Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
कामेश्वरी –
देवीं ध्यायेज्जगद्धात्रीं जपाकुसुमसन्निभां
बालभानुप्रतीकाशां शातकुम्भसमप्रभाम् ।
रक्तवस्त्रपरीधानां सम्पद्विद्यावशङ्करीं
नमामि वरदां देवीं कामेशीमभयप्रदाम् ॥ १ ॥
भगमालिनी –
भगरूपां भगमयां दुकूलवसनां शिवां
सर्वालङ्कारसम्युक्तां सर्वलोकवशङ्करीम् ।
भगोदरीं महादेवीं रक्तोत्पलसमप्रभां
कामेश्वराङ्कनिलयां वन्दे श्रीभगमालिनीम् ॥ २ ॥
नित्यक्लिन्ना –
पद्मरागमणिप्रख्यां हेमताटङ्कभूषितां
रक्तवस्त्रधरां देवीं रक्तमाल्यानुलेपनाम् ।
अञ्जनाञ्चितनेत्रान्तां पद्मपत्रनिभेक्षणां
नित्यक्लिन्नां नमस्यामि चतुर्भुजविराजिताम् ॥ ३ ॥
भेरुण्डा –
शुद्धस्फटिकसङ्काशां पद्मपत्रसमप्रभां
मध्याह्नादित्यसङ्काशां शुभ्रवस्त्रसमन्विताम् ।
श्वेतचन्दनलिप्ताङ्गीं शुभ्रमाल्यविभूषितां
बिभ्रतीं चिन्मयीं मुद्रामक्षमालां च पुस्तकम् ।
सहस्रपत्रकमले समासीनां शुचिस्मितां
सर्वविद्याप्रदां देवीं भेरुण्डां प्रणमाम्यहम् ॥ ४ ॥
वह्निवासिनि –
वह्निकोटिप्रतीकाशां सूर्यकोटिसमप्रभां
अग्निज्वालासमाकीर्णां सर्वरोगोपहारिणीम् ।
कालमृत्युप्रशमनीमपमृत्युनिवारिणीं
परमायुष्यदां वन्दे नित्यां श्रीवह्निवासिनीम् ॥ ५ ॥
महावज्रेश्वरि –
तप्तकाञ्चनसङ्काशां कनकाभरणान्वितं
हेमताटङ्कसम्युक्तां कस्तूरीतिलकान्विताम् ।
हेमचिन्ताकसम्युक्तां पूर्णचन्द्रमुखाम्बुजां
पीताम्बरसमोपेतां पुष्पमाल्यविभूषिताम् ।
मुक्ताहारसमोपेतां मुकुटेन विराजितां
महावज्रेश्वरीं वन्दे सर्वैश्वर्यफलप्रदाम् ॥ ६ ॥
शिवदूती –
बालसूर्यप्रतीकाशां बन्धूकप्रसवारुणां
विधिविष्णुशिवस्तुत्यां देवगन्धर्वसेविताम् ।
रक्तारविन्दसङ्काशां सर्वाभरणभूषितां
शिवदूतीं नमस्यामि रत्नसिंहासनस्थिताम् ॥ ७ ॥
त्वरिता –
रक्तारविन्दसङ्काशामुद्यत्सूर्यसमप्रभां
दधतीमङ्कुशं पाशं बाणं चापं मनोहरम् ।
चतुर्भुजां महादेवीमप्सरोगणसङ्कुलां
नमामि त्वरितां नित्यां भक्तानामभयप्रदम् ॥ ८ ॥
कुलसुन्दरी –
अरुणकिरणजालैरञ्जिताशावकाशा
विधृतजपवटीका पुस्तकाभीतिहस्ता ।
इतरकरवराढ्या फुल्लकह्लारसंस्था
निवसतु हृदि बाला नित्यकल्याणशीला ॥ ९ ॥
नित्या –
उद्यत्प्रद्योतननिभां जपाकुसुमसन्निभां
हरिचन्दनलिप्ताङ्गीं रक्तमाल्यविभूषिताम् ।
रत्नाभरणभूषाङ्गीं रक्तवस्त्रसुशोभितां
जगदम्बां नमस्यामि नित्यां श्रीपरमेश्वरीम् ॥ १० ॥
नीलपताका –
पञ्चवक्त्रां त्रिनयनामरुणांशुकधारिणीं
दशहस्तां लसन्मुक्ताप्रायाभरणमण्डिताम् ।
नीलमेघसमप्रख्यां धूम्रार्चिसदृशप्रभां
नीलपुष्पस्रजोपेतां ध्यायेन्नीलपताकिनीम् ॥ ११ ॥
विजया –
उद्यदर्कसमप्रभां दाडिमीपुष्पसन्निभां
रत्नकङ्कणकेयूरकिरीटाङ्गदसम्युताम् ।
देवगन्धर्वयोगीशमुनिसिद्धनिषेवितां
नमामि विजयां नित्यां सिंहोपरिकृतासनाम् ॥ १२ ॥
सर्वमङ्गला –
रक्तोत्पलसमप्रख्यां पद्मपत्रनिभेक्षणां
इक्षुकार्मुकपुष्पौघपाशाङ्कुशसमन्विताम् ।
सुप्रसन्नां शशिमुखीं नानारत्नविभूषितां
शुभ्रपद्मासनस्थां तां भजामि सर्वमङ्गलाम् ॥ १३ ॥
ज्वालामालिनी –
अग्निज्वाला समाभाक्षीं नीलवक्त्रां चतुर्भुजां
नीलनीरदसङ्काशां नीलकेशीं तनूदरीम् ।
खड्गं त्रिशूलं बिभ्राणां वरांसाभयमेव च
सिंहपृष्ठसमारूढां ध्यायेज्ज्वालाद्यमालिनीम् ॥ १४ ॥
चित्रा –
शुद्धस्फटिकसङ्काशां पलाशकुसुमप्रभां
नीलमेघप्रतीकाशां चतुर्हस्तां त्रिलोचनाम् ।
सर्वालङ्कारसम्युक्तां पुष्पबाणेक्षुचापिनीं
पाशाङ्कुशसमोपेतां ध्यायेच्चित्रां महेश्वरीम् ॥ १५ ॥
ललिता –
आरक्ताभां त्रिनेत्रामरुणिमवसनां रत्नताटङ्करम्यां
हस्ताम्भोजैः सपाशाङ्कुशमदनधनुः सायकैर्विस्फुरन्तीम् ।
आपीनोत्तुङ्गवक्षोरुहकलशलुठत्तारहारोज्ज्वलाङ्गीं
ध्यायेदम्भोरुहस्थामरुणिमवसनामीश्वरीमीश्वराणाम् ॥ १६ ॥
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Please Upload
Veerbhadra Astottar Satnam Stotram. Astottar Namavali Is Available But Stotram Is Not Available.
Please Upload