Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīmadakalaṅka paripūrṇa śaśikōṭi-
-śrīdhara manōhara saṭāpaṭala kānta |
pālaya kr̥pālaya bhavāmbudhinimagnaṁ
daityavarakāla narasiṁha narasiṁha || 1 ||
pādakamalāvanata pātakijanānāṁ
pātakadavānala patatrivarakētō |
bhāvana parāyaṇa bhavārtiharayā māṁ
pāhi kr̥payaiva narasiṁha narasiṁha || 2 ||
tuṅganakhapaṅktidalitāsuravarāsr̥k
paṅkanavakuṅkumavipaṅkilamahōraḥ |
paṇḍitanidhāna kamalālaya namastē
paṅkajaniṣaṇṇa narasiṁha narasiṁha || 3 ||
mauliṣu vibhūṣaṇamivāmara varāṇāṁ
yōgihr̥dayēṣu ca śiraḥ sunigamānām |
rājadaravindaruciraṁ padayugaṁ tē
dēhi mama mūrdhni narasiṁha narasiṁha || 4 ||
vārijavilōcana madantimadaśāyāṁ
klēśavivaśīkr̥ta samastakaraṇāyām |
ēhi ramayā saha śaraṇya vihagānāṁ-
-nāthamadhiruhya narasiṁha narasiṁha || 5 ||
hāṭakakirīṭavarahāravanamālā
dhāraraśanāmakarakuṇḍalamaṇīndraiḥ |
bhūṣitamaśēṣanilayaṁ tava vapurmē
cētasi cakāstu narasiṁha narasiṁha || 6 ||
indu ravi pāvaka vilōcana ramāyāḥ
mandira mahābhujalasadvararathāṅga |
sundara cirāya ramatāṁ tvayi manō mē
nandita surēśa narasiṁha narasiṁha || 7 ||
mādhava mukunda madhusūdana murārē
vāmana nr̥siṁha śaraṇaṁ bhava natānām |
kāmada ghr̥ṇin nikhilakāraṇa nayēyaṁ
kālamamarēśa narasiṁha narasiṁha || 8 ||
aṣṭakamidaṁ sakalapātakabhayaghnaṁ
kāmadamaśēṣaduritāmayaripughnam |
yaḥ paṭhati santatamaśēṣanilayaṁ tē
gacchati padaṁ sa narasiṁha narasiṁha || 9 ||
iti śrī nr̥siṁhāṣṭakam |
See more śrī nr̥siṁha stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.