Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं सूर्याय नमः ।
ओं अर्यम्णे नमः ।
ओं भगाय नमः ।
ओं त्वष्ट्रे नमः ।
ओं पूष्णे नमः ।
ओं अर्काय नमः ।
ओं सवित्रे नमः ।
ओं रवये नमः ।
ओं गभस्तिमते नमः । ९
ओं अजाय नमः ।
ओं कालाय नमः ।
ओं मृत्यवे नमः ।
ओं धात्रे नमः ।
ओं प्रभाकराय नमः ।
ओं पृथिव्यै नमः ।
ओं अपाय नमः ।
ओं तेजसे नमः ।
ओं खाय नमः । १८
ओं वायवे नमः ।
ओं परायणाय नमः ।
ओं सोमाय नमः ।
ओं बृहस्पतये नमः ।
ओं शुक्राय नमः ।
ओं बुधाय नमः ।
ओं अङ्गारकाय नमः ।
ओं इन्द्राय नमः ।
ओं विवस्वते नमः । २७
ओं दीप्तांशवे नमः ।
ओं शुचये नमः ।
ओं शौरये नमः ।
ओं शनैश्चराय नमः ।
ओं ब्रह्मणे नमः ।
ओं विष्णवे नमः ।
ओं रुद्राय नमः ।
ओं स्कन्दाय नमः ।
ओं वैश्रवणाय नमः । ३६
ओं यमाय नमः ।
ओं वैद्युताय नमः ।
ओं जाठराय नमः ।
ओं अग्नये नमः ।
ओं ऐन्धनाय नमः ।
ओं तेजसां पतये नमः ।
ओं धर्मध्वजाय नमः ।
ओं वेदकर्त्रे नमः ।
ओं वेदाङ्गाय नमः । ४५
ओं वेदवाहनाय नमः ।
ओं कृताय नमः ।
ओं त्रेत्रे नमः ।
ओं द्वापराय नमः ।
ओं कलये नमः ।
ओं सर्वामराश्रयाय नमः ।
ओं कलाकाष्ठाय नमः ।
ओं मुहूर्ताय नमः ।
ओं पक्षाय नमः । ५४
ओं मासाय नमः ।
ओं ऋतवे नमः ।
ओं संवत्सरकराय नमः ।
ओं अश्वत्थाय नमः ।
ओं कालचक्राय नमः ।
ओं विभावसवे नमः ।
ओं पुरुषाय नमः ।
ओं शाश्वताय नमः ।
ओं योगिने नमः । ६३
ओं व्यक्ताव्यक्ताय नमः ।
ओं सनातनाय नमः ।
ओं लोकाध्यक्षाय नमः ।
ओं प्रजाध्यक्षाय नमः ।
ओं विश्वकर्मणे नमः ।
ओं तमोनुदाय नमः ।
ओं वरुणाय नमः ।
ओं सागराय नमः ।
ओं अंशवे नमः । ७२
ओं जीमूताय नमः ।
ओं जीवनाय नमः ।
ओं अरिघ्ने नमः ।
ओं भूताश्रयाय नमः ।
ओं भूतपतये नमः ।
ओं सर्वभूतनिषेविताय नमः ।
ओं मणये नमः ।
ओं सुवर्णाय नमः ।
ओं भूतादये नमः । ८१
ओं कामदाय नमः ।
ओं सर्वतोमुखाय नमः ।
ओं जयाय नमः ।
ओं विशालाय नमः ।
ओं वरदाय नमः ।
ओं शीघ्रगाय नमः ।
ओं प्राणधारणाय नमः ।
ओं धन्वन्तरये नमः ।
ओं धूमकेतवे नमः । ९०
ओं आदिदेवाय नमः ।
ओं अदितेः सुताय नमः ।
ओं द्वादशात्माय नमः ।
ओं अरविन्दाक्षाय नमः ।
ओं पित्रे नमः ।
ओं मात्रे नमः ।
ओं पितामहाय नमः ।
ओं स्वर्गद्वाराय नमः ।
ओं प्रजाद्वाराय नमः । ९९
ओं मोक्षद्वाराय नमः ।
ओं त्रिविष्टपाय नमः ।
ओं देहकर्त्रे नमः ।
ओं प्रशान्तात्मने नमः ।
ओं विश्वात्मने नमः ।
ओं विश्वतोमुखाय नमः ।
ओं चराचरात्मने नमः ।
ओं सूक्ष्मात्मने नमः ।
ओं मैत्रेण वपुषान्विताय नमः । १०८
इति श्रीमन्महाभारते आरण्यकपर्वणि तृतीयोऽध्याये श्री सूर्याष्टोत्तरशतनामावली ।
इतर श्री सूर्य स्तोत्राणि पश्यतु । इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.