Sri Lalitha Arya Dwisathi – श्री ललिता स्तवरत्नम् (आर्या द्विशती)


वन्दे गजेन्द्रवदनं
वामाङ्कारूढवल्लभाश्लिष्टम् ।
कुङ्कुमपरागशोणं
कुवलयिनीजारकोरकापीडम् ॥ १ ॥

स जयति सुवर्णशैलः
सकलजगच्चक्रसङ्घटितमूर्तिः ।
काञ्चननिकुञ्जवाटी-
-कन्दलदमरीप्रपञ्चसङ्गीतः ॥ २ ॥

हरिहयनैरृतमारुत-
-हरितामन्तेष्ववस्थितं तस्य ।
विनुमः सानुत्रितयं
विधिहरिगौरीशविष्टपाधारम् ॥ ३ ॥

मध्ये पुनर्मनोहर-
-रत्नरुचिस्तबकरञ्जितदिगन्तम् ।
उपरि चतुःशतयोजन-
-मुत्तुङ्गं शृङ्गपुङ्गवमुपासे ॥ ४ ॥

तत्र चतुःशतयोजन-
-परिणाहं देवशिल्पिना रचितम् ।
नानासालमनोज्ञं
नमाम्यहं नगरमादिविद्यायाः ॥ ५ ॥

प्रथमं सहस्रपूर्वक-
-षट्शतसङ्ख्याकयोजनं परितः ।
वलयीकृतस्वगात्रं
वरणं शरणं व्रजाम्ययोरूपम् ॥ ६ ॥

तस्योत्तरे समीरण-
-योजनदूरे तरङ्गितच्छायः ।
घटयतु मुदं द्वितीयो
घण्टास्तनसारनिर्मितः सालः ॥ ७ ॥

उभयोरन्तरसीम-
-न्युद्दामभ्रमररञ्जितोदारम् ।
उपवनमुपास्महे वय-
-मूरीकृतमन्दमारुतस्यन्दम् ॥ ८ ॥

आलिङ्ग्य भद्रकाली-
-मासीनस्तत्र हरिशिलाश्यामाम् ।
मनसि महाकालो मे
विहरतु मधुपानविभ्रमन्नेत्रः ॥ ९ ॥

तार्तीयीको वरण-
-स्तस्योत्तरसीम्नि वातयोजनतः ।
ताम्रेण रचितमूर्ति-
-स्तनुतामाचन्द्रतारकं भद्रम् ॥ १० ॥

मध्ये तयोश्च मणिमय-
-पल्लवशाखाप्रसूनपक्ष्मलिताम् ।
कल्पानोकहवाटीं
कलये मकरन्दपङ्किलावालाम् ॥ ११ ॥

तत्र मधुमाधवश्री-
-तरुणीभ्यां तरलदृक्चकोराभ्याम् ।
आलिङ्गितोऽवतान्मा-
-मनिशं प्रथमर्तुरात्तपुष्पास्त्रः ॥ १२ ॥

नमत तदुत्तरभागे
नाकिपथोल्लङ्घिशृङ्गसङ्घातम् ।
सीसाकृतिं तुरीयं
सितकिरणालोकनिर्मलं सालम् ॥ १३ ॥

सालद्वयान्तराले
सरलालिकपोतचाटुसुभगायाम् ।
सन्तानवाटिकायां
सक्तं चेतोऽस्तु सततमस्माकम् ॥ १४ ॥

तत्र तपनातिरूक्षः
साम्राज्ञीचरणसान्द्रितस्वान्तः ।
शुक्रशुचिश्रीसहितो
ग्रीष्मर्तुर्दिशतु कीर्तिमाकल्पम् ॥ १५ ॥

उत्तरसीमनि तस्यो-
-न्नतशिखरोत्कम्पिहाटकपताकः ।
प्रकटयतु पञ्चमो नः
प्राकारः कुशलमारकूटमयः ॥ १६ ॥

प्राकारयोश्च मध्ये
पल्लवितान्यभृतपञ्चमोन्मेषा ।
हरिचन्दनद्रुवाटी-
-हरतादामूलमस्मदनुतापम् ॥ १७ ॥

तत्र नभः श्रीमुख्यै-
-स्तरुणीवर्गैः समन्वितः परितः ।
वज्राट्‍टहासमुखरो
वाञ्छापूर्तिं तनोतु वर्षर्तुः ॥ १८ ॥

मारुतयोजनदूरे
महनीयस्तस्य चोत्तरे भागे ।
भद्रं कृषीष्ट षष्ठः
प्राकारः पञ्चलोहधातुमयः ॥ १९ ॥

अनयोर्मध्ये सन्तत-
-मङ्कूरद्दिव्यकुसुमगन्धायाम् ।
मन्दारवाटिकायां
मानसमङ्गीकरोतु मे विहृतिम् ॥ २० ॥

तस्यामिषोर्जलक्ष्मी-
-तरुणीभ्यां शरदृतुः सदा सहितः ।
अभ्यर्चयन् स जीया-
-दम्बामामोदमेदुरैः कुसुमैः ॥ २१ ॥

तस्यर्षिसङ्ख्ययोजन-
-दूरे देदीप्यमानशृङ्गौघः ।
कलधौतकलितमूर्तिः
कल्याणं दिशतु सप्तमः सालः ॥ २२ ॥

मध्ये तयोर्मरुत्पथ
लङ्घितविटपाग्रविरुतकलकण्ठा ।
श्रीपारिजातवाटी
श्रियमनिशं दिशतु शीतलोद्देशा ॥ २३ ॥

तस्यामतिप्रियाभ्यां
सह खेलन् सहसहस्यलक्ष्मीभ्याम् ।
सामन्तो झषकेतो-
-र्हेमन्तो भवतु हेमवृद्ध्यै नः ॥ २४ ॥

उत्तरतस्तस्य महा-
-नुद्भटहुतभुक्षिखारुणमयूखः ।
तपनीयखण्डरचित-
-स्तनुतादायुष्यमष्टमो वरणः ॥ २५ ॥

कादम्बविपिनवाटी-
-मनयोर्मध्यभुवि कल्पितावासाम् ।
कलयामि सूनकोरक-
-कन्दलितामोदतुन्दिलसमीराम् ॥ २६ ॥

तस्यामतिशिशिराकृति-
-रासीनस्तपतपस्यलक्ष्मीभ्याम् ।
शिवमनिशं कुरुतान्मे
शिशिरर्तुः सततशीतलदिगन्तः ॥ २७ ॥

तस्यां कदम्बवाट्यां
तत्प्रसवामोदमिलितमधुगन्धम् ।
सप्तावरणमनोज्ञं
शरणं समुपैमि मन्त्रिणीशरणम् ॥ २८ ॥

तत्रालये विशाले
तपनीयारचिततरलसोपाने ।
माणिक्यमण्डपान्त-
-र्महिते सिंहासने सुमणिखचिते ॥ २९ ॥

बिन्दुत्रिपञ्चकोण-
-द्विपनृपवसुवेददलकुरेखाढ्ये ।
चक्रे सदा निविष्टां
षष्ठ्यष्टत्रिंशदक्षरेशानीम् ॥ ३० ॥

तापिञ्छमेचकाभां
तालीदलघटितकर्णताटङ्काम् ।
ताम्बूलपूरितमुखीं
ताम्राधरबिम्बदृष्टदरहासाम् ॥ ३१ ॥

कुङ्कुमपङ्किलदेहां
कुवलयजीवातुशावकवतंसाम् ।
कोकनदशोणचरणां
कोकिलनिक्वाणकोमलालापाम् ॥ ३२ ॥

वामाङ्गगलितचूलीं
वनमाल्यकदम्बमालिकाभरणाम् ।
मुक्ताललन्तिकाञ्चित
मुग्धालिकमिलितचित्रकोदाराम् ॥ ३३ ॥

करविधृतकीरशावक-
-कलनिनदव्यक्तनिखिलनिगमार्थाम् ।
वामकुचसङ्गिवीणावादन-
-सौख्यार्धमीलिताक्षियुगाम् ॥ ३४ ॥

आपाटलांशुकधरा-
-मादिरसोन्मेषवासितकटाक्षाम् ।
आम्नायसारगुलिका-
-माद्यां सङ्गीतमातृकां वन्दे ॥ ३५ ॥

तस्य च सुवर्णसाल-
-स्योत्तरतस्तरुणकुङ्कुमच्छायः ।
शमयतु मम सन्तापं
सालो नवमः स पुष्परागमयः ॥ ३६ ॥

अनयोरन्तरवसुधाः
प्रणुमः प्रत्यग्रपुष्परागमयीः ।
सिंहासनेश्वरीमनु-
-चिन्तननिस्तन्द्रसिद्धनीरन्ध्राः ॥ ३७ ॥

तत्सालोत्तरदेशे
तरुणजपाकिरणधोरणीशोणः ।
प्रशमयतु पद्मराग-
-प्राकारो मम पराभवं दशमः ॥ ३८ ॥

अन्तरभूकृतवासा-
-ननयोरपनीतचित्तवैमत्यान् ।
चक्रेशीपदभक्तां-
-श्चारणवर्गानहर्निशं कलये ॥ ३९ ॥

सारङ्गवाहयोजनदूरे-
-ऽसङ्घटितकेतनस्तस्य ।
गोमेदकेन रचितो
गोपायतु मां समुन्नतः सालः ॥ ४० ॥

वप्रद्वयान्तरोर्व्यां
वटुकैर्विविधैश्च योगिनीबृन्दैः ।
सततं समर्चितायाः
सङ्कर्षण्याः प्रणौमि चरणाब्जम् ॥ ४१ ॥

तापसयोजनदूरे
तस्य समुत्तुङ्ग गोपुरोपेतः ।
वाञ्छापूर्त्यै भवता-
-द्वज्रमणीनिकरनिर्मितो वप्रः ॥ ४२ ॥

वरणद्वितयान्तरतो
वासजुषो विहितमधुरसास्वादाः ।
रम्भादिविबुधवेश्या
रचयन्तु महान्तमस्मदानन्दम् ॥ ४३ ॥

तत्र सदा प्रवहन्ती
तटिनी वज्राभिधा चिरं जीयात् ।
चटुलोर्मिजालनृत्य-
-त्कलहंसीकुलकलक्वणितपुष्टा ॥ ४४ ॥

रोधसि तस्या रुचिरे
वज्रेशी जयति वज्रभूषाढ्या ।
वज्रप्रदानतोषित-
-वज्रिमुखत्रिदशविनुतचारित्रा ॥ ४५ ॥

तस्योदीच्यां हरिति
स्तवकितसुषमावलीढवियदन्तः ।
वैडूर्यरत्नरचितो
वैमल्यं दिशतु चेतसो वरणः ॥ ४६ ॥

अधिमध्यमेतयोः पुन-
-रम्बाचरणावलम्बितस्वान्तान् ।
कार्कोटकादिनागान्
कलयामः किं च बलिमुखान् दनुजान् ॥ ४७ ॥

गन्धवहसङ्ख्ययोजन-
-दूरे गगनोर्ध्वजाङ्घिकस्तस्य ।
वासवमणिप्रणीतो
वरणो बहलयतु वैदुषीं विशदाम् ॥ ४८ ॥

मध्यक्षोण्यामनयो-
-र्महेन्द्रनीलात्मकानि च सरांसि ।
शातोदरीसहाया-
-न्भूपालानपि पुनः पुनः प्रणुमः ॥ ४९ ॥

आशुगयोजनदूरे
तस्योर्ध्वं कान्तिधवलितदिगन्तः ।
मुक्ताविरचितगात्रो
मुहुरस्माकं मुदे भवतु सालः ॥ ५० ॥

आवृत्त्योरधिमध्यं
पूर्वस्यां दिशि पुरन्दरः श्रीमान् ।
अभ्रमुविटाधिरूढो
विभ्रममस्माकमनिशमातनुतात् ॥ ५१ ॥

तत्कोणे व्यजनस्रु-
-क्तोमरपात्रस्रुवान्नशक्तिधरः ।
स्वाहास्वधासमेतः
सुखयतु मां हव्यवाहनः सुचिरम् ॥ ५२ ॥

दक्षिणदिगन्तराले
दण्डधरो नीलनीरदच्छायः ।
त्रिपुरापदाब्जभक्तस्तिरयतु
मम निखिलमंहसां निकरम् ॥ ५३ ॥

तस्यैव पश्चिमायां
दिशि दलितेन्दीवरप्रभाश्यामः ।
खेटासियष्टिधारी
खेदानपनयतु यातुधानो मे ॥ ५४ ॥

तस्या उत्तरदेशे
धवलाङ्गो विपुलझषवरारूढः ।
पाशायुधात्तपाणिः
पाशी विदलयतु पाशजालानि ॥ ५५ ॥

वन्दे तदुत्तरहरि-
-त्कोणे वायुं चमूरुवरवाहम् ।
कोरकिततत्त्वबोधा-
-न्गोरक्षप्रमुखयोगिनोऽपि मुहुः ॥ ५६ ॥

तरुणीरिडाप्रधाना-
-स्तिस्रो वातस्य तस्य कृतवासाः ।
प्रत्यग्रकापिशायन-
-पानपरिभ्रान्तलोचनाः कलये ॥ ५७ ॥

तल्लोकपूर्वभागे
धनदं ध्यायामि शेवधिकुलेशम् ।
अपि माणिभद्रमुख्या-
-नम्बाचरणावलम्बिनो यक्षान् ॥ ५८ ॥

तस्यैव पूर्वसीमनि
तपनीयारचितगोपुरे नगरे ।
कात्यायनीसहायं
कलये शीतांशुखण्डचूडालम् ॥ ५९ ॥

तत्पुरषोडशवरण-
-स्थलभाजस्तरुणचन्द्रचूडालान् ।
रुद्राध्याये पठिता-
-न्रुद्राणीसहचरान्भजे रुद्रान् ॥ ६० ॥

पवमानसङ्ख्ययोजन-
-दूरे बालतृण्मेचकस्तस्य ।
सालो मरकतरचितः
सम्पदमचलां श्रियं च पुष्णातु ॥ ६१ ॥

आवृतियुग्मान्तरतो
हरितमणीनिवहमेचके देशे ।
हाटकतालीविपिनं
हालाघटघटितविटपमाकलये ॥ ६२ ॥

तत्रैव मन्त्रिणीगृह-
-परिणाहं तरलकेतनं सदनम् ।
मरकतसौधमनोज्ञं
दद्यादायूंषि दण्डनाथायाः ॥ ६३ ॥

सदने तत्र हरिन्मणि-
-सङ्घटिते मण्डपे शतस्तम्भे ।
कार्तस्वरमयपीठे
कनकमयाम्बुरुहकर्णिकामध्ये ॥ ६४ ॥

बिन्दुत्रिकोणवर्तुल-
-षडस्रवृत्तद्वयान्विते चक्रे ।
सञ्चारिणी दशोत्तर-
शतार्णमनुराजकमलकलहंसी ॥ ६५ ॥

कोलवदना कुशेशय-
-नयना कोकारिमण्डितशिखण्डा ।
सन्तप्तकाञ्चनाभा
सन्ध्यारुणचेलसंवृतनितम्बा ॥ ६६ ॥

हलमुसलशङ्खचक्रा-
-ऽङ्कुशपाशाभयवरस्फुरितहस्ता ।
कूलङ्कषानुकम्पा
कुङ्कुमजम्बालितस्तनाभोगा ॥ ६७ ॥

धूर्तानामतिदूरा-
-वार्ताशेषावलग्नकमनीया ।
आर्तालीशुभदात्री
वार्ताली भवतु वाञ्छितार्थाय ॥ ६८ ॥

तस्याः परितो देवीः
स्वप्नेश्युन्मत्तभैरवीमुख्याः ।
प्रणमत जम्भिन्याद्याः
भैरववर्गांश्च हेतुकप्रमुखान् ॥ ६९ ॥

पूर्वोक्तसङ्ख्ययोजन-
-दूरे पूयांशुपाटलस्तस्य ।
विद्रावयतु मदार्तिं
विद्रुमसालो विशङ्कटद्वारः ॥ ७० ॥

आवरणयोरहर्निश-
-मन्तरभूमौप्रकाशशालिन्याम् ।
आसीनमम्बुजासन-
-मभिनवसिन्दूरगौरमहमीडे ॥ ७१ ॥

वरणस्य तस्य मारुत-
-योजनतो विपुलगोपुरद्वारः ।
सालो नानारत्नैः
सङ्घटिताङ्गः कृषीष्ट मदभीष्टम् ॥ ७२ ॥

अन्तरकक्ष्यामनयो-
-रविरलशोभापिचण्डिलोद्देशाम् ।
माणिक्यमण्डपाख्यां
महतीमधिहृदयमनिशमाकलये ॥ ७३ ॥

तत्र स्थितं प्रसन्नं
तरुणतमालप्रवालकिरणाभम् ।
कर्णावलम्बिकुण्डल-
-कन्दलिताभीशुकवचितकपोलम् ॥ ७४ ॥

शोणाधरं शुचिस्मित-
-मेणाङ्कवदनमेधमानकृपम् ।
मुग्धैणमदविशेषक-
-मुद्रितनिटिलेन्दुरेखिकारुचिरम् ॥ ७५ ॥

नालीकदलसहोदर-
-नयनाञ्चलघटितमनसिजाकूतम् ।
कमलाकठिनपयोधर-
-कस्तूरीघुसृणपङ्किलोरस्कम् ॥ ७६ ॥

चाम्पेयगन्धिकैश्यं
शम्पासब्रह्मचारिकौशेयम् ।
श्रीवत्सकौस्तुभधरं
श्रितजनरक्षाधुरीणचरणाब्जम् ॥ ७७ ॥

कम्बुसुदर्शनविलस-
-त्करपद्मं कण्ठलोलवनमालम् ।
मुचुकुन्दमोक्षफलदं
मुकुन्दमानन्दकन्दमवलम्बे ॥ ७८ ॥

तद्वरणोत्तरभागे
तारापतिबिम्बचुम्बिनिजशृङ्गः ।
विविधमणीगणघटितो
वितरतु सालो विनिर्मलां धिषणाम् ॥ ७९ ॥

प्राकारद्वितयान्तर-
-कक्ष्यां पृथुरत्ननिकरसङ्कीर्णाम् ।
नमत सहस्रस्तम्भक-
-मण्डपनाम्नातिविश्रुतां भुवने ॥ ८० ॥

प्रणुमस्तत्र भवानी-
-सहचरमीशानमिन्दुखण्डधरम् ।
शृङ्गारनायिकामनु-
-शीलनभाजोऽपि भृङ्गिनन्दिमुखान् ॥ ८१ ॥

तस्यैणवाहयोजन-
-दूरे वन्दे मनोमयं वप्रम् ।
अङ्कूरन्मणिकिरणा-
-मन्तरकक्ष्यां च निर्मलामनयोः ॥ ८२ ॥

तत्रैवामृतवापीं
तरलतरङ्गावलीढतटयुग्माम् ।
मुक्तामयकलहंसी-
-मुद्रितकनकारविन्दसन्दोहाम् ॥ ८३ ॥

शक्रोपलमयभृङ्गी-
-सङ्गीतोन्मेषघोषितदिगन्ताम् ।
काञ्चनमयाङ्गविलस-
-त्कारण्डवषण्डताण्डवमनोज्ञाम् ॥ ८४ ॥

कुरुविन्दात्मकहल्लक-
-कोरकसुषमासमूहपाटलिताम् ।
कलये सुधास्वरूपां
कन्दलितामन्दकैरवामोदाम् ॥ ८५ ॥

तद्वापिकान्तराले तरले
मणिपोतसीम्नि विहरन्तीम् ।
सिन्दूरपाटलाङ्गीं
सितकिरणाङ्कूरकल्पितवतंसाम् ॥ ८६ ॥

पर्वेन्दुबिम्बवदनां
पल्लवशोणाधरस्फुरितहासाम् ।
कुटिलकबरीं कुरङ्गी-
-शिशुनयनां कुण्डलस्फुरितगण्डाम् ॥ ८७ ॥

निकटस्थपोतनिलयाः
शक्तीः शयविधृतहेमशृङ्गजलैः ।
परिषिञ्चन्तीं परित-
-स्तारां तारुण्यगर्वितां वन्दे ॥ ८८ ॥

प्रागुक्तसङ्ख्ययोजनदूरे
प्रणमामि बुद्धिमयसालम् ।
अनयोरन्तरकक्ष्या-
-मष्टापदपुष्टमेदिनीं रुचिराम् ॥ ८९ ॥

कादम्बरीनिधानां
कलयाम्यानन्दवापिकां तस्याम् ।
शोणाश्मनिवहनिर्मित-
-सोपानश्रेणिशोभमानतटीम् ॥ ९० ॥

माणिक्यतरणिनिलयां
मध्ये तस्या मदारुणकपोलाम् ।
अमृतेशीत्यभिधाना-
-मन्तः कलयामि वारुणीं देवीम् ॥ ९१ ॥

सौवर्णकेनिपातन-
-हस्ताः सौन्दर्यगर्विता देव्यः ।
तत्पुरतः स्थितिभाजो
वितरन्त्वस्माकमायुषो वृद्धिम् ॥ ९२ ॥

तस्य पृषदश्वयोजन-
-दूरेऽहङ्कारसालमतितुङ्गम् ।
वन्दे तयोश्च मध्ये
कक्ष्यां वलमानमलयपवमानाम् ॥ ९३ ॥

विनुमो विमर्शवापीं
सौषुम्नसुधास्वरूपिणीं तत्र ।
वेलातिलङ्घ्यवीची-
-कोलाहलभरितकूलवनवाटीम् ॥ ९४ ॥

तत्रैव सलिलमध्ये
तापिञ्छदलप्रपञ्चसुषमाभाम् ।
श्यामलकञ्चुकलसितां
श्यामाविटबिम्बडम्बरहरास्याम् ॥ ९५ ॥

आभुग्नमसृणचिल्ली-
-हसितायुग्मशरकार्मुकविलासाम् ।
मन्दस्मिताञ्चितमुखीं
मणिमयताटङ्कमण्डितकपोलाम् ॥ ९६ ॥

कुरुविन्दतरणिनिलयां
कुलाचलस्पर्धिकुचनमन्मध्याम् ।
कुङ्कुमविलिप्तगात्रीं
कुरुकुल्लां मनसि कुर्महे सततम् ॥ ९७ ॥

तत्सालोत्तरभागे
भानुमयं वप्रमाश्रये दीप्तम् ।
मध्यं च विपुलमनयो-
-र्मन्ये विश्रान्तमातपोद्गारम् ॥ ९८ ॥

तत्र कुरुविन्दपीठे
तामरसे कनककर्णिकाघटिते ।
आसीनमरुणवासस-
-मम्लानप्रसवमालिकाभरणम् ॥ ९९ ॥

चक्षुष्मतीप्रकाशन-
-शक्तिच्छायासमारचितकेलिम् ।
माणिक्यमुकुटरम्यं
मन्ये मार्ताण्डभैरवं हृदये ॥ १०० ॥

इन्दुमयसालमीडे
तस्योत्तरतस्तुषारगिरिगौरम् ।
अत्यन्तशिशिरमारुत-
-मनयोर्मध्यं च चन्द्रिकोद्गारम् ॥ १०१ ॥

तत्र प्रकाशमानं
तारानिकरैः परिष्कृतोद्देशम् ।
अमृतमयकान्तिकन्दल-
-मन्तः कलयामि कुन्दसितमिन्दुम् ॥ १०२ ॥

शृङ्गारसालमीडे
शृङ्गोल्लसितं तदुत्तरे भागे ।
मध्यस्थले तयोरपि
महितां शृङ्गारपूर्विकां परिखाम् ॥ १०३ ॥

तत्र मणिनौस्थिताभि-
-स्तपनीयाविरचिताग्रहस्ताभिः ।
शृङ्गारदेवताभिः
सहितं परिखाधिपं भजे मदनम् ॥ १०४ ॥

शृङ्गारवरणवर्यस्योत्तरतः
सकलविबुधसंसेव्यम् ।
चिन्तामणिगणरचितं
चिन्तां दूरीकरोतु मे सदनम् ॥ १०५ ॥

मणिसदनसालयोरधि-
-मध्यं दशतालभूमिरुहदीर्घैः ।
पर्णैः सुवर्णवर्णै-
-र्युक्तां काण्डैश्च योजनोत्तुङ्गैः ॥ १०६ ॥

मृदुलैस्तालीपञ्चक-
-मानैर्मिलितां च केसरकदम्बैः ।
सन्ततगलितमरन्द-
-स्रोतोनिर्यन्मिलिन्दसन्दोहाम् ॥ १०७ ॥

पाटीरपवनबालक-
-धाटीनिर्यत्परागपिञ्जरिताम् ।
कलहंसीकुलकलकल-
-कूलङ्कषनिनदनिचयकमनीयाम् ॥ १०८ ॥

पद्माटवीं भजामः
परिमलकल्लोलपक्ष्मलोपान्ताम् ।
[* देव्यर्घ्यपात्रधारी
तस्याः पूर्वदिशि दशकलायुक्तः । *]
वलयितमूर्तिर्भगवा-
-न्वह्निः क्रोशोन्नतश्चिरं पायात् ॥ १०९ ॥

तत्राधारे देव्याः
पात्रीरूपः प्रभाकरः श्रीमान् ।
द्वादशकलासमेतो
ध्वान्तं मम बहुलमान्तरं भिन्द्यात् ॥ ११० ॥

तस्मिन् दिनेशपात्रे
तरङ्गितामोदममृतमयमर्घ्यम् ।
चन्द्रकलात्मकममृतं
सान्द्रीकुर्यादमन्दमानन्दम् ॥ १११ ॥

अमृते तस्मिन्नभितो
विहरन्त्यो विविधमणितरणिभाजः ।
षोडश कलाः सुधांशोः
शोकादुत्तारयन्तु मामनिशम् ॥ ११२ ॥

तत्रैव विहृतिभाजो
धातृमुखानां च कारणेशानाम् ।
सृष्ट्यादिरूपिकास्ताः
शमयन्त्वखिलाः कलाश्च सन्तापम् ॥ ११३ ॥

कीनाशवरुणकिन्नर-
-राजदिगन्तेषु रत्नगेहस्य ।
कलयामि तान्यजस्रं
कलयन्त्वायुष्यमर्घ्यपात्राणि ॥ ११४ ॥

पात्रस्थलस्य पुरतः
पद्मारमणविधिपार्वतीशानाम् ।
भवनानि शर्मणे नो
भवन्तु भासा प्रदीपितजगन्ति ॥ ११५ ॥

सदनस्यानलकोणे
सततं प्रणमामि कुण्डमाग्नेयम् ।
तत्र स्थितं च वह्निं
तरलशिखाजटिलमम्बिकाजनकम् ॥ ११६ ॥

तस्यासुरदिशि तादृश-
-रत्नपरिस्फुरितपर्वनवकाढ्यम् ।
चक्रात्मकं शताङ्गं
शतयोजनमुन्नतं भजे दिव्यम् ॥ ११७ ॥

तत्रैव दिशि निषण्णं
तपनीयध्वजपरम्पराश्लिष्टम् ।
रथमपरं च भवान्या
रचयामो मनसि रत्नमयचूडम् ॥ ११८ ॥

भवनस्य वायुभागे
परिष्कृतो विविधवैजयन्तीभिः ।
रचयतु मुदं रथेन्द्रः
सचिवेशान्याः समस्तवन्द्यायाः ॥ ११९ ॥

कुर्मोऽधिहृदयमनिशं
क्रोडास्यायाः शताङ्गमूर्धन्यम् ।
रुद्रदिशि रत्नधाम्नो
रुचिरशलाकाप्रपञ्चकञ्चुकितम् ॥ १२० ॥

परितो देवीधाम्नः
प्रणीतवासा मनुस्वरूपिण्यः ।
कुर्वन्तु रश्मिमाला-
-कृतयः कुशलानि देवता निखिलाः ॥ १२१ ॥

प्राग्द्वारस्य भवानी-
-धाम्नः पार्श्वद्वयारचितवासे ।
मातङ्गीकिटिमुख्यौ
मणिसदने मनसि भावयामि चिरम् ॥ १२२ ॥

योजनयुगलाभोगा
तत्क्रोशपरिणाहयैव भित्त्या च ।
चिन्तामणिगृहभूमि-
-र्जीयादाम्नायमयचतुर्द्वारा ॥ १२३ ॥

द्वारे द्वारे धाम्नः
पिण्डीभूता नवीनबिम्बाभाः ।
विदधतु विपुलां कीर्तिं
दिव्या लौहित्यसिद्ध्यो देव्यः ॥ १२४ ॥

मणिसदनस्यान्तरतो
महनीये रत्नवेदिकामध्ये ।
बिन्दुमयचक्रमीडे
पीठानामुपरि विरचितावासम् ॥ १२५ ॥

चक्राणां सकलानां
प्रथममधः सीमफलकवास्तव्याः ।
अणिमादिसिद्धयो मा-
-मवन्तु देवी प्रभास्वरूपिण्यः ॥ १२६ ॥

अणिमादिसिद्धिफलक-
-स्योपरिहरिणाङ्कखण्डकृतचूडाः ।
भद्रं पक्ष्मलयन्तु
ब्राह्मीप्रमुखाश्च मातरोऽस्माकम् ॥ १२७ ॥

तस्योपरि मणिफलके
तारुण्योत्तुङ्गपीनकुचभाराः ।
सङ्क्षोभिणीप्रधानाः
भ्रान्ति विद्रावयन्तु दश मुद्राः ॥ १२८ ॥

फलकत्रयस्वरूपे
पृथुले त्रैलोक्यमोहने चक्रे ।
दीव्यन्तु प्रकटाख्या-
-स्तासां कर्त्रीं च भगवती त्रिपुरा ॥ १२९ ॥

तदुपरि विपुले धिष्ण्ये
तरलदृशस्तरुणकोकनदभासः ।
कामाकर्षिण्याद्याः
कलये देवीः कलाधरशिखण्डाः ॥ १३० ॥

सर्वाशापरिपूरकचक्रे-
-ऽस्मिन् गुप्तयोगिनीसेव्याः ।
त्रिपुरेशी मम दुरितं
तुद्यात् कण्ठावलम्बिमणिहारा ॥ १३१ ॥

तस्योपरि मणिपीठे
ताम्राम्भोरुहदलप्रभाशोणाः ।
ध्यायाम्यनङ्गकुसुमा-
-प्रमुखा देवीश्च विधृतकूर्पासाः ॥ १३२ ॥

सङ्क्षोभकारकेऽस्मिं-
-श्चक्रे श्रीत्रिपुरसुन्दरी साक्षात् ।
गोप्त्री गुप्ततराख्याः
गोपायतु मां कृपार्द्रया दृष्ट्या ॥ १३३ ॥

सङ्क्षोभिणीप्रधानाः
शक्तीस्तस्योर्ध्ववलयकृतवासाः ।
आलोलनीलवेणी-
-रन्तः कलयामि यौवनोन्मत्ताः ॥ १३४ ॥

