Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीभैरव उवाच ।
जय देवि जगद्धात्रि जय पापौघहारिणि ।
जय दुःखप्रशमनि शान्तिर्भव ममार्चने ॥ १ ॥
श्रीबाले परमेशानि जय कल्पान्तकारिणि ।
जय सर्वविपत्तिघ्ने शान्तिर्भव ममार्चने ॥ २ ॥
जय बिन्दुनादरूपे जय कल्याणकारिणि ।
जय घोरे च शत्रुघ्ने शान्तिर्भव ममार्चने ॥ ३ ॥
मुण्डमाले विशालाक्षि स्वर्णवर्णे चतुर्भुजे ।
महापद्मवनान्तस्थे शान्तिर्भव ममार्चने ॥ ४ ॥
जगद्योनि महायोनि निर्णयातीतरूपिणि ।
पराप्रासादगृहिणि शान्तिर्भव ममार्चने ॥ ५ ॥
इन्दुचूडयुते चाक्षहस्ते श्रीपरमेश्वरि ।
रुद्रसंस्थे महामाये शान्तिर्भव ममार्चने ॥ ६ ॥
सूक्ष्मे स्थूले विश्वरूपे जय सङ्कटतारिणि ।
यज्ञरूपे जाप्यरूपे शान्तिर्भव ममार्चने ॥ ७ ॥
दूतीप्रिये द्रव्यप्रिये शिवे पञ्चाङ्कुशप्रिये ।
भक्तिभावप्रिये भद्रे शान्तिर्भव ममार्चने ॥ ८ ॥
भावप्रिये लासप्रिये कारणानन्दविग्रहे ।
श्मशानस्य देवमूले शान्तिर्भव ममार्चने ॥ ९ ॥
ज्ञानाज्ञानात्मिके चाद्ये भीतिनिर्मूलनक्षमे ।
वीरवन्द्ये सिद्धिदात्रि शान्तिर्भव ममार्चने ॥ १० ॥
स्मरचन्दनसुप्रीते शोणितार्णवसंस्थिते ।
सर्वसौख्यप्रदे शुद्धे शान्तिर्भव ममार्चने ॥ ११ ॥
कापालिकि कलाधारे कोमलाङ्गि कुलेश्वरि ।
कुलमार्गरते सिद्धे शान्तिर्भव ममार्चने ॥ १२ ॥
शान्तिस्तोत्रं सुखकरं बल्यन्ते पठते शिवे ।
देव्याः शान्तिर्भवेत्तस्य न्यूनाधिक्यादिकर्मणि ॥ १३ ॥
मन्त्रसिद्धिकामनया दशावृत्त्या पठेद्यदि ।
मन्त्रसिद्धिर्भवेत्तस्य नात्र कार्या विचारणा ॥ १४ ॥
चन्द्रसूर्योपरागे च यः पठेत् स्तोत्रमुत्तमम् ।
बाला सद्मनि सौख्येन बहुकालं वसेत्ततः ॥ १५ ॥
सर्वभद्रमवाप्नोति सर्वत्र विजयी भवेत् ।
तीर्थकोटिगुणं चैव दानकोटिफलं तथा ।
लभते नात्र सन्देहः सत्यं सत्यं मयोदितम् ॥ १६ ॥
इति चिन्तामणितन्त्रे श्री बाला शान्ति स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.