Sri Gopala Stotram – श्री गोपाल स्तोत्रम्


श्रीनारद उवाच –
नवीननीरदश्यामं नीलेन्दीवरलोचनं ।
वल्लवीनन्दनं वन्दे कृष्णं गोपालरूपिणम् ॥ १ ॥

स्फुरद्बर्हिदलोद्बद्धनीलकुञ्चितमूर्धजं ।
कदम्बकुसुमोद्बद्धवनमालाविभूषितम् ॥ २ ॥

गण्डमण्डलसंसर्गिचलत्कुञ्चितकुन्तलं ।
स्थूलमुक्ताफलोदारहारद्योतितवक्षसम् ॥ ३ ॥

हेमाङ्गदतुलाकोटिकिरीटोज्ज्वलविग्रहं ।
मन्दमारुतसङ्क्षोभचलिताम्बरसञ्चयम् ॥ ४ ॥

रुचिरोष्ठपुटन्यस्तवंशीमधुरनिस्स्वनैः ।
लसद्गोपालिकाचेतो मोहयन्तं पुनः पुनः ॥ ५ ॥

वल्लवीवदनाम्भोजमधुपानमधुव्रतं ।
क्षोभयन्तं मनस्तासां सस्मेरापाङ्गवीक्षणैः ॥ ६ ॥

यौवनोद्भिन्नदेहाभिस्संसक्ताभिः परस्परम् ।
विचित्राम्बरभूषाभिर्गोपनारीभिरावृतम् ॥ ७ ॥

प्रभिन्नाञ्जनकालिन्दीजलकेलीकलोत्सुकं ।
योधयन्तं क्वचिद्गोपान्व्याहरन्तं गवां गणम् ॥ ८ ॥

कालिन्दीजलसंसर्गे शीतलानिलसेविते ।
कदम्बपादपच्छाये स्थितं बृन्दावने क्वचित् ॥ ९ ॥

रत्नभूधरसंलग्नरत्नासनपरिग्रहं ।
कल्पपादपमध्यस्थहेममण्डपिकागतम् ॥ १० ॥

वसन्तकुसुमामोदसुरभीकृतदिङ्मुखे ।
गोवर्धनगिरौ रम्ये स्थितं रासरसोत्सुकम् ॥ ११ ॥

सव्यहस्ततलन्यस्तगिरिवर्यातपत्रकम् ।
खण्डिताखण्डलोन्मुक्तमुक्तासारघनाघनम् ॥ १२ ॥

वेणुवाद्यमहोल्लासकृतहुङ्कारनिस्स्वनैः ।
सवत्सैरुन्मुखैः शश्वद्गोकुलैरभिवीक्षितम् ॥ १३ ॥

कृष्णमेवानुगायद्भिस्तच्चेष्टावशवर्तिभिः ।
दण्डपाशोद्धृतकरैर्गोपालैरुपशोभितम् ॥ १४ ॥

नारदाद्यैर्मुनिश्रेष्ठैर्वेदवेदाङ्गपारगैः ।
प्रीतिसुस्निग्धया वाचा स्तूयमानं परात्परम् ॥ १५ ॥

य एवं चिन्तयेद्देवं भक्त्या संस्तौति मानवः ।
त्रिसन्ध्यं तस्य तुष्टोऽसौ ददाति वरमीप्सितम् ॥ १६ ॥

राजवल्लभतामेति भवेत्सर्वजनप्रियः ।
अचलां श्रियमाप्नोति स वाग्मी जायते ध्रुवम् ॥ १७ ॥


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed