Sri Gauri Saptashloki stuti – śrī gaurī saptaślōkīstutiḥ


karōpāntē kāntē vitaraṇaravantē vidadhatīṁ
navāṁ vīṇāṁ śōṇāmabhirucibharēṇāṅkavadanāṁ |
sadā vandē mandētaramatirahaṁ dēśikavaśā-
tkr̥pālambāmambāṁ kusumitakadambāṅkaṇagr̥hām || 1 ||

śaśiprakhyaṁ mukhyaṁ kr̥takamalasakhyaṁ tava mukhaṁ
sudhāvāsaṁ hāsaṁ smitarucibhirāsanna kumudaṁ |
kr̥pāpātrē nētrē duritakaritōtrēca namatāṁ
sadā lōkē lōkēśvari vigataśōkēna manasā || 2 ||

api vyādhā vādhāvapi sati samādhāya hr̥di tā
manaupamyāṁ ramyāṁ munibhiravagamyāṁ tava kalāṁ,
nijāmādyāṁ vidyāṁ niyatamanavadyāṁ na kalayē
na mātaṅgīmaṅgīkr̥tasarasasaṅgītarasikām || 3 ||

sphuradrūpānīpāvaniruhasamīpāśrayaparā
sudhādhārādhārādhararucirudārā karuṇayā |
stuti prītā gītāmunibhirupanītā tava kalā
trayīsīmā sā māmavatu surasāmājikamatā || 4 ||

tulākōṭīkōṭī kiraṇaparipāṭi dinakaraṁ
nakhacchāyāmāyā śaśinalinadāyādavibhavaṁ |
padaṁ sēvē bhāvē tava vipadabhāvē vilasitaṁ
jaganmātaḥ prātaḥ kamalamukhi nātaḥ parataram || 5 ||

kanatphālāṁ bālāṁ lalitaśukalīlāmbujakarāṁ
lasaddhārādhārāṁ kacavijitadhārādhararuciṁ |
ramēndrāṇīvāṇī lasadasitavēṇīsumapadāṁ
mahatsīmāṁ śyāmāmaruṇagirivāmāṁ bhaja matē || 6 ||

gajāraṇẏē puṇyē śritajanaśaraṇyē bhagavatī
japāvarṇāparṇāṁ taralatarakarṇāntanayanā |
anādyantā śāntābudhajanasusantānalatikā
jaganmātā pūtā tuhinagirijātā vijayatē || 7 ||

gauryāssaptastutiṁ nityaṁ prabhātē niyataḥ paṭhēt |
tasyasarvāṇi siddhyanti vāñchitāni na samśayaḥ || 8 ||


See more dēvī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed