Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥
महिषपुरवास श्रीकालाग्निशमन दत्तम् ।
प्रोद्दुटूरु ग्रामवास योगिराजवल्लभम् ।
बेङ्गलूरुनगरस्थित दत्त योगिराजम् ।
अनन्तपुरे स्थितं ज्ञानसागरं भज दत्तम् ॥ १ ॥
विजयवाड विलसितं श्यामकमललोचनम् ।
मचिलीपट्टण संस्थितं अत्रिवरदराजम् ।
जयलक्ष्मीपुरे संस्कारहीन शिवरूपम् ।
मद्रासुनगर संवासं आदिगुरु नामकम् ॥ २ ॥
हृषीकेश तीर्थराजं श्रीदिगम्बर दत्तम् ।
आकिवीडुस्थं विश्वाम्भरावधूत दत्तम् ।
नूजिवीडुपट्टणे देवदेव अवतारम् ।
भाग्यनगर स्थितं दत्तावधूतं भज ॥ ३ ॥
गण्डिगुण्ट जनपदे दत्तदिगम्बर देवम् ।
कोच्चिन्नगरे स्थितं सिद्धराज नामकम् ।
मायामुक्तावधूतमच्चरपाके ।
लीलाविश्वम्भरं सूरन्नगरे भज ॥ ४ ॥
सच्चिदानन्दजन्मस्थले दत्तकाशीश्वरम् ।
पूर्वसमुद्रतीरे दत्तरामेश्वरम् ॥ ५ ॥
सच्चिदानन्द सद्गुरु दत्तं भज भज भक्त ।
षोडशावताररूप दत्तं भजरे भक्त ॥
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.