Sri Narasimha Ashtakam 1 – śrī nr̥siṁhāṣṭakaṁ 1


śrīmadakalaṅka paripūrṇa śaśikōṭi-
-śrīdhara manōhara saṭāpaṭala kānta |
pālaya kr̥pālaya bhavāmbudhinimagnaṁ
daityavarakāla narasiṁha narasiṁha || 1 ||

pādakamalāvanata pātakijanānāṁ
pātakadavānala patatrivarakētō |
bhāvana parāyaṇa bhavārtiharayā māṁ
pāhi kr̥payaiva narasiṁha narasiṁha || 2 ||

tuṅganakhapaṅktidalitāsuravarāsr̥k
paṅkanavakuṅkumavipaṅkilamahōraḥ |
paṇḍitanidhāna kamalālaya namastē
paṅkajaniṣaṇṇa narasiṁha narasiṁha || 3 ||

mauliṣu vibhūṣaṇamivāmara varāṇāṁ
yōgihr̥dayēṣu ca śiraḥ sunigamānām |
rājadaravindaruciraṁ padayugaṁ tē
dēhi mama mūrdhni narasiṁha narasiṁha || 4 ||

vārijavilōcana madantimadaśāyāṁ
klēśavivaśīkr̥ta samastakaraṇāyām |
ēhi ramayā saha śaraṇya vihagānāṁ-
-nāthamadhiruhya narasiṁha narasiṁha || 5 ||

hāṭakakirīṭavarahāravanamālā
dhāraraśanāmakarakuṇḍalamaṇīndraiḥ |
bhūṣitamaśēṣanilayaṁ tava vapurmē
cētasi cakāstu narasiṁha narasiṁha || 6 ||

indu ravi pāvaka vilōcana ramāyāḥ
mandira mahābhujalasadvararathāṅga |
sundara cirāya ramatāṁ tvayi manō mē
nandita surēśa narasiṁha narasiṁha || 7 ||

mādhava mukunda madhusūdana murārē
vāmana nr̥siṁha śaraṇaṁ bhava natānām |
kāmada ghr̥ṇin nikhilakāraṇa nayēyaṁ
kālamamarēśa narasiṁha narasiṁha || 8 ||

aṣṭakamidaṁ sakalapātakabhayaghnaṁ
kāmadamaśēṣaduritāmayaripughnam |
yaḥ paṭhati santatamaśēṣanilayaṁ tē
gacchati padaṁ sa narasiṁha narasiṁha || 9 ||

iti śrī nr̥siṁhāṣṭakam |


See more śrī nr̥siṁha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed