Sri Lalitha ashtottara satanamavali – श्री ललिताष्टोत्तरशतनामावली


ओं ऐं ह्रीं श्रीम् ।

रजताचलशृङ्गाग्रमध्यस्थायै नमो नमः ।
हिमाचलमहावंशपावनायै नमो नमः ।
शङ्करार्धाङ्गसौन्दर्यशरीरायै नमो नमः ।
लसन्मरकतस्वच्छविग्रहायै नमो नमः ।
महातिशयसौन्दर्यलावण्यायै नमो नमः ।
शशाङ्कशेखरप्राणवल्लभायै नमो नमः ।
सदापञ्चदशात्मैक्यस्वरूपायै नमो नमः ।
वज्रमाणिक्यकटककिरीटायै नमो नमः ।
कस्तूरीतिलकोल्लासिनिटिलायै नमो नमः । ९

भस्मरेखाङ्कितलसन्मस्तकायै नमो नमः ।
विकचाम्भोरुहदललोचनायै नमो नमः ।
शरच्चाम्पेयपुष्पाभनासिकायै नमो नमः ।
लसत्काञ्चनताटङ्कयुगलायै नमो नमः ।
मणिदर्पणसङ्काशकपोलायै नमो नमः ।
ताम्बूलपूरितस्मेरवदनायै नमो नमः ।
सुपक्वदाडिमीबीजरदनायै नमो नमः ।
कम्बुपूगसमच्छायकन्धरायै नमो नमः ।
स्थूलमुक्ताफलोदारसुहारायै नमो नमः । १८

गिरीशबद्धमाङ्गल्यमङ्गलायै नमो नमः ।
पद्मपाशाङ्कुशलसत्कराब्जायै नमो नमः ।
पद्मकैरवमन्दारसुमालिन्यै नमो नमः ।
सुवर्णकुम्भयुग्माभसुकुचायै नमो नमः ।
रमणीयचतुर्बाहुसम्युक्तायै नमो नमः ।
कनकाङ्गदकेयूरभूषितायै नमो नमः ।
बृहत्सौवर्णसौन्दर्यवसनायै नमो नमः ।
बृहन्नितम्बविलसज्जघनायै नमो नमः ।
सौभाग्यजातशृङ्गारमध्यमायै नमो नमः । २७

दिव्यभूषणसन्दोहरञ्जितायै नमो नमः ।
पारिजातगुणाधिक्यपदाब्जायै नमो नमः ।
सुपद्मरागसङ्काशचरणायै नमो नमः ।
कामकोटिमहापद्मपीठस्थायै नमो नमः ।
श्रीकण्ठनेत्रकुमुदचन्द्रिकायै नमो नमः ।
सचामररमावाणीवीजितायै नमो नमः ।
भक्तरक्षणदाक्षिण्यकटाक्षायै नमो नमः ।
भूतेशालिङ्गनोद्भूतपुलकाङ्ग्यै नमो नमः ।
अनङ्गजनकापाङ्गवीक्षणायै नमो नमः । ३६

ब्रह्मोपेन्द्रशिरोरत्नरञ्जितायै नमो नमः ।
शचीमुख्यामरवधूसेवितायै नमो नमः ।
लीलाकल्पितब्रह्माण्डमण्डलायै नमो नमः ।
अमृतादिमहाशक्तिसंवृतायै नमो नमः ।
एकातपत्रसाम्राज्यदायिकायै नमो नमः ।
सनकादिसमाराध्यपादुकायै नमो नमः ।
देवर्षिभिःस्तूयमानवैभवायै नमो नमः ।
कलशोद्भवदुर्वासःपूजितायै नमो नमः ।
मत्तेभवक्त्रषड्वक्त्रवत्सलायै नमो नमः । ४५

चक्रराजमहायन्त्रमध्यवर्त्यै नमो नमः ।
चिदग्निकुण्डसम्भूतसुदेहायै नमो नमः ।
शशाङ्कखण्डसम्युक्तमकुटायै नमो नमः ।
मत्तहंसवधूमन्दगमनायै नमो नमः ।
वन्दारुजनसन्दोहवन्दितायै नमो नमः ।
अन्तर्मुखजनानन्दफलदायै नमो नमः ।
पतिव्रताङ्गनाभीष्टफलदायै नमो नमः ।
अव्याजकरुणापूरपूरितायै नमो नमः ।
नितान्तसच्चिदानन्दसम्युक्तायै नमो नमः । ५४

सहस्रसूर्यसम्युक्तप्रकाशायै नमो नमः ।
रत्नचिन्तामणिगृहमध्यस्थायै नमो नमः ।
हानिवृद्धिगुणाधिक्यरहितायै नमो नमः ।
महापद्माटवीमध्यनिवासायै नमो नमः ।
जाग्रत्स्वप्नसुषुप्तीनां साक्षिभूत्यै नमो नमः ।
महापापौघपापानां विनाशिन्यै नमो नमः ।
दुष्टभीतिमहाभीतिभञ्जनायै नमो नमः ।
समस्तदेवदनुजप्रेरकायै नमो नमः ।
समस्तहृदयाम्भोजनिलयायै नमो नमः । ६३

अनाहतमहापद्ममन्दिरायै नमो नमः ।
सहस्रारसरोजातवासितायै नमो नमः ।
पुनरावृत्तिरहितपुरस्थायै नमो नमः ।
वाणीगायत्रीसावित्रीसन्नुतायै नमो नमः ।
रमाभूमिसुताराध्यपदाब्जायै नमो नमः ।
लोपामुद्रार्चितश्रीमच्चरणायै नमो नमः ।
सहस्ररतिसौन्दर्यशरीरायै नमो नमः ।
भावनामात्रसन्तुष्टहृदयायै नमो नमः ।
सत्यसम्पूर्णविज्ञानसिद्धिदायै नमो नमः । ७२

श्रीलोचनकृतोल्लासफलदायै नमो नमः ।
श्रीसुधाब्धिमणिद्वीपमध्यगायै नमो नमः ।
दक्षाध्वरविनिर्भेदसाधनायै नमो नमः ।
श्रीनाथसोदरीभूतशोभितायै नमो नमः ।
चन्द्रशेखरभक्तार्तिभञ्जनायै नमो नमः ।
सर्वोपाधिविनिर्मुक्तचैतन्यायै नमो नमः ।
नामपारायणाभीष्टफलदायै नमो नमः ।
सृष्टिस्थितितिरोधानसङ्कल्पायै नमो नमः ।
श्रीषोडशाक्षरीमन्त्रमध्यगायै नमो नमः । ८१

अनाद्यन्तस्वयम्भूतदिव्यमूर्त्यै नमो नमः ।
भक्तहंसपरीमुख्यवियोगायै नमो नमः ।
मातृमण्डलसम्युक्तललितायै नमो नमः ।
भण्डदैत्यमहासत्त्वनाशनायै नमो नमः ।
क्रूरभण्डशिरश्छेदनिपुणायै नमो नमः ।
धात्र्यच्युतसुराधीशसुखदायै नमो नमः ।
चण्डमुण्डनिशुम्भादिखण्डनायै नमो नमः ।
रक्ताक्षरक्तजिह्वादिशिक्षणायै नमो नमः ।
महिषासुरदोर्वीर्यनिग्रहायै नमो नमः । ९०

अभ्रकेशमहोत्साहकारणायै नमो नमः ।
महेशयुक्तनटनतत्परायै नमो नमः ।
निजभर्तृमुखाम्भोजचिन्तनायै नमो नमः ।
वृषभध्वजविज्ञानभावनायै नमो नमः ।
जन्ममृत्युजरारोगभञ्जनायै नमो नमः ।
विधेयमुक्तविज्ञानसिद्धिदायै नमो नमः ।
कामक्रोधादिषड्वर्गनाशनायै नमो नमः ।
राजराजार्चितपदसरोजायै नमो नमः ।
सर्ववेदान्तसंसिद्धसुतत्त्वायै नमो नमः । ९९

श्रीवीरभक्तविज्ञाननिधानायै नमो नमः ।
अशेषदुष्टदनुजसूदनायै नमो नमः ।
साक्षाच्छ्रीदक्षिणामूर्तिमनोज्ञायै नमो नमः ।
हयमेधाग्रसम्पूज्यमहिमायै नमो नमः ।
दक्षप्रजापतिसुतावेषाढ्यायै नमो नमः ।
सुमबाणेक्षुकोदण्डमण्डितायै नमो नमः ।
नित्ययौवनमाङ्गल्यमङ्गलायै नमो नमः ।
महादेवसमायुक्तशरीरायै नमो नमः ।
महादेवरतौत्सुक्यमहादेव्यै नमो नमः । १०८

इति श्रीललिताष्टोत्तरशतनामावली ।


इतर १०८, ३००, १००० नामावल्यः पश्यतु ।


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed