Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
शक्रः पुरा जीवगणस्य कर्म-
-दोषात्समाः पञ्चदश क्षमायाम् ।
वृष्टिं न चक्रे धरणी च शुष्क-
-वापीतटागादिजलाशयाऽऽसीत् ॥ ३३-१ ॥
सस्यानि शुष्काणि खगान् मृगांश्च
भुक्त्वाऽप्यतृप्ताः क्षुधया तृषा च ।
निपीडिता मर्त्यशवानि चाहो
मर्त्या अनिष्टान्यपि भुञ्जते स्म ॥ ३३-२ ॥
क्षुधाऽर्दिताः सर्वजना महाऽऽप-
-द्विमुक्तिकामा मिलिताः कदाचित् ।
तपोधनं गौतममेत्य भक्त्या
पृष्टा मुनिं स्वागमहेतुमूचुः ॥ ३३-३ ॥
विज्ञाय सर्वं मुनिराट् कृपालुः
सम्पूज्य गायत्र्यभिधां शिवे त्वाम् ।
प्रसाद्य दृष्ट्वा च तवैव हस्ता-
-ल्लेभे नवं कामदपात्रमेकम् ॥ ३३-४ ॥
दुकूलसौवर्णविभूषणान्न-
-वस्त्रादि गावो महिषादयश्च ।
यद्यज्जनैरीप्सितमाशु तत्त-
-त्तत्पात्रतो देवि समुद्बभूव ॥ ३३-५ ॥
रोगो न दैन्यं न भयं न चैव
जना मिथो मोदकरा बभूवुः ।
ते गौतमस्योग्रतपःप्रभाव-
-मुच्चैर्जगुस्तां करुणार्द्रतां च ॥ ३३-६ ॥
एवं समा द्वादश तत्र सर्वे
निन्युः कदाचिन्मिलितेषु तेषु ।
श्रीनारदो देवि शशीव गाय-
-त्र्याश्चर्यशक्तिं प्रगृणन्नवाप ॥ ३३-७ ॥
स पूजितस्तत्र निषण्ण उच्चै-
-र्निवेद्य तां गौतमकीर्तिलक्ष्मीम् ।
सभासु शक्रादिसुरैः प्रगीतां
जगाम सन्तो जहृषुः कृतज्ञाः ॥ ३३-८ ॥
काले धरां वृष्टिसमृद्धसस्यां
दृष्ट्वा जना गौतममानमन्तः ।
आपृच्छ्य ते सज्जनसङ्गपूता
मुदा जवात्स्वस्वगृहाणि जग्मुः ॥ ३३-९ ॥
दुःखानि मे सन्तु यतो मनो मे
प्रतप्तसङ्घट्टितहेमशोभि ।
विशुद्धमस्तु त्वयी बद्धरागो
भवानि ते देवि नमोऽस्तु भूयः ॥ ३३-१० ॥
चतुस्त्रिंश दशकम् (३४) – गौतमशापम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.