Sri Narayana Hrudaya Stotram – śrī nārāyaṇa hr̥daya stōtram


asya śrīnārāyaṇahr̥dayastōtramantrasya bhārgava r̥ṣiḥ, anuṣṭupchandaḥ, śrīlakṣmīnārāyaṇō dēvatā, ōṁ bījaṁ, namaśśaktiḥ, nārāyaṇāyēti kīlakaṁ, śrīlakṣmīnārāyaṇa prītyarthē japē viniyōgaḥ |

karanyāsaḥ |
ōṁ nārāyaṇaḥ paraṁ jyōtiriti aṅguṣṭhābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ brahmēti tarjanībhyāṁ namaḥ |
nārāyaṇaḥ parō dēva iti madhyamābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ dhāmēti anāmikābhyāṁ namaḥ |
nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṁ namaḥ |
viśvaṁ nārāyaṇa iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ |
nārāyaṇaḥ paraṁ jyōtiriti hr̥dayāya namaḥ |
nārāyaṇaḥ paraṁ brahmēti śirasē svāhā |
nārāyaṇaḥ parō dēva iti śikhāyai vauṣaṭ |
nārāyaṇaḥ paraṁ dhāmēti kavacāya hum |
nārāyaṇaḥ parō dharma iti nētrābhyāṁ vauṣaṭ |
viśvaṁ nārāyaṇa iti astrāya phaṭ |
digbandhaḥ |
ōṁ aindryādidaśadiśaṁ ōṁ namaḥ sudarśanāya sahasrārāya huṁ phaṭ badhnāmi namaścakrāya svāhā | iti pratidiśaṁ yōjyam |

atha dhyānam |
udyādādityasaṅkāśaṁ pītavāsaṁ caturbhujam |
śaṅkhacakragadāpāṇiṁ dhyāyēllakṣmīpatiṁ harim || 1 ||

trailōkyādhāracakraṁ tadupari kamaṭhaṁ tatra cānantabhōgī
tanmadhyē bhūmipadmāṅkuśaśikharadalaṁ karṇikābhūtamērum |
tatrasthaṁ śāntamūrtiṁ maṇimayamakuṭaṁ kuṇḍalōdbhāsitāṅgaṁ
lakṣmīnārāyaṇākhyaṁ sarasijanayanaṁ santataṁ cintayāmi || 2 ||

atha mūlāṣṭakam |
ōm || nārāyaṇaḥ paraṁ jyōtirātmā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ paraṁ brahma nārāyaṇa namō:’stu tē || 1 ||

nārāyaṇaḥ parō dēvō dhātā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dhātā nārāyaṇa namō:’stu tē || 2 ||

nārāyaṇaḥ paraṁ dhāma dhyānam nārāyaṇaḥ paraḥ |
nārāyaṇa parō dharmō nārāyaṇa namō:’stu tē || 3 ||

nārāyaṇaḥ parōvēdyaḥ vidyā nārāyaṇaḥ paraḥ |
viśvaṁ nārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 4 ||

nārāyaṇādvidhirjātō jātō nārāyaṇādbhavaḥ |
jātō nārāyaṇādindrō nārāyaṇa namō:’stu tē || 5 ||

ravirnārāyaṇastējaḥ candrō nārāyaṇō mahaḥ |
vahnirnārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 6 ||

nārāyaṇa upāsyaḥ syādgururnārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō bōdhō nārāyaṇa namō:’stu tē || 7 ||

nārāyaṇaḥ phalaṁ mukhyaṁ siddhirnārāyaṇaḥ sukham |
sēvyōnārāyaṇaḥ śuddhō nārāyaṇa namō:’stu tē || 8 || [hari]

atha prārthanādaśakam |
nārāyaṇa tvamēvāsi daharākhyē hr̥di sthitaḥ |
prērakaḥ prēryamāṇānāṁ tvayā prēritamānasaḥ || 9 ||

tvadājñāṁ śirasā dhr̥tvā japāmi janapāvanam |
nānōpāsanamārgāṇāṁ bhavakr̥dbhāvabōdhakaḥ || 10 ||

bhāvārthakr̥dbhavātītō bhava saukhyapradō mama |
tvanmāyāmōhitaṁ viśvaṁ tvayaiva parikalpitam || 11 ||

tvadadhiṣṭhānamātrēṇa sā vai sarvārthakāriṇī |
tvamētāṁ ca puraskr̥tya sarvakāmānpradarśaya || 12 ||

na mē tvadanyastrātāsti tvadanyanna hi daivatam |
tvadanyaṁ na hi jānāmi pālakaṁ puṇyavardhanam || 13 ||

yāvatsāṁsārikō bhāvō manassthō bhāvanātmakaḥ |
tāvatsiddhirbhavētsādhyā sarvathā sarvadā vibhō || 14 ||

pāpināmahamēvāgryō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 15 ||

tvayāhaṁ naiva sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 16 ||

pāpasaṅghapariśrāntaḥ pāpātmā pāparūpadhr̥t |
tvadanyaḥ kō:’tra pāpēbhyastrātāsti jagatītalē || 17 ||

tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva sēvyaśca gurustvamēva
tvamēva sarvaṁ mama dēva dēva || 18 ||

prārthanādaśakaṁ caiva mūlāṣṭakamataḥ param |
yaḥ paṭhēcchr̥ṇuyānnityaṁ tasya lakṣmīḥ sthirā bhavēt || 19 ||

nārāyaṇasya hr̥dayaṁ sarvābhīṣṭaphalapradam |
lakṣmīhr̥dayakaṁ stōtram yadi cēttadvinākr̥tam || 20 ||

tatsarvaṁ niṣphalaṁ prōktaṁ lakṣmīḥ kruddhyati sarvadā |
ētatsaṅkalitaṁ stōtram sarvakāmaphalapradam || 21 ||

lakṣmīhr̥dayakaṁ caiva tathā nārāyaṇātmakam |
japēdyaḥ saṅkalīkr̥tya sarvābhīṣṭamavāpnuyāt || 22 ||

nārāyaṇasya hr̥dayamādau japtvā tataḥ param |
lakṣmīhr̥dayakaṁ stōtram japēnnārāyaṇaṁ punaḥ || 23 ||

punarnārāyaṇaṁ japtvā punarlakṣmīnutiṁ japēt |
punarnārāyaṇaṁ jāpyaṁ saṅkalīkaraṇaṁ bhavēt || 24 ||

ēvaṁ madhyē dvivārēṇa japētsaṅkalitaṁ tu tat |
lakṣmīhr̥dayakaṁ stōtram sarvakāmaprakāśitam || 25 ||

tadvajjapādikaṁ kuryādētatsaṅkalitaṁ śubham |
sarvānkāmānavāpnōti ādhivyādhibhayaṁ harēt || 26 ||

gōpyamētatsadā kuryānna sarvatra prakāśayēt |
iti guhyatamaṁ śāstraṁ prāptaṁ brahmādikaiḥ purā || 27 ||

tasmātsarvaprayatnēna gōpayētsādhayēsudhīḥ |
yatraitatpustakaṁ tiṣṭhēllakṣmīnārāyaṇātmakam || 28 ||

bhūtapaiśācavētāla bhayaṁ naiva tu sarvadā |
lakṣmīhr̥dayakaṁ prōktaṁ vidhinā sādhayētsudhīḥ || 29 ||

bhr̥guvārē ca rātrau ca pūjayētpustakadvayam |
sarvathā sarvadā satyaṁ gōpayētsādhayētsudhīḥ |
gōpanātsādhanāllōkē dhanyō bhavati tattvataḥ || 30 ||

ityatharvarahasyē uttarabhāgē nārāyaṇahr̥dayaṁ sampūrṇam |

śrī lakṣmī hr̥daya stōtram >>


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed