁ prayāntaṁ vāhinīpatiḥ |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ṣaḍviṁśaḥ sargaḥ (26) || dūṣaṇādivadhaḥ || dūṣaṇastu svakaṁ sainyaṁ hanyamānaṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa pañcaviṁśaḥ sargaḥ (25) || kharasainyāvamardaḥ || avaṣṭabdhadhanuṁ rāmaṁ kruddhaṁ ca...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa caturviṁśaḥ sargaḥ (24) || rāmakharabalasaṁnikarṣaḥ || āśramaṁ pratiyātē tu kharē...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa trayōviṁśaḥ sargaḥ (23) || utpātadarśanam || tasmin yātē janasthānādaśivaṁ śōṇitōdakam |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa dvāviṁśaḥ sargaḥ (22) || kharasaṁnāhaḥ || ēvamādharṣitaḥ śūraḥ śūrpaṇakhyā kharastadā |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkaviṁśaḥ sargaḥ (21) || kharasandhukṣaṇam || sa punaḥ patitāṁ dr̥ṣṭvā...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa viṁśaḥ sargaḥ (20) || caturdaśarakṣōvadhaḥ || tataḥ śūrpaṇakhā ghōrā rāghavāśramamāgatā |...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa ēkōnaviṁśaḥ sargaḥ (19) || kharakrōdhaḥ || tāṁ tathā patitāṁ dr̥ṣṭvā virūpāṁ...
stōtranidhi → vālmīki rāmāyaṇē araṇyakāṇḍa → araṇyakāṇḍa aṣṭādaśaḥ sargaḥ (18) || śūrpaṇakhāvirūpaṇam || tātaḥ śūrpaṇakhāṁ rāmaḥ...
ōṁ gaṅgāyai namaḥ | ōṁ viṣṇupādasambhūtāyai namaḥ | ōṁ haravallabhāyai namaḥ | ōṁ himācalēndratanayāyai namaḥ | ōṁ girimaṇḍalagāminyai namaḥ | ōṁ...
stōtranidhi → śrī rāma stōtrāṇi → aṣṭākṣara śrīrāma mantra stōtram sa sarvaṁ siddhimāsādya hyantē rāmapadaṁ vrajēt | cintayēccētasā nityaṁ śrīrāmaḥ...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī dhanvantaryaṣṭōttaraśatanāma stōtram dhanvantariḥ sudhāpūrṇakalaśāḍhyakarō hariḥ |...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana mālā mantra stōtram asya śrīsudarśanamālāmahāmantrasya ahirbudhnya r̥ṣiḥ anuṣṭup chandaḥ sudarśana cakrarūpī...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana gadyam bahirantastamaśchēdi jyōtirvandē sudarśanam | yēnāvyāhatasaṅkalpaṁ vastu lakṣmīdharaṁ viduḥ || jaya jaya...
stōtranidhi → śrī viṣṇu stōtrāṇi → śrī sudarśana sahasranāma stōtram kailāsaśikharē ramyē muktāmāṇikyamaṇḍapē | ratnasiṁhāsanāsīnaṁ pramathaiḥ parivāritam...