सौभाग्यदायकेऽस्मिं-
-श्चक्रेशी त्रिपुरवासिनी जीयात् ।
शक्तीश्च सम्प्रदायाभिधाः
समस्ताः प्रमोदयन्त्वनिशम् ॥ १३५ ॥

मणिपीठोपरि तासां
महति चतुर्हस्तविस्तृते वलये ।
सन्ततविरचितवासाः
शक्तीः कलयामि सर्वसिद्धिमुखाः ॥ १३६ ॥

सर्वार्थसाधकाख्ये
चक्रेऽमुष्मिन् समस्तफलदात्री ।
त्रिपुरा श्रीर्मम कुशलं
दिशतादुत्तीर्णयोगिनीसेव्या ॥ १३७ ॥

तासां निलयस्योपरि
धिष्ण्ये कौसुम्भकञ्चुकमनोज्ञाः ।
सर्वाज्ञाद्याः देव्यः
सकलाः सम्पादयन्तु मम कीर्तिम् ॥ १३८ ॥

चक्रे समस्तरक्षा-
-करनाम्न्यस्मिन् समस्तजनसेव्याम् ।
मनसि निगर्भासहितां
मन्ये श्रीत्रिपुरमालिनीं देवीम् ॥ १३९ ॥

सर्वज्ञासदनस्योपरि
चक्रे विपुले समाकलितगेहाः ।
वन्दे वशिनीमुख्याः
शक्तीः सिन्दूररेणुरुचः ॥ १४० ॥

श्रीसर्वरोगहराख्य-
-चक्रेऽस्मिंस्त्रिपुरपूर्विकां सिद्धाम् ।
वन्दे रहस्यनाम्ना
वेद्याभिः शक्तिभिः सदा सेव्याम् ॥ १४१ ॥

वशिनीगृहोपरिष्टा-
-द्विंशतिहस्तोन्नते महापीठे ।
शमयन्तु शत्रुबृन्दं
शस्त्राण्यस्त्राणि चादिदम्पत्योः ॥ १४२ ॥

शस्त्रसदनोपरिष्टा-
-द्वलये वलवैरिरत्नसङ्घटिते ।
कामेश्वरीप्रधानाः
कलये देवीः समस्तजनवन्द्याः ॥ १४३ ॥

चक्रेऽत्र सर्वसिद्धिप्रद-
-नामनि सर्वफलदात्री ।
त्रिपुराम्बावतु सततं
परापररहस्ययोगिनीसेव्या ॥ १४४ ॥

कामेश्वरीगृहोपरिवलये
विविधमनुसम्प्रदायज्ञाः ।
चत्वारो युगनाथा
जयन्तु मित्रेशपूर्वकाः गुरवः ॥ १४५ ॥

नाथभवनोपरिष्टा-
-न्नानारत्नचयमेदुरे पीठे ।
कामेश्याद्या नित्याः
कलयन्तु मुदं तिथिस्वरूपिण्यः ॥ १४६ ॥

नित्यासदनस्योपरि
निर्मलमणिनिवहविरचिते धिष्ण्ये ।
कुशलं षडङ्गदेव्यः
कलयन्त्वस्माकमुत्तरलनेत्राः ॥ १४७ ॥

सदनस्योपरि तासां
सर्वानन्दमयनामके बिन्दौ ।
पञ्चब्रह्माकारां
मञ्चं प्रणमामि मणिगणाकीर्णम् ॥ १४८ ॥

परितो मणिमञ्चस्य
प्रलम्बमाना नियन्त्रिता पाशैः ।
मायामयी जवनिका
मम दुरितं हरतु मेचकच्छाया ॥ १४९ ॥

मञ्चस्योपरि लम्ब-
-न्मदनीपुन्नागमालिकाभरितम् ।
हरिगोपमयवितानं
हरतादालस्यमनिशमस्माकम् ॥ १५० ॥

पर्यङ्कस्य भजामः
पादान्बिम्बाम्बुदेन्दुहेमरुचः ।
अजहरिरुद्रेशमया-
-ननलासुरमारुतेशकोणस्थान् ॥ १५१ ॥

फलकं सदाशिवमयं
प्रणौमि सिन्दूररेणुकिरणाभम् ।
आरभ्याङ्गेशीनां
सदनात्कलितं च रत्नसोपानम् ॥ १५२ ॥

पट्‍टोपधानगण्डक-
-चतुष्टयस्फुरितपाटलास्तरणम् ।
पर्यङ्कोपरि घटितं
पातु चिरं हंसतूलशयनं नः ॥ १५३ ॥

तस्योपरि निवसन्तं
तारुण्यश्रीनिषेवितं सततम् ।
आवृन्तपुल्लहल्लक-
-मरीचिकापुञ्जमञ्जुलच्छायम् ॥ १५४ ॥

सिन्दूरशोणवसनं
शीतांशुस्तबकचुम्बितकिरीटम् ।
कुङ्कुमतिलकमनोहर-
-कुटिलालिकहसितकुमुदबन्धुशिशुम् ॥ १५५ ॥

पूर्णेन्दुबिम्बवदनं
फुल्लसरोजातलोचनत्रितयम् ।
तरलापाङ्गतरङ्गित-
-शफराङ्कनशास्त्रसम्प्रदायार्थम् ॥ १५६ ॥

मणिमयकुण्डलपुष्य-
-न्मरीचिकल्लोलमांसलकपोलम् ।
विद्रुमसहोदराधर-
-विसृमरसुस्मितकिशोरसञ्चारम् ॥ १५७ ॥

आमोदिकुसुमशेखर-
-मानीलभ्रूलतायुगमनोज्ञम् ।
वीटीसौरभवीची-
-द्विगुणितवक्त्रारविन्दसौरभ्यम् ॥ १५८ ॥

पाशाङ्कुशेक्षुचाप-
-प्रसवशरस्फुरितकोमलकराब्जम् ।
काश्मीरपङ्किलाङ्गं
कामेशं मनसि कुर्महे सततम् ॥ १५९ ॥

तस्याङ्कभुवि निषण्णां
तरुणकदम्बप्रसूनकिरणाभाम् ।
शीतांशुखण्डचूडां
सीमन्तन्यस्तसान्द्रसिन्दूराम् ॥ १६० ॥

कुङ्कुमललामभास्व-
-न्निटिलां कुटिलतरचिल्लिकायुगलाम् ।
नालीकतुल्यनयनां
नासाञ्चलनटितमौक्तिकाभरणाम् ॥ १६१ ॥

अङ्कुरितमन्दहास-
-मरुणाधरकान्तिविजितबिम्बाभाम् ।
कस्तूरीमकरीयुत-
-कपोलसङ्क्रान्तकनकताटङ्काम् ॥ १६२ ॥

कर्पूरसान्द्रवीटी-
-कबलितवदनारविन्दकमनीयाम् ।
कम्बुसहोदरकण्ठ-
-प्रलम्बमानाच्छमौक्तिककलापाम् ॥ १६३ ॥

कह्लारदामकोमल-
-भुजयुगलस्फुरितरत्नकेयूराम् ।
करपद्ममूलविलस-
-त्काञ्चनमयकटकवलयसन्दोहाम् ॥ १६४ ॥

पाणिचतुष्टयविलस-
-त्पाशाङ्कुशपुण्ड्रचापपुष्पास्त्राम् ।
कूलङ्कषकुचशिखरां
कुङ्कुमकर्दमितरत्नकूर्पासाम् ॥ १६५ ॥

अणुदायादवलग्ना-
-मम्बुदशोभासनाभिरोमलताम् ।
माणिक्यखचितकाञ्ची-
-मरीचिकाक्रान्तमांसलनितम्बाम् ॥ १६६ ॥

करभोरुकाण्डयुगलां
जङ्घाजितकामजैत्रतूणीराम् ।
प्रपदपरिभूतकूर्मां
पल्लवसच्छायपदयुगमनोज्ञाम् ॥ १६७ ॥

कमलभवकञ्जलोचन-
-किरीटरत्नांशुरञ्जितपदाब्जाम् ।
उन्मस्तकानुकम्पा-
-मुत्तरलापाङ्गपोषितानङ्गाम् ॥ १६८ ॥

आदिमरसावलम्बा-
-मनिदं प्रथमोक्तिवल्लरीकलिकाम् ।
आब्रह्मकीटजननी-
-मन्तः कलयामि सुन्दरीमनिशम् ॥ १६९ ॥

कस्तु क्षितौ पटीया-
-न्वस्तु स्तोतुं शिवाङ्कवास्तव्यम् ।
अस्तु चिरन्तनसुकृतैः
प्रस्तुतकाम्याय तन्मम पुरस्तात् ॥ १७० ॥

प्रभुसम्मितोक्तिगम्यं
परमशिवोत्सङ्गतुङ्गपर्यङ्कम् ।
तेजः किञ्चन दिव्यं
पुरतो मे भवतु पुण्ड्रकोदण्डम् ॥ १७१ ॥

मधुरिमभरितशरासं
मकरन्दस्यन्दिमार्गणोदारम् ।
कैरविणीविटचूडं
कैवल्यायास्तु किञ्चन महो नः ॥ १७२ ॥

अक्षुद्रमिक्षुचापं
परोक्षमवलग्नसीम्नि त्र्यक्षम् ।
क्षपयतु मे क्षेमेतर-
-मुक्षरथप्रेमपक्ष्मलं तेजः ॥ १७३ ॥

भृङ्गरुचिसङ्गरकरापाङ्गं
शृङ्गारतुङ्गमरुणाङ्गम् ।
मङ्गलमभङ्गुरं मे
घटयतु गङ्गाधराङ्गसङ्गि महः ॥ १७४ ॥

प्रपदाजितकूर्ममूर्जित-
-करुणं भर्मरुचिनिर्मथनदेहम् ।
श्रितवर्म मर्म शम्भोः
किञ्चन मम नर्म शर्म निर्मातु ॥ १७५ ॥

कालकुरलालिकालिम-
-कन्दलविजितालि विधृतमणिवालि ।
मिलतु हृदि पुलिनजघनं
बहुलितगलगरलकेलि किमपि महः ॥ १७६ ॥

कुङ्कुमतिलकितफाला
कुरुविन्दच्छायपाटलदुकूला ।
करुणापयोधिवेला
काचन चित्ते चकास्तु मे लीला ॥ १७७ ॥

पुष्पन्धयरुचिवेण्यः
पुलिनाभोगत्रपाकरश्रेण्यः ।
जीयासुरिक्षुपाण्यः
काश्चन कामारिकेलिसाक्षिण्यः ॥ १७८ ॥

तपनीयांशुकभांसि
द्राक्षामाधुर्यनास्तिकवचांसि ।
कतिचन शुचं महांसि
क्षपयतु कपालितोषितमनांसि ॥ १७९ ॥

असितकचमायताक्षं
कुसुमशरं कूलमुद्वहकृपार्द्रम् ।
आदिमरसाधिदैवत-
-मन्तः कलये हराङ्कवासि महः ॥ १८० ॥

कर्णोपान्ततरङ्गित-
-कटाक्षविस्पन्दिकण्ठदघ्नकृपाम् ।
कामेश्वराङ्कनिलयां
कामपि विद्यां पुरातनीं कलये ॥ १८१ ॥

अरविन्दकान्त्यरुन्तुद-
-विलोचनद्वन्द्वसुन्दरमुखेन्दु ।
छन्दः कन्दलमन्दिर-
-मन्तःपुरमैन्दुशेखरं वन्दे ॥ १८२ ॥

बिम्बिनिकुरम्बडम्बर-
-विडम्बकच्छायमम्बरवलग्नम् ।
कम्बुगलमम्बुदकुचं
बिम्बोकं कमपि चुम्बतु मनो मे ॥ १८३ ॥

कमपि कमनीयरूपं
कलयाम्यन्तः कदम्बकुसुमाढ्यम् ।
चम्पकरुचिरसुवेषैः
सम्पादितकान्त्यलङ्कृतदिगन्तम् ॥ १८४ ॥

शम्पारुचिभर-
-गर्हासम्पादककान्तिकवचितदिगन्तम् ।
सिद्धान्तं निगमानां
शुद्धान्तं किमपि शूलिनः कलये ॥ १८५ ॥

उद्यद्दिनकरशोणा-
-नुत्पलबन्धुस्तनन्धयापीडान् ।
करकलितपुण्ड्रचापा-
-न्कलये कानपि कपर्दिनः प्राणान् ॥ १८६ ॥

रशनालसज्जघनया
रसनाजीवातुचापभासुरया ।
घ्राणायुष्करशरया
घ्रातं चित्तं कयापि वासनया ॥ १८७ ॥

