Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
बृहस्पतिरुवाच ।
नमो हराय देवाय महामाया त्रिशूलिने ।
तापसाय महेशाय तत्त्वज्ञानप्रदायिने ॥ १ ॥
नमो मौञ्जाय शुद्धाय नमः कारुण्यमूर्तये ।
नमो देवाधिदेवाय नमो वेदान्तदायिने ॥ २ ॥
नमः पराय रुद्राय सुपाराय नमो नमः ।
विश्वमूर्ते महेशाय विश्वाधाराय ते नमः ॥ ३ ॥
नमो भक्तभवच्छेदकारणायाऽमलात्मने ।
कालकालाय कालाय कालातीताय ते नमः ॥ ४ ॥
जितेन्द्रियाय नित्याय जितक्रोधाय ते नमः ।
नमः पाषण्डभङ्गाय नमः पापहराय ते ॥ ५ ॥
नमः पर्वतराजेन्द्रकन्यकापतये नमः ।
योगानन्दाय योगाय योगिनां पतये नमः ॥ ६ ॥
प्राणायामपराणां तु प्राणरक्षाय ते नमः ।
मूलाधारे प्रविष्टाय मूलदीपात्मने नमः ॥ ७ ॥
नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने ।
सच्चिदानन्दपूर्णाय नमः साक्षात्परात्मने ॥ ८ ॥
नमः शिवायाद्भुतविक्रमाय ते
नमः शिवायाद्भुतविग्रहाय ते ।
नमः शिवायाखिलनायकाय ते
नमः शिवायामृतहेतवे नमः ॥ ९ ॥
सूत उवाच ।
य इदं पठते नित्यं स्तोत्रं भक्त्या सुसम्युतः ।
तस्य मुक्तिः करस्था स्याच्छङ्करप्रियकारणात् ॥ १० ॥
विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् ।
वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ ॥
तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः ।
पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२ ॥
इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृत शिव नवरत्न स्तवः ॥
इतर श्री शिव स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.