Sri Lalitha Arya Dwisathi – śrī lalitā stavaratnam (āryā dviśatī)


vandē gajēndravadanaṁ
vāmāṅkārūḍhavallabhāśliṣṭam |
kuṅkumaparāgaśōṇaṁ
kuvalayinījārakōrakāpīḍam || 1 ||

sa jayati suvarṇaśailaḥ
sakalajagaccakrasaṅghaṭitamūrtiḥ |
kāñcananikuñjavāṭī-
-kandaladamarīprapañcasaṅgītaḥ || 2 ||

harihayanairr̥tamāruta-
-haritāmantēṣvavasthitaṁ tasya |
vinumaḥ sānutritayaṁ
vidhiharigaurīśaviṣṭapādhāram || 3 ||

madhyē punarmanōhara-
-ratnarucistabakarañjitadigantam |
upari catuḥśatayōjana-
-muttuṅgaṁ śr̥ṅgapuṅgavamupāsē || 4 ||

tatra catuḥśatayōjana-
-pariṇāhaṁ dēvaśilpinā racitam |
nānāsālamanōjñaṁ
namāmyahaṁ nagaramādividyāyāḥ || 5 ||

prathamaṁ sahasrapūrvaka-
-ṣaṭśatasaṅkhyākayōjanaṁ paritaḥ |
valayīkr̥tasvagātraṁ
varaṇaṁ śaraṇaṁ vrajāmyayōrūpam || 6 ||

tasyōttarē samīraṇa-
-yōjanadūrē taraṅgitacchāyaḥ |
ghaṭayatu mudaṁ dvitīyō
ghaṇṭāstanasāranirmitaḥ sālaḥ || 7 ||

ubhayōrantarasīma-
-nyuddāmabhramararañjitōdāram |
upavanamupāsmahē vaya-
-mūrīkr̥tamandamārutasyandam || 8 ||

āliṅgya bhadrakālī-
-māsīnastatra hariśilāśyāmām |
manasi mahākālō mē
viharatu madhupānavibhramannētraḥ || 9 ||

tārtīyīkō varaṇa-
-stasyōttarasīmni vātayōjanataḥ |
tāmrēṇa racitamūrti-
-stanutāmācandratārakaṁ bhadram || 10 ||

madhyē tayōśca maṇimaya-
-pallavaśākhāprasūnapakṣmalitām |
kalpānōkahavāṭīṁ
kalayē makarandapaṅkilāvālām || 11 ||

tatra madhumādhavaśrī-
-taruṇībhyāṁ taraladr̥kcakōrābhyām |
āliṅgitō:’vatānmā-
-maniśaṁ prathamarturāttapuṣpāstraḥ || 12 ||

namata taduttarabhāgē
nākipathōllaṅghiśr̥ṅgasaṅghātam |
sīsākr̥tiṁ turīyaṁ
sitakiraṇālōkanirmalaṁ sālam || 13 ||

sāladvayāntarālē
saralālikapōtacāṭusubhagāyām |
santānavāṭikāyāṁ
saktaṁ cētō:’stu satatamasmākam || 14 ||

tatra tapanātirūkṣaḥ
sāmrājñīcaraṇasāndritasvāntaḥ |
śukraśuciśrīsahitō
grīṣmarturdiśatu kīrtimākalpam || 15 ||

uttarasīmani tasyō-
-nnataśikharōtkampihāṭakapatākaḥ |
prakaṭayatu pañcamō naḥ
prākāraḥ kuśalamārakūṭamayaḥ || 16 ||

prākārayōśca madhyē
pallavitānyabhr̥tapañcamōnmēṣā |
haricandanadruvāṭī-
-haratādāmūlamasmadanutāpam || 17 ||

tatra nabhaḥ śrīmukhyai-
-staruṇīvargaiḥ samanvitaḥ paritaḥ |
vajrāṭ-ṭahāsamukharō
vāñchāpūrtiṁ tanōtu varṣartuḥ || 18 ||

mārutayōjanadūrē
mahanīyastasya cōttarē bhāgē |
bhadraṁ kr̥ṣīṣṭa ṣaṣṭhaḥ
prākāraḥ pañcalōhadhātumayaḥ || 19 ||

anayōrmadhyē santata-
-maṅkūraddivyakusumagandhāyām |
mandāravāṭikāyāṁ
mānasamaṅgīkarōtu mē vihr̥tim || 20 ||

tasyāmiṣōrjalakṣmī-
-taruṇībhyāṁ śaradr̥tuḥ sadā sahitaḥ |
abhyarcayan sa jīyā-
-dambāmāmōdamēduraiḥ kusumaiḥ || 21 ||

tasyarṣisaṅkhyayōjana-
-dūrē dēdīpyamānaśr̥ṅgaughaḥ |
kaladhautakalitamūrtiḥ
kalyāṇaṁ diśatu saptamaḥ sālaḥ || 22 ||

madhyē tayōrmarutpatha
laṅghitaviṭapāgravirutakalakaṇṭhā |
śrīpārijātavāṭī
śriyamaniśaṁ diśatu śītalōddēśā || 23 ||

tasyāmatipriyābhyāṁ
saha khēlan sahasahasyalakṣmībhyām |
sāmantō jhaṣakētō-
-rhēmantō bhavatu hēmavr̥ddhyai naḥ || 24 ||

uttaratastasya mahā-
-nudbhaṭahutabhukṣikhāruṇamayūkhaḥ |
tapanīyakhaṇḍaracita-
-stanutādāyuṣyamaṣṭamō varaṇaḥ || 25 ||

kādambavipinavāṭī-
-manayōrmadhyabhuvi kalpitāvāsām |
kalayāmi sūnakōraka-
-kandalitāmōdatundilasamīrām || 26 ||

tasyāmatiśiśirākr̥ti-
-rāsīnastapatapasyalakṣmībhyām |
śivamaniśaṁ kurutānmē
śiśirartuḥ satataśītaladigantaḥ || 27 ||

tasyāṁ kadambavāṭyāṁ
tatprasavāmōdamilitamadhugandham |
saptāvaraṇamanōjñaṁ
śaraṇaṁ samupaimi mantriṇīśaraṇam || 28 ||

tatrālayē viśālē
tapanīyāracitataralasōpānē |
māṇikyamaṇḍapānta-
-rmahitē siṁhāsanē sumaṇikhacitē || 29 ||

bindutripañcakōṇa-
-dvipanr̥pavasuvēdadalakurēkhāḍhyē |
cakrē sadā niviṣṭāṁ
ṣaṣṭhyaṣṭatriṁśadakṣarēśānīm || 30 ||

tāpiñchamēcakābhāṁ
tālīdalaghaṭitakarṇatāṭaṅkām |
tāmbūlapūritamukhīṁ
tāmrādharabimbadr̥ṣṭadarahāsām || 31 ||

kuṅkumapaṅkiladēhāṁ
kuvalayajīvātuśāvakavataṁsām |
kōkanadaśōṇacaraṇāṁ
kōkilanikvāṇakōmalālāpām || 32 ||

vāmāṅgagalitacūlīṁ
vanamālyakadambamālikābharaṇām |
muktālalantikāñcita
mugdhālikamilitacitrakōdārām || 33 ||

karavidhr̥takīraśāvaka-
-kalaninadavyaktanikhilanigamārthām |
vāmakucasaṅgivīṇāvādana-
-saukhyārdhamīlitākṣiyugām || 34 ||

āpāṭalāṁśukadharā-
-mādirasōnmēṣavāsitakaṭākṣām |
āmnāyasāragulikā-
-mādyāṁ saṅgītamātr̥kāṁ vandē || 35 ||

tasya ca suvarṇasāla-
-syōttaratastaruṇakuṅkumacchāyaḥ |
śamayatu mama santāpaṁ
sālō navamaḥ sa puṣparāgamayaḥ || 36 ||

anayōrantaravasudhāḥ
praṇumaḥ pratyagrapuṣparāgamayīḥ |
siṁhāsanēśvarīmanu-
-cintananistandrasiddhanīrandhrāḥ || 37 ||

tatsālōttaradēśē
taruṇajapākiraṇadhōraṇīśōṇaḥ |
praśamayatu padmarāga-
-prākārō mama parābhavaṁ daśamaḥ || 38 ||

antarabhūkr̥tavāsā-
-nanayōrapanītacittavaimatyān |
cakrēśīpadabhaktāṁ-
-ścāraṇavargānaharniśaṁ kalayē || 39 ||

sāraṅgavāhayōjanadūrē-
-:’saṅghaṭitakētanastasya |
gōmēdakēna racitō
gōpāyatu māṁ samunnataḥ sālaḥ || 40 ||

vapradvayāntarōrvyāṁ
vaṭukairvividhaiśca yōginībr̥ndaiḥ |
satataṁ samarcitāyāḥ
saṅkarṣaṇyāḥ praṇaumi caraṇābjam || 41 ||

tāpasayōjanadūrē
tasya samuttuṅga gōpurōpētaḥ |
vāñchāpūrtyai bhavatā-
-dvajramaṇīnikaranirmitō vapraḥ || 42 ||

varaṇadvitayāntaratō
vāsajuṣō vihitamadhurasāsvādāḥ |
rambhādivibudhavēśyā
racayantu mahāntamasmadānandam || 43 ||

tatra sadā pravahantī
taṭinī vajrābhidhā ciraṁ jīyāt |
caṭulōrmijālanr̥tya-
-tkalahaṁsīkulakalakvaṇitapuṣṭā || 44 ||

rōdhasi tasyā rucirē
vajrēśī jayati vajrabhūṣāḍhyā |
vajrapradānatōṣita-
-vajrimukhatridaśavinutacāritrā || 45 ||

tasyōdīcyāṁ hariti
stavakitasuṣamāvalīḍhaviyadantaḥ |
vaiḍūryaratnaracitō
vaimalyaṁ diśatu cētasō varaṇaḥ || 46 ||

adhimadhyamētayōḥ puna-
-rambācaraṇāvalambitasvāntān |
kārkōṭakādināgān
kalayāmaḥ kiṁ ca balimukhān danujān || 47 ||

gandhavahasaṅkhyayōjana-
-dūrē gaganōrdhvajāṅghikastasya |
vāsavamaṇipraṇītō
varaṇō bahalayatu vaiduṣīṁ viśadām || 48 ||

madhyakṣōṇyāmanayō-
-rmahēndranīlātmakāni ca sarāṁsi |
śātōdarīsahāyā-
-nbhūpālānapi punaḥ punaḥ praṇumaḥ || 49 ||

āśugayōjanadūrē
tasyōrdhvaṁ kāntidhavalitadigantaḥ |
muktāviracitagātrō
muhurasmākaṁ mudē bhavatu sālaḥ || 50 ||

āvr̥ttyōradhimadhyaṁ
pūrvasyāṁ diśi purandaraḥ śrīmān |
abhramuviṭādhirūḍhō
vibhramamasmākamaniśamātanutāt || 51 ||

tatkōṇē vyajanasru-
-ktōmarapātrasruvānnaśaktidharaḥ |
svāhāsvadhāsamētaḥ
sukhayatu māṁ havyavāhanaḥ suciram || 52 ||

dakṣiṇadigantarālē
daṇḍadharō nīlanīradacchāyaḥ |
tripurāpadābjabhaktastirayatu
mama nikhilamaṁhasāṁ nikaram || 53 ||

tasyaiva paścimāyāṁ
diśi dalitēndīvaraprabhāśyāmaḥ |
khēṭāsiyaṣṭidhārī
khēdānapanayatu yātudhānō mē || 54 ||

tasyā uttaradēśē
dhavalāṅgō vipulajhaṣavarārūḍhaḥ |
pāśāyudhāttapāṇiḥ
pāśī vidalayatu pāśajālāni || 55 ||

vandē taduttarahari-
-tkōṇē vāyuṁ camūruvaravāham |
kōrakitatattvabōdhā-
-ngōrakṣapramukhayōginō:’pi muhuḥ || 56 ||

taruṇīriḍāpradhānā-
-stisrō vātasya tasya kr̥tavāsāḥ |
pratyagrakāpiśāyana-
-pānaparibhrāntalōcanāḥ kalayē || 57 ||

tallōkapūrvabhāgē
dhanadaṁ dhyāyāmi śēvadhikulēśam |
api māṇibhadramukhyā-
-nambācaraṇāvalambinō yakṣān || 58 ||

tasyaiva pūrvasīmani
tapanīyāracitagōpurē nagarē |
kātyāyanīsahāyaṁ
kalayē śītāṁśukhaṇḍacūḍālam || 59 ||

tatpuraṣōḍaśavaraṇa-
-sthalabhājastaruṇacandracūḍālān |
rudrādhyāyē paṭhitā-
-nrudrāṇīsahacarānbhajē rudrān || 60 ||

pavamānasaṅkhyayōjana-
-dūrē bālatr̥ṇmēcakastasya |
sālō marakataracitaḥ
sampadamacalāṁ śriyaṁ ca puṣṇātu || 61 ||

āvr̥tiyugmāntaratō
haritamaṇīnivahamēcakē dēśē |
hāṭakatālīvipinaṁ
hālāghaṭaghaṭitaviṭapamākalayē || 62 ||

tatraiva mantriṇīgr̥ha-
-pariṇāhaṁ taralakētanaṁ sadanam |
marakatasaudhamanōjñaṁ
dadyādāyūṁṣi daṇḍanāthāyāḥ || 63 ||

sadanē tatra harinmaṇi-
-saṅghaṭitē maṇḍapē śatastambhē |
kārtasvaramayapīṭhē
kanakamayāmburuhakarṇikāmadhyē || 64 ||

bindutrikōṇavartula-
-ṣaḍasravr̥ttadvayānvitē cakrē |
sañcāriṇī daśōttara-
śatārṇamanurājakamalakalahaṁsī || 65 ||

kōlavadanā kuśēśaya-
-nayanā kōkārimaṇḍitaśikhaṇḍā |
santaptakāñcanābhā
sandhyāruṇacēlasaṁvr̥tanitambā || 66 ||

halamusalaśaṅkhacakrā-
-:’ṅkuśapāśābhayavarasphuritahastā |
kūlaṅkaṣānukampā
kuṅkumajambālitastanābhōgā || 67 ||

dhūrtānāmatidūrā-
-vārtāśēṣāvalagnakamanīyā |
ārtālīśubhadātrī
vārtālī bhavatu vāñchitārthāya || 68 ||

tasyāḥ paritō dēvīḥ
svapnēśyunmattabhairavīmukhyāḥ |
praṇamata jambhinyādyāḥ
bhairavavargāṁśca hētukapramukhān || 69 ||

pūrvōktasaṅkhyayōjana-
-dūrē pūyāṁśupāṭalastasya |
vidrāvayatu madārtiṁ
vidrumasālō viśaṅkaṭadvāraḥ || 70 ||

āvaraṇayōraharniśa-
-mantarabhūmauprakāśaśālinyām |
āsīnamambujāsana-
-mabhinavasindūragauramahamīḍē || 71 ||

varaṇasya tasya māruta-
-yōjanatō vipulagōpuradvāraḥ |
sālō nānāratnaiḥ
saṅghaṭitāṅgaḥ kr̥ṣīṣṭa madabhīṣṭam || 72 ||

antarakakṣyāmanayō-
-raviralaśōbhāpicaṇḍilōddēśām |
māṇikyamaṇḍapākhyāṁ
mahatīmadhihr̥dayamaniśamākalayē || 73 ||

tatra sthitaṁ prasannaṁ
taruṇatamālapravālakiraṇābham |
karṇāvalambikuṇḍala-
-kandalitābhīśukavacitakapōlam || 74 ||

śōṇādharaṁ śucismita-
-mēṇāṅkavadanamēdhamānakr̥pam |
mugdhaiṇamadaviśēṣaka-
-mudritaniṭilēndurēkhikāruciram || 75 ||

nālīkadalasahōdara-
-nayanāñcalaghaṭitamanasijākūtam |
kamalākaṭhinapayōdhara-
-kastūrīghusr̥ṇapaṅkilōraskam || 76 ||

cāmpēyagandhikaiśyaṁ
śampāsabrahmacārikauśēyam |
śrīvatsakaustubhadharaṁ
śritajanarakṣādhurīṇacaraṇābjam || 77 ||

kambusudarśanavilasa-
-tkarapadmaṁ kaṇṭhalōlavanamālam |
mucukundamōkṣaphaladaṁ
mukundamānandakandamavalambē || 78 ||

tadvaraṇōttarabhāgē
tārāpatibimbacumbinijaśr̥ṅgaḥ |
vividhamaṇīgaṇaghaṭitō
vitaratu sālō vinirmalāṁ dhiṣaṇām || 79 ||

prākāradvitayāntara-
-kakṣyāṁ pr̥thuratnanikarasaṅkīrṇām |
namata sahasrastambhaka-
-maṇḍapanāmnātiviśrutāṁ bhuvanē || 80 ||

praṇumastatra bhavānī-
-sahacaramīśānamindukhaṇḍadharam |
śr̥ṅgāranāyikāmanu-
-śīlanabhājō:’pi bhr̥ṅginandimukhān || 81 ||

tasyaiṇavāhayōjana-
-dūrē vandē manōmayaṁ vapram |
aṅkūranmaṇikiraṇā-
-mantarakakṣyāṁ ca nirmalāmanayōḥ || 82 ||

tatraivāmr̥tavāpīṁ
taralataraṅgāvalīḍhataṭayugmām |
muktāmayakalahaṁsī-
-mudritakanakāravindasandōhām || 83 ||

śakrōpalamayabhr̥ṅgī-
-saṅgītōnmēṣaghōṣitadigantām |
kāñcanamayāṅgavilasa-
-tkāraṇḍavaṣaṇḍatāṇḍavamanōjñām || 84 ||

kuruvindātmakahallaka-
-kōrakasuṣamāsamūhapāṭalitām |
kalayē sudhāsvarūpāṁ
kandalitāmandakairavāmōdām || 85 ||

tadvāpikāntarālē taralē
maṇipōtasīmni viharantīm |
sindūrapāṭalāṅgīṁ
sitakiraṇāṅkūrakalpitavataṁsām || 86 ||

parvēndubimbavadanāṁ
pallavaśōṇādharasphuritahāsām |
kuṭilakabarīṁ kuraṅgī-
-śiśunayanāṁ kuṇḍalasphuritagaṇḍām || 87 ||

nikaṭasthapōtanilayāḥ
śaktīḥ śayavidhr̥tahēmaśr̥ṅgajalaiḥ |
pariṣiñcantīṁ parita-
-stārāṁ tāruṇyagarvitāṁ vandē || 88 ||

prāguktasaṅkhyayōjanadūrē
praṇamāmi buddhimayasālam |
anayōrantarakakṣyā-
-maṣṭāpadapuṣṭamēdinīṁ rucirām || 89 ||

kādambarīnidhānāṁ
kalayāmyānandavāpikāṁ tasyām |
śōṇāśmanivahanirmita-
-sōpānaśrēṇiśōbhamānataṭīm || 90 ||

māṇikyataraṇinilayāṁ
madhyē tasyā madāruṇakapōlām |
amr̥tēśītyabhidhānā-
-mantaḥ kalayāmi vāruṇīṁ dēvīm || 91 ||

sauvarṇakēnipātana-
-hastāḥ saundaryagarvitā dēvyaḥ |
tatpurataḥ sthitibhājō
vitarantvasmākamāyuṣō vr̥ddhim || 92 ||

tasya pr̥ṣadaśvayōjana-
-dūrē:’haṅkārasālamatituṅgam |
vandē tayōśca madhyē
kakṣyāṁ valamānamalayapavamānām || 93 ||

vinumō vimarśavāpīṁ
sauṣumnasudhāsvarūpiṇīṁ tatra |
vēlātilaṅghyavīcī-
-kōlāhalabharitakūlavanavāṭīm || 94 ||

tatraiva salilamadhyē
tāpiñchadalaprapañcasuṣamābhām |
śyāmalakañcukalasitāṁ
śyāmāviṭabimbaḍambaraharāsyām || 95 ||

ābhugnamasr̥ṇacillī-
-hasitāyugmaśarakārmukavilāsām |
mandasmitāñcitamukhīṁ
maṇimayatāṭaṅkamaṇḍitakapōlām || 96 ||

kuruvindataraṇinilayāṁ
kulācalaspardhikucanamanmadhyām |
kuṅkumaviliptagātrīṁ
kurukullāṁ manasi kurmahē satatam || 97 ||

tatsālōttarabhāgē
bhānumayaṁ vapramāśrayē dīptam |
madhyaṁ ca vipulamanayō-
-rmanyē viśrāntamātapōdgāram || 98 ||

tatra kuruvindapīṭhē
tāmarasē kanakakarṇikāghaṭitē |
āsīnamaruṇavāsasa-
-mamlānaprasavamālikābharaṇam || 99 ||

cakṣuṣmatīprakāśana-
-śakticchāyāsamāracitakēlim |
māṇikyamukuṭaramyaṁ
manyē mārtāṇḍabhairavaṁ hr̥dayē || 100 ||

indumayasālamīḍē
tasyōttaratastuṣāragirigauram |
atyantaśiśiramāruta-
-manayōrmadhyaṁ ca candrikōdgāram || 101 ||

tatra prakāśamānaṁ
tārānikaraiḥ pariṣkr̥tōddēśam |
amr̥tamayakāntikandala-
-mantaḥ kalayāmi kundasitamindum || 102 ||

śr̥ṅgārasālamīḍē
śr̥ṅgōllasitaṁ taduttarē bhāgē |
madhyasthalē tayōrapi
mahitāṁ śr̥ṅgārapūrvikāṁ parikhām || 103 ||

tatra maṇinausthitābhi-
-stapanīyāviracitāgrahastābhiḥ |
śr̥ṅgāradēvatābhiḥ
sahitaṁ parikhādhipaṁ bhajē madanam || 104 ||

