Sri Narasimha Ashtakam – श्री नृसिंहाष्टकम्


श्रीमदकलङ्क परिपूर्ण शशिकोटि-
-श्रीधर मनोहर सटापटल कान्त ।
पालय कृपालय भवाम्बुधिनिमग्नं
दैत्यवरकाल नरसिंह नरसिंह ॥ १ ॥

पादकमलावनत पातकिजनानां
पातकदवानल पतत्रिवरकेतो ।
भावन परायण भवार्तिहरया मां
पाहि कृपयैव नरसिंह नरसिंह ॥ २ ॥

तुङ्गनखपङ्क्तिदलितासुरवरासृक्
पङ्कनवकुङ्कुमविपङ्किलमहोरः ।
पण्डितनिधान कमलालय नमस्ते
पङ्कजनिषण्ण नरसिंह नरसिंह ॥ ३ ॥

मौलिषु विभूषणमिवामर वराणां
योगिहृदयेषु च शिरः सुनिगमानाम् ।
राजदरविन्दरुचिरं पदयुगं ते
देहि मम मूर्ध्नि नरसिंह नरसिंह ॥ ४ ॥

वारिजविलोचन मदन्तिमदशायां
क्लेशविवशीकृत समस्तकरणायाम् ।
एहि रमया सह शरण्य विहगानां-
-नाथमधिरुह्य नरसिंह नरसिंह ॥ ५ ॥

हाटककिरीटवरहारवनमाला
धाररशनामकरकुण्डलमणीन्द्रैः ।
भूषितमशेषनिलयं तव वपुर्मे
चेतसि चकास्तु नरसिंह नरसिंह ॥ ६ ॥

इन्दु रवि पावक विलोचन रमायाः
मन्दिर महाभुजलसद्वररथाङ्ग ।
सुन्दर चिराय रमतां त्वयि मनो मे
नन्दित सुरेश नरसिंह नरसिंह ॥ ७ ॥

माधव मुकुन्द मधुसूदन मुरारे
वामन नृसिंह शरणं भव नतानाम् ।
कामद घृणिन् निखिलकारण नयेयं
कालममरेश नरसिंह नरसिंह ॥ ८ ॥

अष्टकमिदं सकलपातकभयघ्नं
कामदमशेषदुरितामयरिपुघ्नम् ।
यः पठति सन्ततमशेषनिलयं ते
गच्छति पदं स नरसिंह नरसिंह ॥ ९ ॥

इति श्री नृसिंहाष्टकम् ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed