Sri Rudra Prashna – Laghunyasa – श्री रुद्रप्रश्नः – लघुन्यासः


ओं अथात्मानग्ं शिवात्मानग्ं श्रीरुद्ररूपं ध्यायेत् ॥

शुद्धस्फटिकसंकाशं त्रिनेत्रं पञ्चवक्त्रकम् ।
गङ्गाधरं दशभुजं सर्वाभरणभूषितम् ॥

नीलग्रीवं शशांकांकं नागयज्ञोपवीतिनम् ।
व्याघ्रचर्मोत्तरीयं च वरेण्यमभयप्रदम् ॥

कमण्डल्वक्षसूत्राणां धारिणं शूलपाणिनम् ।
ज्वलन्तं पिङ्गलजटाशिखामुद्योतधारिणम् ॥

वृषस्कन्धसमारूढम् उमादेहार्धधारिणम् ।
अमृतेनाप्लुतं शान्तं दिव्यभोगसमन्वितम् ॥

दिग्देवतासमायुक्तं सुरासुरनमस्कृतम् ।
नित्यं च शाश्वतं शुद्धं ध्रुवमक्षरमव्ययम् ॥

सर्वव्यापिनमीशानं रुद्रं वै विश्वरूपिणम् ।
एवं ध्यात्वा द्विजस्सम्यक् ततो यजनमारभेत् ॥

अथातो रुद्र स्नानार्चनाभिषेक विधिं व्या᳚ख्यास्यामः ।
आदित एव तीर्थे स्नात्वा उदेत्य शुचिः प्रयतो
ब्रह्मचारी शुक्लवासा देवाभिमुखः स्थित्वा
आत्मनि देवताः स्थापयेत् ।

ओं प्रजनने ब्रह्मा तिष्ठतु । पादयोर्विष्णुस्तिष्ठतु ।
हस्तयोर्हरस्तिष्ठतु । बाह्वोरिन्द्रस्तिष्ठतु ।
जठरे अग्निस्तिष्ठतु । हृदये शिवस्तिष्ठतु ।
कण्ठे वसवस्तिष्ठन्तु । वक्त्रे सरस्वती तिष्ठतु ।
नासिकयोर्वायुस्तिष्ठतु । नयनयोश्चन्द्रादित्यौ तिष्ठेताम् ।
कर्णयोरश्विनौ तिष्ठेताम् ।
ललाटे रुद्रास्तिष्ठन्तु । मूर्ध्न्यादित्यास्तिष्ठन्तु ।
शिरसि महादेवस्तिष्ठतु । शिखायां वामदेवस्तिष्ठतु ।
पृष्ठे पिनाकी तिष्ठतु । पुरतश्शूली तिष्ठतु ।
पार्श्वयोश्शिवाशंकरौ तिष्ठेताम् ।
सर्वतो वायुस्तिष्ठतु ।
ततो बहिस्सर्वतोऽग्निज्वालामालाः परिवृतास्तिष्ठतु ।
सर्वेष्वङ्गेषु सर्वादेवता यथास्थानं तिष्ठन्तु ।
माग्ं रक्षन्तु ॥

ओं अ॒ग्निर्मे॑ वा॒चि श्रि॒तः ।
वाग्धृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

वा॒युर्मे᳚ प्रा॒णे श्रि॒तः ।
प्रा॒णो हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

सूर्यो॑ मे॒ चक्षुषि श्रि॒तः ।
चक्षु॒र्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

च॒न्द्रमा॑ मे॒ मन॑सि श्रि॒तः ।
मनो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

दिशो॑ मे॒ श्रोत्रे᳚ श्रि॒ताः ।
श्रोत्र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

आपो॑ मे॒ रेत॑सि श्रि॒ताः ।
रेतो॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

पृ॒थि॒वी मे॒ शरी॑रे श्रि॒ता ।
शरी॑र॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

ओ॒ष॒धि॒व॒न॒स्प॒तयो॑ मे॒ लोम॑सु श्रि॒ताः ।
लोमा॑नि॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

इन्द्रो॑ मे॒ बले᳚ श्रि॒तः ।
बल॒ग्ं॒ हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

प॒र्जन्यो॑ मे मू॒र्ध्नि श्रि॒तः ।
मू॒र्धा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

ईशा॑नो मे म॒न्यौ श्रि॒तः ।
म॒न्युर्हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

आ॒त्मा म॑ आ॒त्मनि॑ श्रि॒तः ।
आ॒त्मा हृद॑ये । हृद॑यं॒ मयि॑ ।
अ॒हम॒मृते᳚ । अ॒मृतं॒ ब्रह्म॑णि ।

पुन॑र्म आ॒त्मा पुन॒रायु॒रागा᳚त् ।
पुनः॑ प्रा॒णः पुन॒राकू॑त॒मागा᳚त् ।

वै॒श्वा॒न॒रो र॒श्मिभि॑र्वावृधा॒नः ।
अ॒न्तस्ति॑ष्ठत्व॒मृत॑स्य गो॒पाः ॥

अस्य श्री रुद्राध्याय प्रश्न महामंत्रस्य अघोर ऋषिः, अनुष्टुप् छंदः, संकर्षणमूर्तिस्वरूपो योऽसावादित्यः परमपुरुषः स एष रुद्रो देवता । नमः शिवायेति बीजम् । शिवतरायेति शक्तिः । महादेवायेति कीलकम् । श्री सांबसदाशिव प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥

ओं अग्निहोत्रात्मने अङ्गुष्ठाभ्यां नमः ।
दर्शपूर्णमासात्मने तर्जनीभ्यां नमः ।
चातुर्मास्यात्मने मध्यमाभ्यां नमः ।
निरूढपशुबन्धात्मने अनामिकाभ्यां नमः ।
ज्योतिष्टोमात्मने कनिष्ठिकाभ्यां नमः ।
सर्वक्रत्वात्मने करतलकरपृष्ठाभ्यां नमः ।

अग्निहोत्रात्मने हृदयाय नमः ।
दर्शपूर्णमासात्मने शिरसे स्वाहा ।
चातुर्मास्यात्मने शिखायै वषट् ।
निरूढपशुबन्धात्मने कवचाय हुम् ।
ज्योतिष्टोमात्मने नेत्रत्रयाय वौषट् ।
सर्वक्रत्वात्मने अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बंधः ।

ध्यानं ॥
आपाताळ नभः स्थलांत भुवन ब्रह्मांडमाविस्फुर-
ज्ज्योतिः स्फाटिक लिंग मौळिविलसत् पूर्णेंदु वांतामृतैः ।
अस्तोकाप्लुतमेकमीशमनिशं रुद्रानुवाकान् जपन्
ध्यायेदीप्सितसिद्धये ध्रुवपदं विप्रोऽभिषिंचेच्छिवम् ॥

ब्रह्मांड व्याप्तदेहाः भसित हिमरुचा भासमाना भुजंगैः
कंठे कालाः कपर्दाः कलित शशिकलाश्चंड कोदंड हस्ताः ॥
त्र्यक्षा रुद्राक्षमालाः सललितवपुषाश्शांभवा मूर्तिभेदाः
रुद्राः श्रीरुद्रसूक्त प्रकटित विभवाः नः प्रयच्छंतु सौख्यम् ॥

ओं ग॒णानां᳚ त्वा ग॒णप॑तिग्ं हवामहे
क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् ।
ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒
आ नः॑ शृ॒ण्वन्नू॒तिभि॑स्सीद॒ साद॑नम् ॥
महागणपतये॒ नमः ॥

ओं शं च॑ मे॒ मय॑श्च मे प्रि॒यं च॑ मेऽनुका॒मश्च॑ मे॒ काम॑श्च मे सौमन॒सश्च॑ मे भ॒द्रं च॑ मे॒ श्रेय॑श्च मे॒ वस्य॑श्च मे॒ यश॑श्च मे॒ भग॑श्च मे॒ द्रवि॑णं च मे य॒न्ता च मे ध॒र्ता च॑ मे॒ क्षेम॑श्च मे॒ धृति॑श्च मे॒ विश्वं॑ च मे॒ मह॑श्च मे सं॒विच्च॑ मे॒ ज्ञात्रं॑ च मे॒ सूश्च॑ मे प्र॒सूश्च॑ मे॒ सीरं॑ च मे ल॒यश्च॑ म ऋ॒तं च॑ मे॒ऽमृतं॑ च मेऽय॒क्ष्मं च॒ मेऽना॑मयच्च मे जी॒वातुश्च मे दीर्घायु॒त्वं च॑ मेऽनमि॒त्रं च॒ मेऽभ॑यं च मे सु॒गं च॑ मे॒ शय॑नं च मे सू॒षा च॑ मे सु॒दिनं॑ च मे ॥

ओं शान्तिः॒ शान्तिः॒ शान्तिः॑ ॥

———————-

अनुबंधं – शिवोपासन मंत्राः ।

निध॑नपतये॒ नमः । निध॑नपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवाय॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।

एतथ्सोमस्य॑ सूर्य॒स्य॒ सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्रं॑ पवि॒त्रम् ॥
स॒द्योजा॒तं प्र॑पद्या॒मि स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वोद्भ॑वाय॒ नमः॑ ॥

वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नम॑श्श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥

अ॒घोरे᳚भ्योऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्यः सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥

तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥

ईशानस्स॑र्वविद्या॒ना॒मीश्वरस्सर्व॑ भूता॒नां॒ ब्रह्माऽधि॑पति॒र्ब्रह्म॒णोऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥

श्री रुद्रप्रश्नः – नमकप्रश्नः >>


इतर श्री शिव स्तोत्राणि पश्यतु । इतर वेद सूक्तानि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed