Sri Vidyaranya Ashtottara Shatanamavali – श्री विद्यारण्याष्टोत्तरशतनामावली


ओं विद्यारण्यमहायोगिने नमः ।
ओं महाविद्याप्रकाशकाय नमः ।
ओं श्रीविद्यानगरोद्धर्त्रे नमः ।
ओं विद्यारत्नमहोदधये नमः ।
ओं रामायणमहासप्तकोटिमन्त्रप्रकाशकाय नमः ।
ओं श्रीदेवीकरुणापूर्णाय नमः ।
ओं परिपूर्णमनोरथाय नमः ।
ओं विरूपाक्षमहाक्षेत्रस्वर्णवृष्टिप्रकल्पकाय नमः ।
ओं वेदत्रयोल्लसद्भाष्यकर्त्रे नमः । ९

ओं तत्त्वार्थकोविदाय नमः ।
ओं भगवत्पादनिर्णीतसिद्धान्तस्थापनप्रभवे नमः ।
ओं वर्णाश्रमव्यवस्थात्रे नमः ।
ओं निगमागमसारविदे नमः ।
ओं श्रीमत्कर्णाटराज्यश्रीसंपत्सिंहासनप्रदाय नमः ।
ओं श्रीमद्बुक्कमहीपालराज्यपट्टाभिषेककृते नमः ।
ओं आचार्यकृतभाष्यादिग्रन्थवृत्तिप्रकल्पकाय नमः ।
ओं सकलोपनिषद्भाष्यदीपिकादिप्रकाशकृते नमः ।
ओं सर्वशास्त्रार्थतत्त्वज्ञाय नमः । १८

ओं मन्त्रशास्त्राब्धिमन्थराय नमः ।
ओं विद्वन्मणिशिरःश्लाघ्यबहुग्रन्थविधायकाय नमः ।
ओं सारस्वतसमुद्धर्त्रे नमः ।
ओं सारासारविचक्षणाय नमः ।
ओं श्रौतस्मार्तसदाचारसंस्थापनधुरन्धराय नमः ।
ओं वेदशास्त्रबहिर्भूतदुर्मतांबोधिशोषकाय नमः ।
ओं दुर्वादिगर्वदावाग्नये नमः ।
ओं प्रतिपक्षेभकेसरिणे नमः ।
ओं यशोजैवातृकज्योत्स्नाप्रकाशितदिगन्तराय नमः । २७

ओं अष्टाङ्गयोगनिष्णाताय नमः ।
ओं साङ्ख्ययोगविशारदाय नमः ।
ओं राजाधिराजसंदोहपूज्यमानपदांबुजाय नमः ।
ओं महावैभवसम्पन्नाय नमः ।
ओं औदार्यश्रीनिवासभुवे नमः ।
ओं तिर्यगान्दोलिकामुख्यसमस्तबिरुदार्जकाय नमः ।
ओं महाभोगिने नमः ।
ओं महायोगिने नमः ।
ओं वैराग्यप्रथमाश्रयाय नमः । ३६

ओं श्रीमते नमः ।
ओं परमहंसादिसद्गुरवे नमः ।
ओं करुणानिधये नमः ।
ओं तपःप्रभावनिर्धूतदुर्वारकलिवैभवाय नमः ।
ओं निरंतरशिवध्यानशोषिताखिलकल्मषाय नमः ।
ओं निर्जितारातिषड्वर्गाय नमः ।
ओं दारिद्र्योन्मूलनक्षमाय नमः ।
ओं जितेन्द्रियाय नमः ।
ओं सत्यवादिने नमः । ४५

ओं सत्यसन्धाय नमः ।
ओं दृढव्रताय नमः ।
ओं शान्तात्मने नमः ।
ओं सुचरित्राढ्याय नमः ।
ओं सर्वभूतहितोत्सुकाय नमः ।
ओं कृतकृत्याय नमः ।
ओं धर्मशीलाय नमः ।
ओं दांताय नमः ।
ओं लोभविवर्जिताय नमः । ५४

ओं महाबुद्धये नमः ।
ओं महावीर्याय नमः ।
ओं महातेजसे नमः ।
ओं महामनसे नमः ।
ओं तपोराशये नमः ।
ओं ज्ञानराशये नमः ।
ओं कल्याणगुणवारिधये नमः ।
ओं नीतिशास्त्रसमुद्धर्त्रे नमः ।
ओं प्राज्ञमौलिशिरोमणये नमः । ६३

ओं शुद्धसत्त्वमयाय नमः ।
ओं धीराय नमः ।
ओं देशकालविभागविदे नमः ।
ओं अतीन्द्रियज्ञाननिधये नमः ।
ओं भूतभाव्यर्थकोविदाय नमः ।
ओं गुणत्रयविभागज्ञाय नमः ।
ओं सन्यासाश्रमदीक्षिताय नमः ।
ओं ज्ञानात्मकैकदण्डाढ्याय नमः ।
ओं कौसुंभवसनोज्ज्वलाय नमः । ७२

ओं रुद्राक्षमालिकाधारिणे नमः ।
ओं भस्मोद्धूलितदेहवते नमः ।
ओं अक्षमालालसद्धस्ताय नमः ।
ओं त्रिपुण्ड्राङ्कितमस्तकाय नमः ।
ओं धरासुरतपस्सम्पत्फलाय नमः ।
ओं शुभमहोदयाय नमः ।
ओं चन्द्रमौलीश्वरश्रीमत्पादपद्मार्चनोत्सुकाय नमः ।
ओं श्रीमच्छङ्करयोगीन्द्रचरणासक्तमानसाय नमः ।
ओं रत्नगर्भगणेशानप्रपूजनपरायणाय नमः । ८१

ओं शारदांबादिव्यपीठसपर्यातत्पराशयाय नमः ।
ओं अव्याजकरुणामूर्तये नमः ।
ओं प्रज्ञानिर्जितगीष्पतये नमः ।
ओं सुज्ञानसत्कृतजगते नमः ।
ओं लोकानन्दविधायकाय नमः ।
ओं वाणीविलासभवनाय नमः ।
ओं ब्रह्मानन्दैकलोलुपाय नमः ।
ओं निर्ममाय नमः ।
ओं निरहंकाराय नमः । ९०

ओं निरालस्याय नमः ।
ओं निराकुलाय नमः ।
ओं निश्चिंताय नमः ।
ओं नित्यसंतुष्टाय नमः ।
ओं नियतात्मने नमः ।
ओं निरामयाय नमः ।
ओं गुरुभूमण्डलाचार्याय नमः ।
ओं गुरुपीठप्रतिष्ठिताय नमः ।
ओं सर्वतन्त्रस्वतन्त्राय नमः । ९९

ओं यन्त्रमन्त्रविचक्षणाय नमः ।
ओं शिष्टेष्टफलदात्रे नमः ।
ओं दुष्टनिग्रहदीक्षिताय नमः ।
ओं प्रतिज्ञातार्थनिर्वोढ्रे नमः ।
ओं निग्रहानुग्रहप्रभवे नमः ।
ओं जगत्पूज्याय नमः ।
ओं सदानन्दाय नमः ।
ओं साक्षाच्छङ्कररूपभृते नमः ।
ओं महालक्ष्मीमहामन्त्रपुरश्चर्यापरायणाय नमः । १०८


इतर १०८, ३००, १००० नामावल्यः पश्यतु । इतर श्री गुरु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed