Shraddha Suktam (Yajurveda) – śraddhā sūktam (yajurvēdīya)


(tai|brā|2|8|8|6)

śra̱ddhāyā̱’gniḥ sami̍dhyate |
śra̱ddhayā̍ vindate ha̱viḥ |
śra̱ddhāṃ bhaga̍sya mū̱rdhani̍ |
vaca̱sā”ve̍dayāmasi |
pri̱yagg śra̍ddhe̱ dada̍taḥ |
pri̱yagg śra̍ddhe̱ didā̍sataḥ |
pri̱yaṃ bho̱jeṣu̱ yajva̍su ||

i̱daṃ ma̍ udi̱taṃ kṛ̍dhi |
yathā̍ de̱vā asu̍reṣu |
śra̱ddhāmu̱greṣu̍ cakri̱re |
e̱vaṃ bho̱jeṣu̱ yajva̍su |
a̱smāka̍mudi̱taṃ kṛ̍dhi |
śra̱ddhāṃ de̍vā̱ yaja̍mānāḥ |
vā̱yugo̍pā̱ upā̍sate |
śra̱ddhāgṃ hṛ̍da̱yya̍yā”kū̎tyā |
śra̱ddhayā̍ hūyate ha̱viḥ |
śra̱ddhāṃ prā̱tarha̍vāmahe ||

śra̱ddhāṃ ma̱dhyandi̍na̱ṃ pari̍ |
śra̱ddhāgṃ sūrya̍sya ni̱mṛci̍ |
śraddhe̱ śraddhā̍paye̱ha mā̎ |
śra̱ddhā de̱vānadhi̍vaste |
śra̱ddhā viśva̍mi̱daṃ jaga̍t |
śra̱ddhāṃ kāma̍sya mā̱taram̎ |
ha̱viṣā̍ vardhayāmasi |


See more vēda sūktāni for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed