Sri Adi Varaha stotram (Bhudevi krutam) – śrī ādivarāha stōtram (bhūdēvī kr̥taṁ)


dharaṇyuvāca |
namastē dēvadēvēśa varāhavadanā:’cyuta |
kṣīrasāgarasaṅkāśa vajraśr̥ṅga mahābhuja || 1 ||

uddhr̥tāsmi tvayā dēva kalpādau sāgararāmbhasaḥ |
sahasrabāhunā viṣṇō dhārayāmi jagantyaham || 2 ||

anēkadivyābharaṇayajñasūtravirājita |
aruṇāruṇāmbaradhara divyaratnavibhūṣita || 3 ||

udyadbhānupratīkāśapādapadma namō namaḥ |
bālacandrābhadaṁṣṭrāgra mahābalaparākrama || 4 ||

divyacandanaliptāṅga taptakāñcanakuṇḍala |
indranīlamaṇidyōtihēmāṅgadavibhūṣita || 5 ||

vajradaṁṣṭrāgranirbhinna hiraṇyākṣamahābala |
puṇḍarīkābhitāmrākṣa sāmasvanamanōhara || 6 ||

śrutisīmantabhūṣātman sarvātman cāruvikrama |
caturānanaśambhubhyāṁ vanditā:’:’yatalōcana || 7 ||

sarvavidyāmayākāra śabdātīta namō namaḥ |
ānandavigrahā:’nanta kālakāla namō namaḥ || 8 ||

iti śrīskandapurāṇē vēṅkaṭācalamāhātmyē bhūdēvī kr̥ta śrī ādivarāha stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.
See more daśāvatāra stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed