Sri Narayana Hrudaya Stotram – śrī nārāyaṇa hr̥daya stōtram


asya śrīnārāyaṇa hr̥daya stōtra mantrasya bhārgava r̥ṣiḥ, anuṣṭup chandaḥ, śrīlakṣmīnārāyaṇō dēvatā, ōṁ bījaṁ, namaḥ śaktiḥ, nārāyaṇāyēti kīlakaṁ, śrīlakṣmīnārāyaṇa prītyarthē japē viniyōgaḥ ||

karanyāsaḥ –
nārāyaṇaḥ paraṁ jyōtiriti aṅguṣṭhābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ brahmēti tarjanībhyāṁ namaḥ |
nārāyaṇaḥ parō dēva iti madhyamābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ dhāmēti anāmikābhyāṁ namaḥ |
nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṁ namaḥ |
viśvaṁ nārāyaṇa iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |

aṅganyāsaḥ –
nārāyaṇaḥ paraṁ jyōtiriti hr̥dayāya namaḥ |
nārāyaṇaḥ paraṁ brahmēti śirasē svāhā |
nārāyaṇaḥ parō dēva iti śikhāyai vauṣaṭ |
nārāyaṇaḥ paraṁ dhāmēti kavacāya hum |
nārāyaṇaḥ parō dharma iti nētrābhyāṁ vauṣaṭ |
viśvaṁ nārāyaṇa iti astrāya phaṭ |

ōṁ aindryādidaśadiśaṁ ōṁ namaḥ sudarśanāya sahasrārāya huṁ phaṭ badhnāmi namaścakrāya svāhā | iti pratidiśaṁ yōjyam |

atha dhyānam |
udyadādityasaṅkāśaṁ pītavāsaṁ caturbhujam |
śaṅkhacakragadāpāṇiṁ dhyāyēllakṣmīpatiṁ harim || 1 ||

trailōkyādhāracakraṁ tadupari kamaṭhaṁ tatra cānantabhōgī
tanmadhyē bhūmipadmāṅkuśaśikharadalaṁ karṇikābhūtamērum |
tatrasthaṁ śāntamūrtiṁ maṇimayamakuṭaṁ kuṇḍalōdbhāsitāṅgaṁ
lakṣmīnārāyaṇākhyaṁ sarasijanayanaṁ santataṁ cintayāmi || 2 ||

ōm | nārāyaṇaḥ paraṁ jyōtirātmā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ paraṁ brahma nārāyaṇa namō:’stu tē || 1 ||

nārāyaṇaḥ parō dēvō dhātā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dhātā nārāyaṇa namō:’stu tē || 2 ||

nārāyaṇaḥ paraṁ dhāma dhyānam nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dharmō nārāyaṇa namō:’stu tē || 3 ||

nārāyaṇaḥ parō dēvō vidyā nārāyaṇaḥ paraḥ |
viśvaṁ nārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 4 ||

nārāyaṇādvidhirjātō jātō nārāyaṇādbhavaḥ |
jātō nārāyaṇādindrō nārāyaṇa namō:’stu tē || 5 ||

ravirnārāyaṇastējaḥ candrō nārāyaṇō mahaḥ |
vahnirnārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 6 ||

nārāyaṇa upāsyaḥ syādgururnārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō bōdhō nārāyaṇa namō:’stu tē || 7 ||

nārāyaṇaḥ phalaṁ mukhyaṁ siddhirnārāyaṇaḥ sukham |
harirnārāyaṇaḥ śuddhirnārāyaṇa namō:’stu tē || 8 ||

nigamāvēditānantakalyāṇaguṇavāridhē |
nārāyaṇa namastē:’stu narakārṇavatāraka || 9 ||

janmamr̥tyujarāvyādhipāratantryādibhiḥ sadā |
dōṣairaspr̥ṣṭarūpāya nārāyaṇa namō:’stu tē || 10 ||

vēdaśāstrārthavijñānasādhyabhaktyēkagōcara |
nārāyaṇa namastē:’stu māmuddhara bhavārṇavāt || 11 ||

nityānanda mahōdāra parātpara jagatpatē |
nārāyaṇa namastē:’stu mōkṣasāmrājyadāyinē || 12 ||

ābrahmastambaparyantamakhilātmamahāśraya |
sarvabhūtātmabhūtātman nārāyaṇa namō:’stu tē || 13 ||

pālitāśēṣalōkāya puṇyaśravaṇakīrtana |
nārāyaṇa namastē:’stu pralayōdakaśāyinē || 14 ||

nirasta sarvadōṣāya bhaktyādi guṇadāyinē |
nārāyaṇa namastē:’stu tvāṁ vinā na hi mē gatiḥ || 15 ||

dharmārtha kāma mōkṣākhya puruṣārtha pradāyinē |
nārāyaṇa namastē:’stu punastē:’stu namō namaḥ || 16 ||

– prārthanā –
nārāyaṇa tvamēvāsi daharākhyē hr̥di sthitaḥ |
prēritā prēryamāṇānāṁ tvayā prēritamānasaḥ || 17 ||

tvadājñāṁ śirasā kr̥tvā bhajāmi janapāvanam | [dhr̥tvā]
nānōpāsanamārgāṇāṁ bhavakr̥dbhāvabōdhakaḥ || 18 ||

bhāvārthakr̥dbhavātītō bhava saukhyapradō mama |
tvanmāyāmōhitaṁ viśvaṁ tvayaiva parikalpitam || 19 ||

tvadadhiṣṭhānamātrēṇa sā vai sarvārthakāriṇī |
tvamēva tāṁ puraskr̥tya mama kāmān samarthaya || 20 ||

na mē tvadanyastrātāsti tvadanyanna hi daivatam |
tvadanyaṁ na hi jānāmi pālakaṁ puṇyavardhanam || 21 ||

yāvatsāṁsārikō bhāvō manaḥsthō bhāvanātmakaḥ |
tāvatsiddhirbhavēt sādhyā sarvathā sarvadā vibhō || 22 ||

pāpināmahamēkāgrō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 23 ||

tvayāhaṁ naiva sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 24 ||

pāpasaṅghapariśrāntaḥ pāpātmā pāparūpadhr̥k |
tvadanyaḥ kō:’tra pāpēbhyastrātāsti jagatītalē || 25 ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva sēvyaśca gurustvamēva
tvamēva sarvaṁ mama dēvadēva || 26 ||

– phalaśrutiḥ –
prārthanā daśakaṁ caiva mūlāṣṭakamataḥ param |
yaḥ paṭhēcchr̥ṇuyānnityaṁ tasya lakṣmīḥ sthirā bhavēt || 27 ||

nārāyaṇasya hr̥dayaṁ sarvābhīṣṭaphalapradam |
lakṣmīhr̥dayakaṁ stōtraṁ yadi cēttadvinākr̥tam || 28 ||

tatsarvaṁ niṣphalaṁ prōktaṁ lakṣmīḥ krudhyati sarvadā |
ētat saṅkalitaṁ stōtraṁ sarvakāmaphalapradam || 29 ||

japēt saṅkalitaṁ kr̥tvā sarvābhīṣṭamavāpnuyāt |
nārāyaṇasya hr̥dayamādau japtvā tataḥ param || 30 ||

lakṣmīhr̥dayakaṁ stōtraṁ japēnnārāyaṇaṁ punaḥ |
punarnārāyaṇaṁ japtvā punarlakṣmīnutiṁ japēt || 31 ||

tadvaddhōmādikaṁ kuryādētat saṅkalitaṁ śubham |
ēvaṁ madhyē dvivārēṇa japēt saṅkalitaṁ tu tat || 32 ||

lakṣmīhr̥dayakē stōtrē sarvamanyat prakāśitam |
sarvān kāmānavāpnōti ādhivyādhibhayaṁ harēt || 33 ||

gōpyamētat sadā kuryānna sarvatra prakāśayēt |
iti guhyatamaṁ śāstraṁ prāptaṁ brahmādibhiḥ purā || 34 ||

lakṣmīhr̥dayaprōktēna vidhinā sādhayēt sudhīḥ |
tasmāt sarvaprayatnēna sādhayēt gōpayēt sudhīḥ || 35 ||

yatraitat pustakaṁ tiṣṭhēllakṣmīnārāyaṇātmakam |
bhūtapaiśācavētāla bhayaṁ naiva tu sarvadā || 36 ||

bhr̥guvārē tathā rātrau pūjayēt pustakadvayam |
sarvathā sarvadā stutyaṁ gōpayēt sādhayēt sudhīḥ |
gōpanāt sādhanāllōkē dhanyō bhavati tattvataḥ || 37 ||

ityatharvarahasyē uttarabhāgē śrī nārāyaṇa hr̥dayam ||

śrī lakṣmī hr̥daya stōtram >>


See more śrī viṣṇu stōtrāṇi for chanting.


మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed