Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अस्य श्री राहुस्तोत्रमहामन्त्रस्य वामदेव ऋषिः, अनुष्टुप् छन्दः, राहुर्देवता, श्री राहुग्रह प्रसादसिद्ध्यर्थे जपे विनियोगः ।
कश्यप उवाच ।
शृण्वन्तु मुनयः सर्वे राहुप्रीतिकरं स्तवम् ।
सर्वरोगप्रशमनं विषभीतिहरं परम् ॥ १ ॥
सर्वसम्पत्करं चैव गुह्यमेतदनुत्तमम् ।
आदरेण प्रवक्ष्यामि श्रूयतामवधानतः ॥ २ ॥
राहुः सूर्यरिपुश्चैव विषज्वाली भयानकः ।
सुधांशुवैरिः श्यामात्मा विष्णुचक्राहितो बली ॥ ३ ॥
भुजगेशस्तीक्ष्णदंष्ट्रः क्रूरकर्मा ग्रहाधिपः ।
द्वादशैतानि नामानि नित्यं यो नियतः पठेत् ॥ ४ ॥
जप्त्वा तु प्रतिमां चैव सीसजां माषसंस्थिताम् ।
नीलैर्गन्धाक्षतैः पुष्पैर्भक्त्या सम्पूज्य यत्नतः ॥ ५ ॥
विधिना वह्निमादाय दूर्वान्नाज्याहुतीः क्रमात् ।
तन्मन्त्रेणैव जुहुयाद्यावदष्टोत्तरं शतम् ॥ ६ ॥
हुत्वैवं भक्तिमान् राहुं प्रार्थयेद्ग्रहनायकम् ।
सर्वापद्विनिवृत्यर्थं प्राञ्जलिः प्रणतो नरः ॥ ७ ॥
राहो करालवदन रविचन्द्रभयङ्कर ।
तमोरूप नमस्तुभ्यं प्रसादं कुरु सर्वदा ॥ ८ ॥
सिंहिकासुत सूर्यारे सिद्धगन्धर्वपूजित ।
सिंहवाह नमस्तुभ्यं सर्वान् रोगान् निवारय ॥ ९ ॥
कृपाणफलकाहस्त त्रिशूलिन् वरदायक ।
करालातिकरालास्य गदान्मे नाशयाखिलान् ॥ १० ॥
स्वर्भानो सर्पवदन सुधाकरविमर्दन ।
सुरासुरवरस्तुत्य सर्वदा त्वं प्रसीद मे ॥ ११ ॥
इति सम्प्रार्थितो राहुः दुष्टस्थानगतोऽपि वा ।
सुप्रीतो जायते तस्य सर्वान् रोगान् विनाशयेत् ॥ १२ ॥
विषान्न जायते भीतिः महारोगस्य का कथा ।
सर्वान् कामानवाप्नोति नष्टं राज्यमवाप्नुयात् ॥ १३ ॥
एवं पठेदनुदिनं स्तवराजमेतं
मर्त्यः प्रसन्नहृदयो विजितेन्द्रियो यः ।
आरोग्यमायुरतुलं लभते सुपुत्रान्
सर्वेग्रहा विषमगाः सुरतिप्रसन्नाः ॥ १४ ॥
इति श्री राहु स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.