Sri Rudra Prashna – Laghunyasa – śrī rudrapraśnaḥ – laghunyāsaḥ


ōṁ athātmānagṁ śivātmānagṁ śrīrudrarūpaṁ dhyāyēt ||

śuddhasphaṭikasaṁkāśaṁ trinētraṁ pañcavaktrakam |
gaṅgādharaṁ daśabhujaṁ sarvābharaṇabhūṣitam ||

nīlagrīvaṁ śaśāṁkāṁkaṁ nāgayajñōpavītinam |
vyāghracarmōttarīyaṁ ca varēṇyamabhayapradam ||

kamaṇḍalvakṣasūtrāṇāṁ dhāriṇaṁ śūlapāṇinam |
jvalantaṁ piṅgalajaṭāśikhāmudyōtadhāriṇam ||

vr̥ṣaskandhasamārūḍham umādēhārdhadhāriṇam |
amr̥tēnāplutaṁ śāntaṁ divyabhōgasamanvitam ||

digdēvatāsamāyuktaṁ surāsuranamaskr̥tam |
nityaṁ ca śāśvataṁ śuddhaṁ dhruvamakṣaramavyayam ||

sarvavyāpinamīśānaṁ rudraṁ vai viśvarūpiṇam |
ēvaṁ dhyātvā dvijassamyak tatō yajanamārabhēt ||

athātō rudra snānārcanābhiṣēka vidhiṁ vyā̀khyāsyāmaḥ |
ādita ēva tīrthē snātvā udētya śuciḥ prayatō
brahmacārī śuklavāsā dēvābhimukhaḥ sthitvā
ātmani dēvatāḥ sthāpayēt |

ōṁ prajananē brahmā tiṣṭhatu | pādayōrviṣṇustiṣṭhatu |
hastayōrharastiṣṭhatu | bāhvōrindrastiṣṭhatu |
jaṭharē agnistiṣṭhatu | hr̥dayē śivastiṣṭhatu |
kaṇṭhē vasavastiṣṭhantu | vaktrē sarasvatī tiṣṭhatu |
nāsikayōrvāyustiṣṭhatu | nayanayōścandrādityau tiṣṭhētām |
karṇayōraśvinau tiṣṭhētām |
lalāṭē rudrāstiṣṭhantu | mūrdhnyādityāstiṣṭhantu |
śirasi mahādēvastiṣṭhatu | śikhāyāṁ vāmadēvastiṣṭhatu |
pr̥ṣṭhē pinākī tiṣṭhatu | purataśśūlī tiṣṭhatu |
pārśvayōśśivāśaṁkarau tiṣṭhētām |
sarvatō vāyustiṣṭhatu |
tatō bahissarvatō:’gnijvālāmālāḥ parivr̥tāstiṣṭhatu |
sarvēṣvaṅgēṣu sarvādēvatā yathāsthānaṁ tiṣṭhantu |
māgṁ rakṣantu ||

ōṁ a̲gnirmḗ vā̲ci śri̲taḥ |
vāgdhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

vā̲yurmḕ prā̲ṇē śri̲taḥ |
prā̲ṇō hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

sūryṓ mē̲ cakṣuṣi śri̲taḥ |
cakṣu̲rhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ca̲ndramā́ mē̲ manási śri̲taḥ |
manō̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

diśṓ mē̲ śrōtrḕ śri̲tāḥ |
śrōtra̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

āpṓ mē̲ rētási śri̲tāḥ |
rētō̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

pr̥̲thi̲vī mē̲ śarī́rē śri̲tā |
śarī́ra̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ō̲ṣa̲dhi̲va̲na̲spa̲tayṓ mē̲ lōmásu śri̲tāḥ |
lōmā́ni̲ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

indrṓ mē̲ balḕ śri̲taḥ |
bala̲g̲ṁ hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

pa̲rjanyṓ mē mū̲rdhni śri̲taḥ |
mū̲rdhā hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

īśā́nō mē ma̲nyau śri̲taḥ |
ma̲nyurhr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

ā̲tmā má ā̲tmaní śri̲taḥ |
ā̲tmā hr̥dáyē | hr̥dáya̲ṁ mayí |
a̲hama̲mr̥tḕ | a̲mr̥ta̲ṁ brahmáṇi |

punárma ā̲tmā puna̲rāyu̲rāgā̀t |
punáḥ prā̲ṇaḥ puna̲rākū́ta̲māgā̀t |

vai̲śvā̲na̲rō ra̲śmibhírvāvr̥dhā̲naḥ |
a̲ntastíṣṭhatva̲mr̥tásya gō̲pāḥ ||

asya śrī rudrādhyāya praśna mahāmaṁtrasya aghōra r̥ṣiḥ, anuṣṭup chaṁdaḥ, saṁkarṣaṇamūrtisvarūpō yō:’sāvādityaḥ paramapuruṣaḥ sa ēṣa rudrō dēvatā | namaḥ śivāyēti bījam | śivatarāyēti śaktiḥ | mahādēvāyēti kīlakam | śrī sāṁbasadāśiva prasāda siddhyarthē japē viniyōgaḥ ||

