Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
घोररूपे महारावे सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥
सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥
जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५ ॥
ह्रूं ह्रूङ्करमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ६ ॥
बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि ।
तारे तारधिनाथास्ये त्राहि मां शरणागतम् ॥ ८ ॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ ९ ॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् ॥ १० ॥
इदं स्तोत्रम् पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥
पीडायां वापि सङ्ग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रम् शुभं तस्य न संशयः ॥ १२ ॥
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥
इति श्री नीलसरस्वती स्तोत्रम् ॥
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.
Namaskaram,
Thank you for publishing the stotram.
I have a doubt in the first line of 6th stanza.
Is it ‘ह्रूं ह्रूङ्करमये देवि ‘ or ‘ह्रूं ह्रूंकारमये देवि ‘ or ‘वं ह्रूं ह्रूं कामये देवि ‘.
Can please clarify which is the correct usage and also the meaning of each of the above 3 words.
Thank You