śr̥ṅgāravaraṇavaryasyōttarataḥ
sakalavibudhasaṁsēvyam |
cintāmaṇigaṇaracitaṁ
cintāṁ dūrīkarōtu mē sadanam || 105 ||

maṇisadanasālayōradhi-
-madhyaṁ daśatālabhūmiruhadīrghaiḥ |
parṇaiḥ suvarṇavarṇai-
-ryuktāṁ kāṇḍaiśca yōjanōttuṅgaiḥ || 106 ||

mr̥dulaistālīpañcaka-
-mānairmilitāṁ ca kēsarakadambaiḥ |
santatagalitamaranda-
-srōtōniryanmilindasandōhām || 107 ||

pāṭīrapavanabālaka-
-dhāṭīniryatparāgapiñjaritām |
kalahaṁsīkulakalakala-
-kūlaṅkaṣaninadanicayakamanīyām || 108 ||

padmāṭavīṁ bhajāmaḥ
parimalakallōlapakṣmalōpāntām |
[* dēvyarghyapātradhārī
tasyāḥ pūrvadiśi daśakalāyuktaḥ | *]
valayitamūrtirbhagavā-
-nvahniḥ krōśōnnataściraṁ pāyāt || 109 ||

tatrādhārē dēvyāḥ
pātrīrūpaḥ prabhākaraḥ śrīmān |
dvādaśakalāsamētō
dhvāntaṁ mama bahulamāntaraṁ bhindyāt || 110 ||

tasmin dinēśapātrē
taraṅgitāmōdamamr̥tamayamarghyam |
candrakalātmakamamr̥taṁ
sāndrīkuryādamandamānandam || 111 ||

amr̥tē tasminnabhitō
viharantyō vividhamaṇitaraṇibhājaḥ |
ṣōḍaśa kalāḥ sudhāṁśōḥ
śōkāduttārayantu māmaniśam || 112 ||

tatraiva vihr̥tibhājō
dhātr̥mukhānāṁ ca kāraṇēśānām |
sr̥ṣṭyādirūpikāstāḥ
śamayantvakhilāḥ kalāśca santāpam || 113 ||

kīnāśavaruṇakinnara-
-rājadigantēṣu ratnagēhasya |
kalayāmi tānyajasraṁ
kalayantvāyuṣyamarghyapātrāṇi || 114 ||

pātrasthalasya purataḥ
padmāramaṇavidhipārvatīśānām |
bhavanāni śarmaṇē nō
bhavantu bhāsā pradīpitajaganti || 115 ||

sadanasyānalakōṇē
satataṁ praṇamāmi kuṇḍamāgnēyam |
tatra sthitaṁ ca vahniṁ
taralaśikhājaṭilamambikājanakam || 116 ||

tasyāsuradiśi tādr̥śa-
-ratnaparisphuritaparvanavakāḍhyam |
cakrātmakaṁ śatāṅgaṁ
śatayōjanamunnataṁ bhajē divyam || 117 ||

tatraiva diśi niṣaṇṇaṁ
tapanīyadhvajaparamparāśliṣṭam |
rathamaparaṁ ca bhavānyā
racayāmō manasi ratnamayacūḍam || 118 ||

bhavanasya vāyubhāgē
pariṣkr̥tō vividhavaijayantībhiḥ |
racayatu mudaṁ rathēndraḥ
sacivēśānyāḥ samastavandyāyāḥ || 119 ||

kurmō:’dhihr̥dayamaniśaṁ
krōḍāsyāyāḥ śatāṅgamūrdhanyam |
rudradiśi ratnadhāmnō
ruciraśalākāprapañcakañcukitam || 120 ||

paritō dēvīdhāmnaḥ
praṇītavāsā manusvarūpiṇyaḥ |
kurvantu raśmimālā-
-kr̥tayaḥ kuśalāni dēvatā nikhilāḥ || 121 ||

prāgdvārasya bhavānī-
-dhāmnaḥ pārśvadvayāracitavāsē |
mātaṅgīkiṭimukhyau
maṇisadanē manasi bhāvayāmi ciram || 122 ||

yōjanayugalābhōgā
tatkrōśapariṇāhayaiva bhittyā ca |
cintāmaṇigr̥habhūmi-
-rjīyādāmnāyamayacaturdvārā || 123 ||

dvārē dvārē dhāmnaḥ
piṇḍībhūtā navīnabimbābhāḥ |
vidadhatu vipulāṁ kīrtiṁ
divyā lauhityasiddhyō dēvyaḥ || 124 ||

maṇisadanasyāntaratō
mahanīyē ratnavēdikāmadhyē |
bindumayacakramīḍē
pīṭhānāmupari viracitāvāsam || 125 ||

cakrāṇāṁ sakalānāṁ
prathamamadhaḥ sīmaphalakavāstavyāḥ |
aṇimādisiddhayō mā-
-mavantu dēvī prabhāsvarūpiṇyaḥ || 126 ||

aṇimādisiddhiphalaka-
-syōparihariṇāṅkakhaṇḍakr̥tacūḍāḥ |
bhadraṁ pakṣmalayantu
brāhmīpramukhāśca mātarō:’smākam || 127 ||

tasyōpari maṇiphalakē
tāruṇyōttuṅgapīnakucabhārāḥ |
saṅkṣōbhiṇīpradhānāḥ
bhrānti vidrāvayantu daśa mudrāḥ || 128 ||

phalakatrayasvarūpē
pr̥thulē trailōkyamōhanē cakrē |
dīvyantu prakaṭākhyā-
-stāsāṁ kartrīṁ ca bhagavatī tripurā || 129 ||

tadupari vipulē dhiṣṇyē
taraladr̥śastaruṇakōkanadabhāsaḥ |
kāmākarṣiṇyādyāḥ
kalayē dēvīḥ kalādharaśikhaṇḍāḥ || 130 ||

sarvāśāparipūrakacakrē-
-:’smin guptayōginīsēvyāḥ |
tripurēśī mama duritaṁ
tudyāt kaṇṭhāvalambimaṇihārā || 131 ||

tasyōpari maṇipīṭhē
tāmrāmbhōruhadalaprabhāśōṇāḥ |
dhyāyāmyanaṅgakusumā-
-pramukhā dēvīśca vidhr̥takūrpāsāḥ || 132 ||

saṅkṣōbhakārakē:’smiṁ-
-ścakrē śrītripurasundarī sākṣāt |
gōptrī guptatarākhyāḥ
gōpāyatu māṁ kr̥pārdrayā dr̥ṣṭyā || 133 ||

saṅkṣōbhiṇīpradhānāḥ
śaktīstasyōrdhvavalayakr̥tavāsāḥ |
ālōlanīlavēṇī-
-rantaḥ kalayāmi yauvanōnmattāḥ || 134 ||

saubhāgyadāyakē:’smiṁ-
-ścakrēśī tripuravāsinī jīyāt |
śaktīśca sampradāyābhidhāḥ
samastāḥ pramōdayantvaniśam || 135 ||

maṇipīṭhōpari tāsāṁ
mahati caturhastavistr̥tē valayē |
santataviracitavāsāḥ
śaktīḥ kalayāmi sarvasiddhimukhāḥ || 136 ||

sarvārthasādhakākhyē
cakrē:’muṣmin samastaphaladātrī |
tripurā śrīrmama kuśalaṁ
diśatāduttīrṇayōginīsēvyā || 137 ||

tāsāṁ nilayasyōpari
dhiṣṇyē kausumbhakañcukamanōjñāḥ |
sarvājñādyāḥ dēvyaḥ
sakalāḥ sampādayantu mama kīrtim || 138 ||

cakrē samastarakṣā-
-karanāmnyasmin samastajanasēvyām |
manasi nigarbhāsahitāṁ
manyē śrītripuramālinīṁ dēvīm || 139 ||

sarvajñāsadanasyōpari
cakrē vipulē samākalitagēhāḥ |
vandē vaśinīmukhyāḥ
śaktīḥ sindūrarēṇurucaḥ || 140 ||

śrīsarvarōgaharākhya-
-cakrē:’smiṁstripurapūrvikāṁ siddhām |
vandē rahasyanāmnā
vēdyābhiḥ śaktibhiḥ sadā sēvyām || 141 ||

vaśinīgr̥hōpariṣṭā-
-dviṁśatihastōnnatē mahāpīṭhē |
śamayantu śatrubr̥ndaṁ
śastrāṇyastrāṇi cādidampatyōḥ || 142 ||

śastrasadanōpariṣṭā-
-dvalayē valavairiratnasaṅghaṭitē |
kāmēśvarīpradhānāḥ
kalayē dēvīḥ samastajanavandyāḥ || 143 ||

cakrē:’tra sarvasiddhiprada-
-nāmani sarvaphaladātrī |
tripurāmbāvatu satataṁ
parāpararahasyayōginīsēvyā || 144 ||

kāmēśvarīgr̥hōparivalayē
vividhamanusampradāyajñāḥ |
catvārō yuganāthā
jayantu mitrēśapūrvakāḥ guravaḥ || 145 ||

nāthabhavanōpariṣṭā-
-nnānāratnacayamēdurē pīṭhē |
kāmēśyādyā nityāḥ
kalayantu mudaṁ tithisvarūpiṇyaḥ || 146 ||

nityāsadanasyōpari
nirmalamaṇinivahaviracitē dhiṣṇyē |
kuśalaṁ ṣaḍaṅgadēvyaḥ
kalayantvasmākamuttaralanētrāḥ || 147 ||

sadanasyōpari tāsāṁ
sarvānandamayanāmakē bindau |
pañcabrahmākārāṁ
mañcaṁ praṇamāmi maṇigaṇākīrṇam || 148 ||

paritō maṇimañcasya
pralambamānā niyantritā pāśaiḥ |
māyāmayī javanikā
mama duritaṁ haratu mēcakacchāyā || 149 ||

mañcasyōpari lamba-
-nmadanīpunnāgamālikābharitam |
harigōpamayavitānaṁ
haratādālasyamaniśamasmākam || 150 ||

paryaṅkasya bhajāmaḥ
pādānbimbāmbudēnduhēmarucaḥ |
ajaharirudrēśamayā-
-nanalāsuramārutēśakōṇasthān || 151 ||

phalakaṁ sadāśivamayaṁ
praṇaumi sindūrarēṇukiraṇābham |
ārabhyāṅgēśīnāṁ
sadanātkalitaṁ ca ratnasōpānam || 152 ||

paṭ-ṭōpadhānagaṇḍaka-
-catuṣṭayasphuritapāṭalāstaraṇam |
paryaṅkōpari ghaṭitaṁ
pātu ciraṁ haṁsatūlaśayanaṁ naḥ || 153 ||

tasyōpari nivasantaṁ
tāruṇyaśrīniṣēvitaṁ satatam |
āvr̥ntapullahallaka-
-marīcikāpuñjamañjulacchāyam || 154 ||

sindūraśōṇavasanaṁ
śītāṁśustabakacumbitakirīṭam |
kuṅkumatilakamanōhara-
-kuṭilālikahasitakumudabandhuśiśum || 155 ||

pūrṇēndubimbavadanaṁ
phullasarōjātalōcanatritayam |
taralāpāṅgataraṅgita-
-śapharāṅkanaśāstrasampradāyārtham || 156 ||

maṇimayakuṇḍalapuṣya-
-nmarīcikallōlamāṁsalakapōlam |
vidrumasahōdarādhara-
-visr̥marasusmitakiśōrasañcāram || 157 ||

āmōdikusumaśēkhara-
-mānīlabhrūlatāyugamanōjñam |
vīṭīsaurabhavīcī-
-dviguṇitavaktrāravindasaurabhyam || 158 ||

pāśāṅkuśēkṣucāpa-
-prasavaśarasphuritakōmalakarābjam |
kāśmīrapaṅkilāṅgaṁ
kāmēśaṁ manasi kurmahē satatam || 159 ||

tasyāṅkabhuvi niṣaṇṇāṁ
taruṇakadambaprasūnakiraṇābhām |
śītāṁśukhaṇḍacūḍāṁ
sīmantanyastasāndrasindūrām || 160 ||

kuṅkumalalāmabhāsva-
-nniṭilāṁ kuṭilataracillikāyugalām |
nālīkatulyanayanāṁ
nāsāñcalanaṭitamauktikābharaṇām || 161 ||

aṅkuritamandahāsa-
-maruṇādharakāntivijitabimbābhām |
kastūrīmakarīyuta-
-kapōlasaṅkrāntakanakatāṭaṅkām || 162 ||

karpūrasāndravīṭī-
-kabalitavadanāravindakamanīyām |
kambusahōdarakaṇṭha-
-pralambamānācchamauktikakalāpām || 163 ||

kahlāradāmakōmala-
-bhujayugalasphuritaratnakēyūrām |
karapadmamūlavilasa-
-tkāñcanamayakaṭakavalayasandōhām || 164 ||

pāṇicatuṣṭayavilasa-
-tpāśāṅkuśapuṇḍracāpapuṣpāstrām |
kūlaṅkaṣakucaśikharāṁ
kuṅkumakardamitaratnakūrpāsām || 165 ||

aṇudāyādavalagnā-
-mambudaśōbhāsanābhirōmalatām |
māṇikyakhacitakāñcī-
-marīcikākrāntamāṁsalanitambām || 166 ||

karabhōrukāṇḍayugalāṁ
jaṅghājitakāmajaitratūṇīrām |
prapadaparibhūtakūrmāṁ
pallavasacchāyapadayugamanōjñām || 167 ||

kamalabhavakañjalōcana-
-kirīṭaratnāṁśurañjitapadābjām |
unmastakānukampā-
-muttaralāpāṅgapōṣitānaṅgām || 168 ||

ādimarasāvalambā-
-manidaṁ prathamōktivallarīkalikām |
ābrahmakīṭajananī-
-mantaḥ kalayāmi sundarīmaniśam || 169 ||

kastu kṣitau paṭīyā-
-nvastu stōtuṁ śivāṅkavāstavyam |
astu cirantanasukr̥taiḥ
prastutakāmyāya tanmama purastāt || 170 ||

prabhusammitōktigamyaṁ
paramaśivōtsaṅgatuṅgaparyaṅkam |
tējaḥ kiñcana divyaṁ
puratō mē bhavatu puṇḍrakōdaṇḍam || 171 ||

madhurimabharitaśarāsaṁ
makarandasyandimārgaṇōdāram |
kairaviṇīviṭacūḍaṁ
kaivalyāyāstu kiñcana mahō naḥ || 172 ||

akṣudramikṣucāpaṁ
parōkṣamavalagnasīmni tryakṣam |
kṣapayatu mē kṣēmētara-
-mukṣarathaprēmapakṣmalaṁ tējaḥ || 173 ||

bhr̥ṅgarucisaṅgarakarāpāṅgaṁ
śr̥ṅgāratuṅgamaruṇāṅgam |
maṅgalamabhaṅguraṁ mē
ghaṭayatu gaṅgādharāṅgasaṅgi mahaḥ || 174 ||

prapadājitakūrmamūrjita-
-karuṇaṁ bharmarucinirmathanadēham |
śritavarma marma śambhōḥ
kiñcana mama narma śarma nirmātu || 175 ||

kālakuralālikālima-
-kandalavijitāli vidhr̥tamaṇivāli |
milatu hr̥di pulinajaghanaṁ
bahulitagalagaralakēli kimapi mahaḥ || 176 ||

kuṅkumatilakitaphālā
kuruvindacchāyapāṭaladukūlā |
karuṇāpayōdhivēlā
kācana cittē cakāstu mē līlā || 177 ||

puṣpandhayarucivēṇyaḥ
pulinābhōgatrapākaraśrēṇyaḥ |
jīyāsurikṣupāṇyaḥ
kāścana kāmārikēlisākṣiṇyaḥ || 178 ||

tapanīyāṁśukabhāṁsi
drākṣāmādhuryanāstikavacāṁsi |
katicana śucaṁ mahāṁsi
kṣapayatu kapālitōṣitamanāṁsi || 179 ||

asitakacamāyatākṣaṁ
kusumaśaraṁ kūlamudvahakr̥pārdram |
ādimarasādhidaivata-
-mantaḥ kalayē harāṅkavāsi mahaḥ || 180 ||

karṇōpāntataraṅgita-
-kaṭākṣavispandikaṇṭhadaghnakr̥pām |
kāmēśvarāṅkanilayāṁ
kāmapi vidyāṁ purātanīṁ kalayē || 181 ||

aravindakāntyaruntuda-
-vilōcanadvandvasundaramukhēndu |
chandaḥ kandalamandira-
-mantaḥpuramainduśēkharaṁ vandē || 182 ||

bimbinikurambaḍambara-
-viḍambakacchāyamambaravalagnam |
kambugalamambudakucaṁ
bimbōkaṁ kamapi cumbatu manō mē || 183 ||

kamapi kamanīyarūpaṁ
kalayāmyantaḥ kadambakusumāḍhyam |
campakarucirasuvēṣaiḥ
sampāditakāntyalaṅkr̥tadigantam || 184 ||

śampārucibhara-
-garhāsampādakakāntikavacitadigantam |
siddhāntaṁ nigamānāṁ
śuddhāntaṁ kimapi śūlinaḥ kalayē || 185 ||

udyaddinakaraśōṇā-
-nutpalabandhustanandhayāpīḍān |
karakalitapuṇḍracāpā-
-nkalayē kānapi kapardinaḥ prāṇān || 186 ||

raśanālasajjaghanayā
rasanājīvātucāpabhāsurayā |
ghrāṇāyuṣkaraśarayā
ghrātaṁ cittaṁ kayāpi vāsanayā || 187 ||

sarasijasahayudhvadr̥śā
śampālatikāsanābhivigrahayā |
bhāsā kayāpi cētō
nāsāmaṇiśōbhivadanayā bharitam || 188 ||

navayāvakābhasicayānvitayā
gajayānayā dayāparayā |
dhr̥tayāminīśakalayā
dhiyā kayāpi kṣatāmayā hi vayam || 189 ||

alamalamakusumabāṇai-
-rabimbaśōṇairapuṇḍrakōdaṇḍaiḥ |
akumudabāndhavacūḍai-
-ranyairiha jagati daivataṁ manyaiḥ || 190 ||

kuvalayasadr̥kṣanayanaiḥ
kulagirikūṭasthabandhukucabhāraiḥ |
karuṇāspandikaṭākṣaiḥ
kavacitacittō:’smi katipayaiḥ kutukaiḥ || 191 ||

natajanasulabhāya namō
nālīkasanābhilōcanāya namaḥ |
nanditagiriśāya namō
mahasē navanīpapāṭalāya namaḥ || 192 ||

kādambakusumadāmnē
kāyacchāyākaṇāyitāryamṇē |
sīmnē cirantanagirāṁ
bhūmnē kasmaicidādadē praṇatim || 193 ||

kuṭilakabarībharēbhyaḥ
kuṅkumasabrahmacārikiraṇēbhyaḥ |
kūlaṅkaṣastanēbhyaḥ
kurmaḥ praṇatiṁ kulādrikutukēbhyaḥ || 194 ||

kōkanadaśōṇacaraṇā-
-tkōmalakuralālivijitaśaivālāt |
utpalasagandhinayanā-
-durarīkurmō na dēvatamānyām || 195 ||

āpāṭalādharāṇā-
-mānīlasnigdhabarbarakacānām |
āmnāyajīvanānā-
-mākūtānāṁ harasya dāsō:’ham || 196 ||

puṅkhitavilāsahāsa-
-sphuritāsu purāhitāṅkanilayāsu |
magnaṁ manō madīyaṁ
kāsvapi kāmārijīvanāḍīṣu || 197 ||

lalitā pātu śirō mē
lalāṭamambā ca madhumatīrūpā |
bhrūyugmaṁ ca bhavānī
puṣpaśarā pātu lōcanadvandvam || 198 ||

pāyānnāsāṁ bālā
subhagā dantāṁśca sundarī jihvām |
adharōṣṭhamādiśakti-
-ścakrēśī pātu mē ciraṁ cibukam || 199 ||

kāmēśvarī ca karṇau
kāmākṣī pātu gaṇḍayōryugalam |
śr̥ṅgāranāyikāvyā-
-dvadanaṁ siṁhāsanēśvarī ca galam || 200 ||

skandaprasūśca pātu
skandhau bāhū ca pāṭalāṅgī mē |
pāṇī ca padmanilayā
pāyādaniśaṁ nakhāvalīrvijayā || 201 ||

kōdaṇḍinī ca vakṣaḥ
kukṣiṁ cāvyāt kulācalatanūjā |
kalyāṇī ca valagnaṁ
kaṭiṁ ca pāyātkalādharaśikhaṇḍā || 202 ||

ūrudvayaṁ ca pāyā-
-dumā mr̥ḍānī ca jānunī rakṣēt |
jaṅghē ca ṣōḍaśī mē
pāyāt pādau ca pāśasr̥ṇihastā || 203 ||

prātaḥ pātu parā māṁ
madhyāhnē pātu maṇigr̥hādhīśā |
śarvāṇyavatu ca sāyaṁ
pāyādrātrau ca bhairavī sākṣāt || 204 ||

bhāryāṁ rakṣatu gaurīṁ
pāyāt putrāṁśca bindugr̥hapīṭhā |
śrīvidyā ca yaśō mē
śīlaṁ cāvyācciraṁ mahārājñī || 205 ||

pavanamayi pāvakamayi
kṣōṇīmayi gaganamayi kr̥pīṭamayi |
ravimayi śaśimayi diṅmayi
samayamayi prāṇamayi śivē pāhi || 206 ||

kāli kapālini śūlini
bhairavi mātaṅgi pañcami tripurē |
vāgdēvi vindhyavāsini
bālē bhuvanēśi pālaya ciraṁ mām || 207 ||

abhinavasindūrābhā-
-mamba tvāṁ cintayanti yē hr̥dayē |
upari nipatanti tēṣā-
-mutpalanayanākaṭākṣakallōlāḥ || 208 ||

vargāṣṭakamilitābhi-
-rvaśinīmukhyābhirāvr̥tāṁ bhavatīm |
cintayatāṁ sitavarṇāṁ
vācō niryāntyayatnatō vadanāt || 209 ||

kanakaśalākāgaurīṁ
karṇavyālōlakuṇḍaladvitayām |
prahasitamukhīṁ ca bhavatīṁ
dhyāyantō yē ta ēva bhūdhanadāḥ || 210 ||

śīrṣāmbhōruhamadhyē
śītalapīyūṣavarṣiṇīṁ bhavatīm |
anudinamanucintayatā-
-māyuṣyaṁ bhavati puṣkalamavanyām || 211 ||

madhurasmitāṁ madāruṇanayanāṁ
mātaṅgakumbhavakṣōjām |
candravataṁsinīṁ tvāṁ
savidhē paśyanti sukr̥tinaḥ kēcit || 212 ||

lalitāyāḥ stavaratnaṁ
lalitapadābhiḥ praṇītamāryābhiḥ |
pratidinamavanau paṭhatāṁ
phalāni vaktuṁ pragalbhatē saiva || 213 ||

sadasadanugrahanigraha-
-gr̥hītamunivigrahō bhagavān |
sarvāsāmupaniṣadāṁ
durvāsā jayati dēśikaḥ prathamaḥ || 214 ||

iti maharṣidurvāsaḥ viracitaṁ śrīlalitāstavaratnam |


See more śrī lalitā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed