Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīnārada uvāca –
navīnanīradaśyāmaṁ nīlēndīvaralōcanaṁ |
vallavīnandanaṁ vandē kr̥ṣṇaṁ gōpālarūpiṇam || 1 ||
sphuradbarhidalōdbaddhanīlakuñcitamūrdhajaṁ |
kadambakusumōdbaddhavanamālāvibhūṣitam || 2 ||
gaṇḍamaṇḍalasaṁsargicalatkuñcitakuntalaṁ |
sthūlamuktāphalōdārahāradyōtitavakṣasam || 3 ||
hēmāṅgadatulākōṭikirīṭōjjvalavigrahaṁ |
mandamārutasaṅkṣōbhacalitāmbarasañcayam || 4 ||
rucirōṣṭhapuṭanyastavaṁśīmadhuranissvanaiḥ |
lasadgōpālikācētō mōhayantaṁ punaḥ punaḥ || 5 ||
vallavīvadanāmbhōjamadhupānamadhuvrataṁ |
kṣōbhayantaṁ manastāsāṁ sasmērāpāṅgavīkṣaṇaiḥ || 6 ||
yauvanōdbhinnadēhābhissaṁsaktābhiḥ parasparam |
vicitrāmbarabhūṣābhirgōpanārībhirāvr̥tam || 7 ||
prabhinnāñjanakālindījalakēlīkalōtsukaṁ |
yōdhayantaṁ kvacidgōpānvyāharantaṁ gavāṁ gaṇam || 8 ||
kālindījalasaṁsargē śītalānilasēvitē |
kadambapādapacchāyē sthitaṁ br̥ndāvanē kvacit || 9 ||
ratnabhūdharasaṁlagnaratnāsanaparigrahaṁ |
kalpapādapamadhyasthahēmamaṇḍapikāgatam || 10 ||
vasantakusumāmōdasurabhīkr̥tadiṅmukhē |
gōvardhanagirau ramyē sthitaṁ rāsarasōtsukam || 11 ||
savyahastatalanyastagirivaryātapatrakam |
khaṇḍitākhaṇḍalōnmuktamuktāsāraghanāghanam || 12 ||
vēṇuvādyamahōllāsakr̥tahuṅkāranissvanaiḥ |
savatsairunmukhaiḥ śaśvadgōkulairabhivīkṣitam || 13 ||
kr̥ṣṇamēvānugāyadbhistaccēṣṭāvaśavartibhiḥ |
daṇḍapāśōddhr̥takarairgōpālairupaśōbhitam || 14 ||
nāradādyairmuniśrēṣṭhairvēdavēdāṅgapāragaiḥ |
prītisusnigdhayā vācā stūyamānaṁ parātparam || 15 ||
ya ēvaṁ cintayēddēvaṁ bhaktyā saṁstauti mānavaḥ |
trisandhyaṁ tasya tuṣṭō:’sau dadāti varamīpsitam || 16 ||
rājavallabhatāmēti bhavētsarvajanapriyaḥ |
acalāṁ śriyamāpnōti sa vāgmī jāyatē dhruvam || 17 ||
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.