Sri Gauri Navaratnamalika Stava – śrī gaurīnavaratnamālikāstavaḥ


vāṇīṁ jitaśukavāṇīmalikulavēṇīṁ bhavāmbudhidrōṇiṁ |
vīṇāśukaśiśupāṇiṁ natagīrvāṇīṁ namāmi śarvāṇīm || 1 ||

kuvalayadalanīlāṅgīṁ kuvalayarakṣaikadīkṣitāpāṅgīm |
lōcanavijitakuraṅgīṁ mātaṅgīṁ nōm̐i śaṅkarārdhāṅgīm || 2 ||

kamalāṁ kamalajakāntāṁ kalasārasadattakāntakarakamalāṁ |
karayugalavidhr̥takamalāṁ vimalāṅkamalāṅkacūḍasakalakalām || 3 ||

sundarahimakaravadanāṁ kundasuradanāṁ mukundanidhisadanāṁ |
karuṇōjjīvitamadanāṁ surakuśalāyāsurēṣu kr̥tadamanām || 4 ||

aruṇādharajitabimbāṁ jagadambāṁ gamanavijitakādambāṁ |
pālitasutajanakadambāṁ pr̥thulanitambāṁ bhajē sahērambām || 5 ||

śaraṇāgatajanabharaṇāṁ karuṇāvaruṇālayābjacaraṇāṁ |
maṇimayadivyābharaṇāṁ caraṇāmbhōjātasēvakōddharaṇām || 6 ||

tuṅgastanajitakumbhāṁ kr̥taparirambhāṁ śivēna guhaḍiṁbhāṁ |
dāritaśumbhaniśumbhāṁ nartitarambhāṁ purō vigatadambhām || 7 ||

natajanarakṣādīkṣāṁ dakṣāṁ pratyakṣadaivatādhyakṣām |
vāhīkr̥taharyakṣāṁ kṣapitavipakṣāṁ surēṣu kr̥tarakṣām || 8 ||

dhanyāṁ suravaramānyāṁ himagirikanyāntrilōkamūrdhanyāṁ |
vihr̥tasuradrumavanyāṁ vēdmi vinā tvāṁnadēvatāmanyām || 9 ||

ētāṁ navamaṇimālāṁ paṭhanti bhaktyēhā yē parāśaktyā |
tēṣāṁ vadanē sadanē nr̥tyati vāṇī ramā ca paramamudā || 10 ||


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed