Sri Vidyaranya Ashtottara Shatanama Stotram – श्री विद्यारण्याष्टोत्तरशतनाम स्तोत्रम्


विद्यारण्यमहायोगी महाविद्याप्रकाशकः ।
श्रीविद्यानगरोद्धर्ता विद्यारत्नमहोदधिः ॥ १ ॥

रामायणमहासप्तकोटिमन्त्रप्रकाशकः ।
श्रीदेवीकरुणापूर्णः परिपूर्णमनोरथः ॥ २ ॥

विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकः ।
वेदत्रयोल्लसद्भाष्यकर्ता तत्त्वार्थकोविदः ॥ ३ ॥

भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभुः ।
वर्णाश्रमव्यवस्थाता निगमागमसारवित् ॥ ४ ॥

श्रीमत्कर्णाटराज्यश्रीसम्पत्सिंहासनप्रदः ।
श्रीमद्बुक्कमहीपालराज्यपट्‍टाभिषेककृत् ॥ ५ ॥

आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकः ।
सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृत् ॥ ६ ॥

सर्वशास्त्रार्थतत्त्वज्ञो मन्त्रशास्त्राब्धिमन्थरः ।
विद्वन्मणिशिरश्श्लाघ्यबहुग्रन्थविधायकः ॥ ७ ॥

सारस्वतसमुद्धर्ता सारासारविचक्षणः ।
श्रौतस्मार्तसदाचारसंस्थापनधुरन्धरः ॥ ८ ॥

वेदशास्त्रबहिर्भूतदुर्मताम्बोधिशोषकः ।
दुर्वादिगर्वदावाग्निः प्रतिपक्षेभकेसरी ॥ ९ ॥

यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तरः ।
अष्टाङ्गयोगनिष्णातस्साङ्ख्ययोगविशारदः ॥ १० ॥

राजाधिराजसन्दोहपूज्यमानपदाम्बुजः ।
महावैभवसम्पन्न औदार्यश्रीनिवासभूः ॥ ११ ॥

तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकः ।
महाभोगी महायोगी वैराग्यप्रथमाश्रयः ॥ १२ ॥

श्रीमान्परमहंसादिसद्गुरुः करुणानिधिः ।
तपःप्रभावनिर्धूतदुर्वारकलिवैभवः ॥ १३ ॥

निरन्तरशिवध्यानशोषिताखिलकल्मषः ।
निर्जितारातिषड्वर्गो दारिद्र्योन्मूलनक्षमः ॥ १४ ॥

जितेन्द्रियस्सत्यवादी सत्यसन्धो दृढव्रतः ।
शान्तात्मा सुचरित्राढ्यस्सर्वभूतहितोत्सुकः ॥ १५ ॥

कृतकृत्यो धर्मशीलो दान्तो लोभविवर्जितः ।
महाबुद्धिर्महावीर्यो महातेजा महामनाः ॥ १६ ॥

तपोराशिर्ज्ञानराशिः कल्याणगुणवरिधिः ।
नीतिशास्त्रसमुद्धर्ता प्राज्ञमौलिशिरोमणिः ॥ १७ ॥

शुद्धसत्त्वमयोधीरो देशकालविभागवित् ।
अतीन्द्रियज्ञाननिधिर्भूतभाव्यर्थकोविदः ॥ १८ ॥

गुणत्रयविभागज्ञस्सन्यासाश्रमदीक्षितः ।
ज्ञानात्मकैकदण्डाढ्यः कौसुम्भवसनोज्ज्वलः ॥ १९ ॥

रुद्राक्षमालिकाधारी भस्मोद्धूलितदेहवान् ।
अक्षमालालसद्धस्तस्त्रिपुण्ड्राङ्कितमस्तकः ॥ २० ॥

धरासुरतपस्सम्पत्फलं शुभमहोदयः ।
चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकः ॥ २१ ॥

श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसः ।
रत्नगर्भगणेशानप्रपूजनपरायणः ॥ २२ ॥

शारदाम्बादिव्यपीठसपर्यातत्पराशयः ।
अव्याजकरुणामूर्तिः प्रज्ञानिर्जितगीष्पतिः ॥ २३ ॥

सुज्ञानसत्कृतजगल्लोकानन्दविधायकः ।
वाणीविलासभवनं ब्रह्मानन्दैकलोलुपः ॥ २४ ॥

निर्ममो निरहङ्कारो निरालस्यो निराकुलः ।
निश्चिन्तो नित्यसन्तुष्टो नियतात्मा निरामयः ॥ २५ ॥

गुरुभूमण्डलाचार्यो गुरुपीठप्रतिष्ठितः ।
सर्वतन्त्रस्वतन्त्रश्च यन्त्रमन्त्रविचक्षणः ॥ २६ ॥

शिष्टेष्टफलदाता च दुष्टनिग्रहदीक्षितः ।
प्रतिज्ञातार्थनिर्वोढा निग्रहानुग्रहप्रभुः ॥ २७ ॥

जगत्पूज्यस्सदानन्दस्साक्षाच्छङ्कररूपभृत् ।
महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणः ॥ २८ ॥

विद्यारण्यमहायोगि नम्नामष्टोत्तरं शतम् ।
यः पठेत्सततं सम्पत्सारस्वतनिधिर्भवेत् ॥ २९ ॥

इति श्रीविद्यारण्याष्टोत्तरशतनामस्तोत्रम् ।


इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed