Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
धरण्युवाच ।
नमस्ते देवदेवेश वराहवदनाऽच्युत ।
क्षीरसागरसङ्काश वज्रशृङ्ग महाभुज ॥ १ ॥
उद्धृतास्मि त्वया देव कल्पादौ सागरराम्भसः ।
सहस्रबाहुना विष्णो धारयामि जगन्त्यहम् ॥ २ ॥
अनेकदिव्याभरणयज्ञसूत्रविराजित ।
अरुणारुणाम्बरधर दिव्यरत्नविभूषित ॥ ३ ॥
उद्यद्भानुप्रतीकाशपादपद्म नमो नमः ।
बालचन्द्राभदंष्ट्राग्र महाबलपराक्रम ॥ ४ ॥
दिव्यचन्दनलिप्ताङ्ग तप्तकाञ्चनकुण्डल ।
इन्द्रनीलमणिद्योतिहेमाङ्गदविभूषित ॥ ५ ॥
वज्रदंष्ट्राग्रनिर्भिन्न हिरण्याक्षमहाबल ।
पुण्डरीकाभिताम्राक्ष सामस्वनमनोहर ॥ ६ ॥
श्रुतिसीमन्तभूषात्मन् सर्वात्मन् चारुविक्रम ।
चतुराननशम्भुभ्यां वन्दिताऽऽयतलोचन ॥ ७ ॥
सर्वविद्यामयाकार शब्दातीत नमो नमः ।
आनन्दविग्रहाऽनन्त कालकाल नमो नमः ॥ ८ ॥
इति श्रीस्कन्दपुराणे वेङ्कटाचलमाहात्म्ये भूदेवी कृत श्री आदिवराह स्तोत्रम् ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.