Sri Neela Saraswati stotram – śrī nīlasarasvatī stōtram


ghōrarūpē mahārāvē sarvaśatrubhayaṅkari |
bhaktēbhyō varadē dēvi trāhi māṁ śaraṇāgatam || 1 ||

surā:’surārcitē dēvi siddhagandharvasēvitē |
jāḍyapāpaharē dēvi trāhi māṁ śaraṇāgatam || 2 ||

jaṭājūṭasamāyuktē lōlajihvāntakāriṇī |
drutabuddhikarē dēvi trāhi māṁ śaraṇāgatam || 3 ||

saumyakrōdhadharē rūpē caṇḍarūpē namō:’stu tē |
sr̥ṣṭirūpē namastubhyaṁ trāhi māṁ śaraṇāgatam || 4 ||

jaḍānāṁ jaḍatāṁ hanti bhaktānāṁ bhaktavatsalā |
mūḍhatāṁ hara mē dēvi trāhi māṁ śaraṇāgatam || 5 ||

hrūṁ hrūṅkaramayē dēvi balihōmapriyē namaḥ |
ugratārē namō nityaṁ trāhi māṁ śaraṇāgatam || 6 ||

buddhiṁ dēhi yaśō dēhi kavitvaṁ dēhi dēvi mē |
mūḍhatvaṁ ca harērdēvi trāhi māṁ śaraṇāgatam || 7 ||

indrādivilasadvandvavanditē karuṇāmayi |
tārē tāradhināthāsyē trāhi māṁ śaraṇāgatam || 8 ||

aṣṭamyāṁ ca caturdaśyāṁ navamyāṁ yaḥ paṭhēnnaraḥ |
ṣaṇmāsaiḥ siddhimāpnōti nā:’tra kāryā vicāraṇā || 9 ||

mōkṣārthī labhatē mōkṣaṁ dhanārthī labhatē dhanam |
vidyārthī labhatē vidyāṁ tarkavyākaraṇādikam || 10 ||

idaṁ stōtram paṭhēdyastu satataṁ śraddhayānvitaḥ |
tasya śatruḥ kṣayaṁ yāti mahāprajñā prajāyatē || 11 ||

pīḍāyāṁ vāpi saṅgrāmē jāḍyē dānē tathā bhayē |
ya idaṁ paṭhati stōtram śubhaṁ tasya na saṁśayaḥ || 12 ||

iti praṇamya stutvā ca yōnimudrāṁ pradarśayēt ||

iti śrī nīlasarasvatī stōtram ||


See more daśamahāvidyā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed