Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अगस्त्य उवाच ।
हयग्रीव महाप्राज्ञ मम ज्ञानप्रदायक ।
ललिता कवचं ब्रूहि करुणामयि चेत्तव ॥ १ ॥
हयग्रीव उवाच ।
निदानं श्रेयसामेतल्ललितावर्मसञ्ज्ञितम् ।
पठतां सर्वसिद्धिस्स्यात्तदिदं भक्तितश्शृणु ॥ २ ॥
ललिता पातु शिरो मे ललाटमम्बा मधुमतीरूपा ।
भ्रूयुग्मं च भवानी पुष्पशरा पातु लोचनद्वन्द्वम् ॥ ३ ॥
पायान्नासां बाला सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्तिश्चक्रेशी पातु मे सदा चुबुकम् ॥ ४ ॥
कामेश्वर्यवतु कर्णौ कामाक्षी पातु मे गण्डयोर्युग्मम् ।
शृङ्गारनायिकाख्या वक्त्रं सिंहासनेश्वर्यवतु गलं ॥ ५ ॥
स्कन्दप्रसूश्च पातु स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया पायादनिशं नखावलिं विजया ॥ ६ ॥
कोदण्डिनी च वक्षः कुक्षिं पायात्कुलाचलात्तभवा ।
कल्याणीत्ववतु लग्नं कटिं च पायात्कलाधरशिखण्डा ॥ ७ ॥
ऊरुद्वयं च पायादुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे पायात्पादौ च पाशसृणिहस्ता ॥ ८ ॥
प्रातः पातु परा मां मध्याह्ने पातु मां मणिगृहान्तस्था ।
शर्वाण्यवतु च सायं पायाद्रात्रौ च भैरवी सततम् ॥ ९ ॥
भार्यां रक्षतु गौरी पायात्पुत्रांश्च बिन्दुग्रहपीठा ।
श्रीविद्या च यशो मे शीलं चाव्याच्चिरं महाराज्ञी ॥ १० ॥
पवनमयि पावकमयि क्षोणीमयि व्योममयि कृपीटमयि ।
श्रीमयि शशिमयि रविमयि समयमयि प्राणमयि शिवमयीत्यादि ॥ ११ ॥
काली कपालिनी शूलिनी भैरवी मातङ्गी पञ्चमी त्रिपुरे ।
वाग्देवी विन्ध्यवासिनी बाले भुवनेशि पालय चिरं माम् ॥ १२ ॥
अभिनवसिन्दूराभामम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषामुत्पलनयना कटाक्षकल्लोलाः ॥ १३ ॥
वर्गाष्टपङ्क्तिकाभिर्वशिनी मुखाभिरधिकृतां भवतीम् ।
चिन्तयतां पीतवर्णां पापोनिर्यात्य यत्नतो वदनात् ॥ १४ ॥
कनकलतावद्गौरीं कर्ण व्यालोल कुण्डल द्वितयाम् ।
प्रहसितमुखीं च भवतीं ध्यायन्तोये भवन्ति मूर्धन्याः ॥ १५ ॥
शीर्षांभोरुहमध्ये शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयतामायुष्यं भवति पुष्कलमवन्याम् ॥ १६ ॥
मधुरस्मितां मदारुणनयनां मातङ्गकुंभवक्षोजाम् ।
चन्द्रावतंसिनीं त्वां सततं पश्यन्ति सुकृतिनः केचित् ॥ १७ ॥
ललितायाः स्तवरत्नं ललितपदाभिः प्रणीतमार्याभिः ।
अनुदिनमनुचिन्तयतां फलानिवक्तुं प्रगल्भते न शिवः ॥ १८ ॥
पूजा होमस्तर्पणं स्यान्मन्त्रशक्तिप्रभावतः ।
पुष्पाज्य तोयाभावेपि जपमात्रेण सिद्ध्यति ॥ १९ ॥
इति श्रीललितार्याकवचस्तोत्ररत्नम् ।
इतर श्री ललिता स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.