Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमदकलङ्क परिपूर्ण शशिकोटि-
-श्रीधर मनोहर सटापटल कान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥
पादकमलावनत पातकिजनानां
पातकदवानल पतत्रिवरकेतो ।
भावन परायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥
तुङ्गनखपङ्क्तिदलितासुरवरासृक्
पङ्कनवकुङ्कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥
मौलिषु विभूषणमिवामर वराणां
योगिहृदयेषु च शिरः सुनिगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥
वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृत समस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां-
-नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥
हाटककिरीटवरहारवनमाला
धाररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥
इन्दु रवि पावक विलोचन रमायाः
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दित सुरेश नरसिंह नरसिंह ॥ ७ ॥
माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥
अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥
इति श्री नृसिंहाष्टकम् ।
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.