Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
भक्ताभिलाषाचरितानुसारी
दुग्धादिचौर्येण यशोविसारी ।
कुमारतानन्दितघोषनारी
मम प्रभुः श्रीगिरिराजधारी ॥ १ ॥
व्रजाङ्गनावृन्दसदाविहारी
अङ्गैर्गुहाङ्गारतमोऽपहारी ।
क्रीडारसावेशतमोभिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ २ ॥
वेणुस्वनानन्दितपन्नगारी
रसातलानृत्यपदप्रचारी ।
क्रीडन् वयस्याकृतिदैत्यमारी
मम प्रभुः श्रीगिरिराजधारी ॥ ३ ॥
पुलिन्ददाराहितशम्बरारी
रमासदोदारदयाप्रकारी ।
गोवर्धने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ४ ॥
कलिन्दजाकूलदुकूलहारी
कुमारिकाकामकलावितारी ।
वृन्दावने गोधनवृन्दचारी
मम प्रभुः श्रीगिरिराजधारी ॥ ५ ॥
व्रजेन्द्रसर्वाधिकशर्मकारी
महेन्द्रगर्वाधिकगर्वहारी ।
वृन्दावने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ६ ॥
मनःकलानाथतमोविदारी
वंशीरवाकारिततत्कुमारिः ।
रासोत्सवोद्वेल्लरसाब्धिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ७ ॥
मत्तद्विपोद्दामगतानुकारी
लुठत्प्रसूनाप्रपदीनहारी ।
रामारसस्पर्शकरप्रसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ८ ॥
इति श्रीवल्लभाचार्य विरचितं श्री गिरिराजधार्यष्टकम् ।
इतर श्री कृष्ण स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.