Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अन्तर्मुखो यः स्वशुभेच्छयैव
स्वयं विमर्शेन मनोमलानि ।
दृष्ट्वा शमाद्यैर्धुनुते समूलं
स भाग्यवान्देवि तव प्रियश्च ॥ ३८-१ ॥
न वेदशास्त्राध्ययनेन तीर्थ-
-संसेवया दानतपोव्रतैर्वा ।
शुद्धिं मनो याति तव स्मृतेस्त-
-द्वैशद्यमादर्शवदेति मातः ॥ ३८-२ ॥
शुद्धिर्न यज्ञेन यजन् शशाङ्कः
पत्नीं गुरोः प्राप भृशं स्मरार्तः ।
शतक्रतुर्गौतमधर्मपत्नी-
-मगादहल्यां मदनेषु विद्धः ॥ ३८-३ ॥
स विघ्नकारी तपसां मुनीनां
गतस्पृहं योगिवरं प्रशान्तम् ।
हा विश्वरूपं पविना जघान
न किञ्चनाकार्यमधर्मबुद्धेः ॥ ३८-४ ॥
मुनिर्वसिष्ठः खलु तीर्थसेवी
तपोनिधिर्गाधिसुतश्च कोपात् ।
उभौ मिथः शेपतुराडिभावं
प्राप्तः किलैको बकतां परश्च ॥ ३८-५ ॥
धनानि पृष्टानि गुरूनदातॄन्
स्वान् भार्गवान् पुत्रकलत्रभाजः ।
क्रुद्धाः परं हैहयभूमिपाला
न्यपीडयन् कोऽत्र विशुद्धचित्तः ॥ ३८-६ ॥
कुर्यान्न किं लोभहतो मनुष्यो
युधिष्ठिराद्या अपि धर्मनिष्ठाः ।
पितामहं बन्धुजनान् गुरूंश्च
रणे निजघ्नुः खलु राज्यलोभात् ॥ ३८-७ ॥
कृष्णोपदिष्टो जनमेजयस्तु
शुद्धान्तरङ्गः पितरं मखेन ।
परीक्षितं पापविमुक्तमार्यं
विधाय ते प्रापयतिस्म लोकम् ॥ ३८-८ ॥
सदा सदाचाररतो विविक्ते
देशे निषण्णश्चरणाम्बुजे ते ।
ध्यायन्नजस्रं निजवासना यो
निर्मार्ष्टि स त्वन्मयतामुपैति ॥ ३८-९ ॥
ज्ञानं न भक्तिर्न तपो न योग-
-बुद्धिर्न मे चित्तजयोऽपि मातः ।
अन्धं तमोऽहं प्रविशामि मृत्योः
समुद्धरेमं वरदे नमस्ते ॥ ३८-१० ॥
एकोनचत्वारिंश दशकम् (३९) – मणिद्वीपनिवासिनी >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.