ōṁ agnihōtrātmanē aṅguṣṭhābhyāṁ namaḥ |
darśapūrṇamāsātmanē tarjanībhyāṁ namaḥ |
cāturmāsyātmanē madhyamābhyāṁ namaḥ |
nirūḍhapaśubandhātmanē anāmikābhyāṁ namaḥ |
jyōtiṣṭōmātmanē kaniṣṭhikābhyāṁ namaḥ |
sarvakratvātmanē karatalakarapr̥ṣṭhābhyāṁ namaḥ |

agnihōtrātmanē hr̥dayāya namaḥ |
darśapūrṇamāsātmanē śirasē svāhā |
cāturmāsyātmanē śikhāyai vaṣaṭ |
nirūḍhapaśubandhātmanē kavacāya hum |
jyōtiṣṭōmātmanē nētratrayāya vauṣaṭ |
sarvakratvātmanē astrāya phaṭ |
bhūrbhuvassuvarōmiti digbaṁdhaḥ |

dhyānaṁ ||
āpātāḷa nabhaḥ sthalāṁta bhuvana brahmāṁḍamāvisphura-
jjyōtiḥ sphāṭika liṁga mauḷivilasat pūrṇēṁdu vāṁtāmr̥taiḥ |
astōkāplutamēkamīśamaniśaṁ rudrānuvākān japan
dhyāyēdīpsitasiddhayē dhruvapadaṁ viprō:’bhiṣiṁcēcchivam ||

brahmāṁḍa vyāptadēhāḥ bhasita himarucā bhāsamānā bhujaṁgaiḥ
kaṁṭhē kālāḥ kapardāḥ kalita śaśikalāścaṁḍa kōdaṁḍa hastāḥ ||
tryakṣā rudrākṣamālāḥ salalitavapuṣāśśāṁbhavā mūrtibhēdāḥ
rudrāḥ śrīrudrasūkta prakaṭita vibhavāḥ naḥ prayacchaṁtu saukhyam ||

ōṁ ga̲ṇānā̀ṁ tvā ga̲ṇapátigṁ havāmahē
ka̲viṁ kávī̲nāmúpa̲maśrávastamam |
jyē̲ṣṭha̲rāja̲ṁ brahmáṇāṁ brahmaṇaspata̲
ā náḥ śr̥̲ṇvannū̲tibhíssīda̲ sādánam ||
mahāgaṇapatayē̲ namaḥ ||

ōṁ śaṁ cá mē̲ mayáśca mē pri̲yaṁ cá mē:’nukā̲maścá mē̲ kāmáśca mē saumana̲saścá mē bha̲draṁ cá mē̲ śrēyáśca mē̲ vasyáśca mē̲ yaśáśca mē̲ bhagáśca mē̲ dravíṇaṁ ca mē ya̲ntā ca mē dha̲rtā cá mē̲ kṣēmáśca mē̲ dhr̥tíśca mē̲ viśváṁ ca mē̲ maháśca mē sa̲ṁviccá mē̲ jñātráṁ ca mē̲ sūścá mē pra̲sūścá mē̲ sīráṁ ca mē la̲yaścá ma r̥̲taṁ cá mē̲:’mr̥táṁ ca mē:’ya̲kṣmaṁ ca̲ mē:’nā́mayacca mē jī̲vātuśca mē dīrghāyu̲tvaṁ cá mē:’nami̲traṁ ca̲ mē:’bháyaṁ ca mē su̲gaṁ cá mē̲ śayánaṁ ca mē sū̲ṣā cá mē su̲dináṁ ca mē ||

ōṁ śānti̲ḥ śānti̲ḥ śāntíḥ ||

———————-

anubaṁdhaṁ – śivōpāsana maṁtrāḥ |

nidhánapatayē̲ namaḥ | nidhánapatāntikāya̲ namaḥ |
ūrdhvāya̲ namaḥ | ūrdhvaliṅgāya̲ namaḥ |
hiraṇyāya̲ namaḥ | hiraṇyaliṅgāya̲ namaḥ |
suvarṇāya̲ namaḥ | suvarṇaliṅgāya̲ namaḥ |
divyāya̲ namaḥ | divyaliṅgāya̲ namaḥ |
bhavāya̲ namaḥ | bhavaliṅgāya̲ namaḥ |
śarvāya̲ namaḥ | śarvaliṅgāya̲ namaḥ |
śivāya̲ namaḥ | śivaliṅgāya̲ namaḥ |
jvalāya̲ namaḥ | jvalaliṅgāya̲ namaḥ |
ātmāya̲ namaḥ | ātmaliṅgāya̲ namaḥ |
paramāya̲ namaḥ | paramaliṅgāya̲ namaḥ |

ētathsōmasyá sūrya̲sya̲ sarvaliṅgagǵ sthāpa̲ya̲ti̲ pāṇimantráṁ pavi̲tram ||
sa̲dyōjā̲taṁ prápadyā̲mi sa̲dyōjā̲tāya̲ vai namō̲ namáḥ |
bha̲vē bhávē̲ nātíbhavē bhavasva̲ mām | bha̲vōdbhávāya̲ namáḥ ||

vā̲ma̲dē̲vāya̲ namṑ jyē̲ṣṭhāya̲ namáśśrē̲ṣṭhāya̲ namṓ ru̲drāya̲ nama̲ḥ kālā́ya̲ nama̲ḥ kalávikaraṇāya̲ namō̲ balávikaraṇāya̲ namō̲ balā́ya̲ namō̲ balápramathanāya̲ nama̲ssarvábhūtadamanāya̲ namṓ ma̲nōnmánāya̲ namáḥ ||

a̲ghōrḕbhyō:’tha̲ ghōrḕbhyō̲ ghōra̲ghōrátarēbhyaḥ |
sarvḕbhyaḥ sarva̲śarvḕbhyō̲ namástē astu ru̲drarū́pēbhyaḥ ||

tatpurúṣāya vi̲dmahḗ mahādē̲vāyá dhīmahi | tannṓ rudraḥ pracō̲dayā̀t ||

īśānassárvavidyā̲nā̲mīśvarassarvá bhūtā̲nā̲ṁ brahmā:’dhípati̲rbrahma̲ṇō:’dhípati̲rbrahmā́ śi̲vō mḗ astu sadāśi̲vōm ||

śrī rudrapraśnaḥ – namakapraśnaḥ >>


See more śrī śiva stotras for chanting. See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed