Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
देवा ऊचुः ।
जय देवि जगन्मातर्जय देवि परात्परे ।
जय कल्याणनिलये जय कामकलात्मिके ॥ १ ॥
जयकारि च वामाक्षि जय कामाक्षि सुन्दरि ।
जयाखिलसुराराध्ये जय कामेशि मानदे ॥ २ ॥
जय ब्रह्ममये देवि ब्रह्मात्मकरसात्मिके ।
जय नारायणि परे नन्दिताशेषविष्टपे ॥ ३ ॥
जय श्रीकण्ठदयिते जय श्रीललितेम्बिके ।
जय श्रीविजये देवि विजयश्रीसमृद्धिदे ॥ ४ ॥
जातस्य जायमानस्य इष्टापूर्तस्य हेतवे ।
नमस्तस्यै त्रिजगतां पालयित्र्यै परात्परे ॥ ५ ॥
कलामुहूर्तकाष्ठाहर्मासर्तुशरदात्मने ।
नमः सहस्रशीर्षायै सहस्रमुखलोचने ॥ ६ ॥
नमः सहस्रहस्ताब्जपादपङ्कजशोभिते ।
अणोरणुतरे देवि महतोऽपि महीयसि ॥ ७ ॥
परात्परतरे मातस्तेजस्तेजीयसामपि ।
अतलं तु भवेत्पादौ वितलं जानुनी तव ॥ ८ ॥
रसातलं कटीदेशः कुक्षिस्ते धरणी भवेत् ।
हृदयं तु भुवर्लोकः स्वस्ते मुखमुदाहृतम् ॥ ९ ॥
दृशश्चन्द्रार्कदहना दिशस्ते बाहवोम्बिके ।
मरुतस्तु तवोच्छ्वासा वाचस्ते श्रुतयोऽखिलाः ॥ १० ॥
क्रीडा ते लोकरचना सखा ते चिन्मयः शिवः ।
आहारस्ते सदानन्दो वासस्ते हृदये सताम् ॥ ११ ॥
दृश्यादृश्यस्वरूपाणि रूपाणि भुवनानि ते ।
शिरोरुहा घनास्ते तु तारकाः कुसुमानि ते ॥ १२ ॥
धर्माद्या बाहवस्ते स्युरधर्माद्यायुधानि ते ।
यमाश्च नियमाश्चैव करपादरुहास्तथा ॥ १३ ॥
स्तनौ स्वाहास्वधाकारौ लोकोज्जीवनकारकौ ।
प्राणायामस्तु ते नासा रसना ते सरस्वती ॥ १४ ॥
प्रत्याहारस्त्विन्द्रियाणि ध्यानम् ते धीस्तु सत्तमा ।
मनस्ते धारणाशक्तिर्हृदयं ते समाधिकः ॥ १५ ॥
महीरुहास्तेऽङ्गरुहाः प्रभातं वसनं तव ।
भूतं भव्यं भविष्यच्च नित्यं च तव विग्रहः ॥ १६ ॥
यज्ञरूपा जगद्धात्री विष्वग्रूपा च पावनी ।
आदौ या तु दया भूता ससर्ज निखिलाः प्रजाः ॥ १७ ॥
हृदयस्थापि लोकानामदृश्या मोहनात्मिका ।
नामरूपविभागं च या करोति स्वलीलया ॥ १८ ॥
तान्यधिष्ठाय तिष्ठन्ति तेष्वसक्तार्थकामदा ।
नमस्तस्यै महादेव्यै सर्वशक्त्यै नमो नमः ॥ १९ ॥
यदाज्ञया प्रवर्तन्ते वह्निसूर्येन्दुमारुताः ।
पृथिव्यादीनि भूतानि तस्यै देव्यै नमो नमः ॥ २० ॥
या ससर्जादिधातारं सर्गादावादिभूरिदम् ।
दधार स्वयमेवैका तस्यै देव्यै नमो नमः ॥ २१ ॥
यथा धृता तु धरणी ययाकाशममेयया ।
यस्यामुदेति सविता तस्यै देव्यै नमो नमः ॥ २२ ॥
यत्रोदेति जगत्कृत्स्नं यत्र तिष्ठति निर्भरम् ।
यत्रान्तमेति काले तु तस्यै देव्यै नमो नमः ॥ २३ ॥
नमो नमस्ते रजसे भवायै
नमो नमः सात्त्विकसंस्थितायै ।
नमो नमस्ते तमसे हरायै
नमो नमो निर्गुणतः शिवायै ॥ २४ ॥
नमो नमस्ते जगदेकमात्रे
नमो नमस्ते जगदेकपित्रे ।
नमो नमस्तेऽखिलरूपतन्त्रे
नमो नमस्तेऽखिलयन्त्ररूपे ॥ २५ ॥
नमो नमो लोकगुरुप्रधाने
नमो नमस्तेऽखिलवाग्विभूत्यै ।
नमोऽस्तु लक्ष्म्यै जगदेकतुष्ट्यै
नमो नमः शाम्भवि सर्वशक्त्यै ॥ २६ ॥
अनादिमध्यान्तमपाञ्चभौतिकं
ह्यवाङ्मनोगम्यमतर्क्यवैभवम् ।
अरूपमद्वन्द्वमदृष्टिगोचरं
प्रभावमग्र्यं कथमम्ब वर्ण्यते ॥ २७ ॥
प्रसीद विश्वेश्वरि विश्ववन्दिते
प्रसीद विद्येश्वरि वेदरूपिणि ।
प्रसीद मायामयि मन्त्रविग्रहे
प्रसीद सर्वेश्वरि सर्वरूपिणि ॥ २८ ॥
इति श्रीब्रह्माण्डमहापुराणे उत्तरभागे ललितोपाख्याने त्रयोदशोऽध्याये विश्वरूप स्तोत्रं नाम श्री ललिता स्तवराजः ॥
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.