Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ghōrarūpē mahārāvē sarvaśatrubhayaṅkari |
bhaktēbhyō varadē dēvi trāhi māṁ śaraṇāgatam || 1 ||
surā:’surārcitē dēvi siddhagandharvasēvitē |
jāḍyapāpaharē dēvi trāhi māṁ śaraṇāgatam || 2 ||
jaṭājūṭasamāyuktē lōlajihvāntakāriṇī |
drutabuddhikarē dēvi trāhi māṁ śaraṇāgatam || 3 ||
saumyakrōdhadharē rūpē caṇḍarūpē namō:’stu tē |
sr̥ṣṭirūpē namastubhyaṁ trāhi māṁ śaraṇāgatam || 4 ||
jaḍānāṁ jaḍatāṁ hanti bhaktānāṁ bhaktavatsalā |
mūḍhatāṁ hara mē dēvi trāhi māṁ śaraṇāgatam || 5 ||
hrūṁ hrūṅkaramayē dēvi balihōmapriyē namaḥ |
ugratārē namō nityaṁ trāhi māṁ śaraṇāgatam || 6 ||
buddhiṁ dēhi yaśō dēhi kavitvaṁ dēhi dēvi mē |
mūḍhatvaṁ ca harērdēvi trāhi māṁ śaraṇāgatam || 7 ||
indrādivilasadvandvavanditē karuṇāmayi |
tārē tāradhināthāsyē trāhi māṁ śaraṇāgatam || 8 ||
aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ yaḥ paṭhēnnaraḥ |
ṣaṇmāsaiḥ siddhimāpnōti nā:’tra kāryā vicāraṇā || 9 ||
mōkṣārthī labhatē mōkṣaṁ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṁ tarkavyākaraṇādikam || 10 ||
idaṁ stōtram paṭhēdyastu satataṁ śraddhayānvitaḥ |
tasya śatruḥ kṣayaṁ yāti mahāprajñā prajāyatē || 11 ||
pīḍāyāṁ vāpi saṅgrāmē jāḍyē dānē tathā bhayē |
ya idaṁ paṭhati stōtram śubhaṁ tasya na saṁśayaḥ || 12 ||
iti praṇamya stutvā ca yōnimudrāṁ pradarśayēt ||
iti śrī nīlasarasvatī stōtram ||
See more daśamahāvidyā stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.