Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
घोररूपे महारावे सर्वशत्रुभयङ्करि ।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ॥ १ ॥
सुराऽसुरार्चिते देवि सिद्धगन्धर्वसेविते ।
जाड्यपापहरे देवि त्राहि मां शरणागतम् ॥ २ ॥
जटाजूटसमायुक्ते लोलजिह्वान्तकारिणी ।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम् ॥ ३ ॥
सौम्यक्रोधधरे रूपे चण्डरूपे नमोऽस्तु ते ।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम् ॥ ४ ॥
जडानां जडतां हन्ति भक्तानां भक्तवत्सला ।
मूढतां हर मे देवि त्राहि मां शरणागतम् ॥ ५ ॥
ह्रूं ह्रूङ्करमये देवि बलिहोमप्रिये नमः ।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम् ॥ ६ ॥
बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे ।
मूढत्वं च हरेर्देवि त्राहि मां शरणागतम् ॥ ७ ॥
इन्द्रादिविलसद्वन्द्ववन्दिते करुणामयि ।
तारे तारधिनाथास्ये त्राहि मां शरणागतम् ॥ ८ ॥
अष्टम्यां च चतुर्दश्यां नवम्यां यः पठेन्नरः ।
षण्मासैः सिद्धिमाप्नोति नाऽत्र कार्या विचारणा ॥ ९ ॥
मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम् ।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम् ॥ १० ॥
इदं स्तोत्रम् पठेद्यस्तु सततं श्रद्धयान्वितः ।
तस्य शत्रुः क्षयं याति महाप्रज्ञा प्रजायते ॥ ११ ॥
पीडायां वापि सङ्ग्रामे जाड्ये दाने तथा भये ।
य इदं पठति स्तोत्रम् शुभं तस्य न संशयः ॥ १२ ॥
इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत् ॥
इति श्री नीलसरस्वती स्तोत्रम् ॥
इतर दशमहाविद्या स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ లక్ష్మీ స్తోత్రనిధి" ముద్రణ పూర్తి అయినది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Report mistakes and corrections in Stotranidhi content.
Namaskaram,
Thank you for publishing the stotram.
I have a doubt in the first line of 6th stanza.
Is it ‘ह्रूं ह्रूङ्करमये देवि ‘ or ‘ह्रूं ह्रूंकारमये देवि ‘ or ‘वं ह्रूं ह्रूं कामये देवि ‘.
Can please clarify which is the correct usage and also the meaning of each of the above 3 words.
Thank You