Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीरुद्र उवाच ।
शृणु देवि प्रवक्ष्यामि मकरन्दस्तवं शुभम् ।
गोप्याद्गोप्यतरं गोप्यं महाकौतूहलं परम् ॥ १ ॥
बालायाः परमेशान्याः स्तोत्रचूडामणिः शिवे ।
मकरन्दस्य स्तोत्रस्य ऋषिर्नारदसञ्ज्ञकः ॥ २ ॥
छन्दोऽनुष्टुपुदाख्यातं श्रीबाला देवता स्मृता ।
ऐं बीजं शक्तिः सौः प्रोक्तं कीलकं क्लीं तथैव च ॥ ३ ॥
भोगमोक्षस्य सिद्ध्यर्थे विनियोगः प्रकीर्तितः ।
नमस्तेऽस्तु परां शक्तिं नमस्ते भक्तवत्सले ॥ ४ ॥
नमस्तेऽस्तु गुणातीतां बालां सिद्धिप्रदाम्बिकाम् ।
भवदुःखाब्धितरणीं परं निर्वाणदायिनीम् ॥ ५ ॥
धनदां ज्ञानदां सत्यां श्रीबालां प्रणमाम्यहम् ।
सिद्धिप्रदां ज्ञानरूपां चतुर्वर्गफलप्रदाम् ॥ ६ ॥
आधिव्याधिहरां वन्दे श्रीबालां परमेश्वरीम् ।
ऐङ्काररूपिणीं भद्रां क्लीङ्कारगुणसम्भवाम् ॥ ७ ॥
सौःकाररूपरूपेशीं बालां बालार्कसन्निभाम् ।
ऊर्ध्वाम्नायेश्वरीं देवीं रक्तां रक्तविलेपनाम् ॥ ८ ॥
रक्तवस्त्रधरां सौम्यां श्रीबालां प्रणमाम्यहम् ।
राजराजेश्वरीं देवीं रजोगुणात्मिकां भजे ॥ ९ ॥
ब्रह्मविद्यां महामायां त्रिगुणात्मकरूपिणीम् ।
पञ्चप्रेतासनस्थां च पञ्चमकारभक्षकाम् ॥ १० ॥
पञ्चभूतात्मिकां चैव नमस्ते करुणामयीम् ।
सर्वदुःखहरां दिव्यां सर्वसौख्यप्रदायिनीम् ॥ ११ ॥
सिद्धिदां मोक्षदां भद्रां श्रीबालां भावयाम्यहम् ।
नमस्तस्यै महादेव्यै देवदेवेश्वरि परे ॥ १२ ॥
सर्वोपद्रवनाशिन्यै बालायै सततं नमः ।
गुह्याद्गुह्यतरां गुप्तां गुह्येशीं देवपूजिताम् ॥ १३ ॥
हरमौलिस्थितां देवीं बालां वाक्सिद्धिदां शिवाम् ।
व्रणहां सोमतिलकां सोमपानरतां पराम् ॥ १४ ॥
सोमसूर्याग्निनेत्रां च वन्देऽहं हरवल्लभाम् ।
अचिन्त्याकाररूपाख्यां ओङ्काराक्षररूपिणीम् ॥ १५ ॥
त्रिकालसन्ध्यारूपाख्यां भजामि भक्ततारिणीम् ।
कीर्तिदां योगदां रादां सौख्यनिर्वाणदां तथा ॥ १६ ॥
मन्त्रसिद्धिप्रदामीडे सृष्टिस्थित्यन्तकारिणीम् ।
नमस्तुभ्यं जगद्धात्रि जगत्तारिणि चाम्बिके ॥ १७ ॥
सर्ववृद्धिप्रदे देवि श्रीविद्यायै नमोऽस्तु ते ।
दयारूप्यै नमस्तेऽस्तु कृपारूप्यै नमोऽस्तु ते ॥ १८ ॥
शान्तिरूप्यै नमस्तेऽस्तु धर्मरूप्यै नमो नमः ।
पूर्णब्रह्मस्वरूपिण्यै नमस्तेऽस्तु नमो नमः ॥ १९ ॥
ज्ञानार्णवायै सर्वायै नमस्तेऽस्तु नमो नमः ।
पूतात्मायै परात्मायै महात्मायै नमो नमः ॥ २० ॥
आधारकुण्डलीदेव्यै भूयो भूयो नमाम्यहम् ।
षट्चक्रभेदिनी पूर्णा षडाम्नायेश्वरी परा ॥ २१ ॥
परापरात्मिका सिद्धा श्रीबाला शरणं मम ।
इदं श्रीमकरन्दाख्यं स्तोत्रं सर्वागमोक्तकम् ॥ २२ ॥
स्तोत्रराजमिदं देवि धारय त्वं कुलेश्वरि ।
पुण्यं यशस्यमायुष्यं देवानामपि दुर्लभम् ।
पाठमात्रेण देवेशि सर्वारिष्टं विनश्यति ॥ २३ ॥
इति श्रीरुद्रयामले श्री बाला मकरन्द स्तवः ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.