सरसिजसहयुध्वदृशा
शम्पालतिकासनाभिविग्रहया ।
भासा कयापि चेतो
नासामणिशोभिवदनया भरितम् ॥ १८८ ॥

नवयावकाभसिचयान्वितया
गजयानया दयापरया ।
धृतयामिनीशकलया
धिया कयापि क्षतामया हि वयम् ॥ १८९ ॥

अलमलमकुसुमबाणै-
-रबिम्बशोणैरपुण्ड्रकोदण्डैः ।
अकुमुदबान्धवचूडै-
-रन्यैरिह जगति दैवतं मन्यैः ॥ १९० ॥

कुवलयसदृक्षनयनैः
कुलगिरिकूटस्थबन्धुकुचभारैः ।
करुणास्पन्दिकटाक्षैः
कवचितचित्तोऽस्मि कतिपयैः कुतुकैः ॥ १९१ ॥

नतजनसुलभाय नमो
नालीकसनाभिलोचनाय नमः ।
नन्दितगिरिशाय नमो
महसे नवनीपपाटलाय नमः ॥ १९२ ॥

कादम्बकुसुमदाम्ने
कायच्छायाकणायितार्यम्णे ।
सीम्ने चिरन्तनगिरां
भूम्ने कस्मैचिदाददे प्रणतिम् ॥ १९३ ॥

कुटिलकबरीभरेभ्यः
कुङ्कुमसब्रह्मचारिकिरणेभ्यः ।
कूलङ्कषस्तनेभ्यः
कुर्मः प्रणतिं कुलाद्रिकुतुकेभ्यः ॥ १९४ ॥

कोकनदशोणचरणा-
-त्कोमलकुरलालिविजितशैवालात् ।
उत्पलसगन्धिनयना-
-दुररीकुर्मो न देवतमान्याम् ॥ १९५ ॥

आपाटलाधराणा-
-मानीलस्निग्धबर्बरकचानाम् ।
आम्नायजीवनाना-
-माकूतानां हरस्य दासोऽहम् ॥ १९६ ॥

पुङ्खितविलासहास-
-स्फुरितासु पुराहिताङ्कनिलयासु ।
मग्नं मनो मदीयं
कास्वपि कामारिजीवनाडीषु ॥ १९७ ॥

ललिता पातु शिरो मे
ललाटमम्बा च मधुमतीरूपा ।
भ्रूयुग्मं च भवानी
पुष्पशरा पातु लोचनद्वन्द्वम् ॥ १९८ ॥

पायान्नासां बाला
सुभगा दन्तांश्च सुन्दरी जिह्वाम् ।
अधरोष्ठमादिशक्ति-
-श्चक्रेशी पातु मे चिरं चिबुकम् ॥ १९९ ॥

कामेश्वरी च कर्णौ
कामाक्षी पातु गण्डयोर्युगलम् ।
शृङ्गारनायिकाव्या-
-द्वदनं सिंहासनेश्वरी च गलम् ॥ २०० ॥

स्कन्दप्रसूश्च पातु
स्कन्धौ बाहू च पाटलाङ्गी मे ।
पाणी च पद्मनिलया
पायादनिशं नखावलीर्विजया ॥ २०१ ॥

कोदण्डिनी च वक्षः
कुक्षिं चाव्यात् कुलाचलतनूजा ।
कल्याणी च वलग्नं
कटिं च पायात्कलाधरशिखण्डा ॥ २०२ ॥

ऊरुद्वयं च पाया-
-दुमा मृडानी च जानुनी रक्षेत् ।
जङ्घे च षोडशी मे
पायात् पादौ च पाशसृणिहस्ता ॥ २०३ ॥

प्रातः पातु परा मां
मध्याह्ने पातु मणिगृहाधीशा ।
शर्वाण्यवतु च सायं
पायाद्रात्रौ च भैरवी साक्षात् ॥ २०४ ॥

भार्यां रक्षतु गौरीं
पायात् पुत्रांश्च बिन्दुगृहपीठा ।
श्रीविद्या च यशो मे
शीलं चाव्याच्चिरं महाराज्ञी ॥ २०५ ॥

पवनमयि पावकमयि
क्षोणीमयि गगनमयि कृपीटमयि ।
रविमयि शशिमयि दिङ्मयि
समयमयि प्राणमयि शिवे पाहि ॥ २०६ ॥

कालि कपालिनि शूलिनि
भैरवि मातङ्गि पञ्चमि त्रिपुरे ।
वाग्देवि विन्ध्यवासिनि
बाले भुवनेशि पालय चिरं माम् ॥ २०७ ॥

अभिनवसिन्दूराभा-
-मम्ब त्वां चिन्तयन्ति ये हृदये ।
उपरि निपतन्ति तेषा-
-मुत्पलनयनाकटाक्षकल्लोलाः ॥ २०८ ॥

वर्गाष्टकमिलिताभि-
-र्वशिनीमुख्याभिरावृतां भवतीम् ।
चिन्तयतां सितवर्णां
वाचो निर्यान्त्ययत्नतो वदनात् ॥ २०९ ॥

कनकशलाकागौरीं
कर्णव्यालोलकुण्डलद्वितयाम् ।
प्रहसितमुखीं च भवतीं
ध्यायन्तो ये त एव भूधनदाः ॥ २१० ॥

शीर्षाम्भोरुहमध्ये
शीतलपीयूषवर्षिणीं भवतीम् ।
अनुदिनमनुचिन्तयता-
-मायुष्यं भवति पुष्कलमवन्याम् ॥ २११ ॥

मधुरस्मितां मदारुणनयनां
मातङ्गकुम्भवक्षोजाम् ।
चन्द्रवतंसिनीं त्वां
सविधे पश्यन्ति सुकृतिनः केचित् ॥ २१२ ॥

ललितायाः स्तवरत्नं
ललितपदाभिः प्रणीतमार्याभिः ।
प्रतिदिनमवनौ पठतां
फलानि वक्तुं प्रगल्भते सैव ॥ २१३ ॥

सदसदनुग्रहनिग्रह-
-गृहीतमुनिविग्रहो भगवान् ।
सर्वासामुपनिषदां
दुर्वासा जयति देशिकः प्रथमः ॥ २१४ ॥

इति महर्षिदुर्वासः विरचितं श्रीललितास्तवरत्नम् ।


इतर श्री ललिता स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed