Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīnārāyaṇa hr̥daya stōtra mantrasya bhārgava r̥ṣiḥ, anuṣṭup chandaḥ, śrīlakṣmīnārāyaṇō dēvatā, ōṁ bījaṁ, namaḥ śaktiḥ, nārāyaṇāyēti kīlakaṁ, śrīlakṣmīnārāyaṇa prītyarthē japē viniyōgaḥ ||
karanyāsaḥ –
nārāyaṇaḥ paraṁ jyōtiriti aṅguṣṭhābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ brahmēti tarjanībhyāṁ namaḥ |
nārāyaṇaḥ parō dēva iti madhyamābhyāṁ namaḥ |
nārāyaṇaḥ paraṁ dhāmēti anāmikābhyāṁ namaḥ |
nārāyaṇaḥ parō dharma iti kaniṣṭhikābhyāṁ namaḥ |
viśvaṁ nārāyaṇa iti karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
nārāyaṇaḥ paraṁ jyōtiriti hr̥dayāya namaḥ |
nārāyaṇaḥ paraṁ brahmēti śirasē svāhā |
nārāyaṇaḥ parō dēva iti śikhāyai vauṣaṭ |
nārāyaṇaḥ paraṁ dhāmēti kavacāya hum |
nārāyaṇaḥ parō dharma iti nētrābhyāṁ vauṣaṭ |
viśvaṁ nārāyaṇa iti astrāya phaṭ |
ōṁ aindryādidaśadiśaṁ ōṁ namaḥ sudarśanāya sahasrārāya huṁ phaṭ badhnāmi namaścakrāya svāhā | iti pratidiśaṁ yōjyam |
atha dhyānam |
udyadādityasaṅkāśaṁ pītavāsaṁ caturbhujam |
śaṅkhacakragadāpāṇiṁ dhyāyēllakṣmīpatiṁ harim || 1 ||
trailōkyādhāracakraṁ tadupari kamaṭhaṁ tatra cānantabhōgī
tanmadhyē bhūmipadmāṅkuśaśikharadalaṁ karṇikābhūtamērum |
tatrasthaṁ śāntamūrtiṁ maṇimayamakuṭaṁ kuṇḍalōdbhāsitāṅgaṁ
lakṣmīnārāyaṇākhyaṁ sarasijanayanaṁ santataṁ cintayāmi || 2 ||
ōm | nārāyaṇaḥ paraṁ jyōtirātmā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ paraṁ brahma nārāyaṇa namō:’stu tē || 1 ||
nārāyaṇaḥ parō dēvō dhātā nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dhātā nārāyaṇa namō:’stu tē || 2 ||
nārāyaṇaḥ paraṁ dhāma dhyānam nārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō dharmō nārāyaṇa namō:’stu tē || 3 ||
nārāyaṇaḥ parō dēvō vidyā nārāyaṇaḥ paraḥ |
viśvaṁ nārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 4 ||
nārāyaṇādvidhirjātō jātō nārāyaṇādbhavaḥ |
jātō nārāyaṇādindrō nārāyaṇa namō:’stu tē || 5 ||
ravirnārāyaṇastējaḥ candrō nārāyaṇō mahaḥ |
vahnirnārāyaṇaḥ sākṣānnārāyaṇa namō:’stu tē || 6 ||
nārāyaṇa upāsyaḥ syādgururnārāyaṇaḥ paraḥ |
nārāyaṇaḥ parō bōdhō nārāyaṇa namō:’stu tē || 7 ||
nārāyaṇaḥ phalaṁ mukhyaṁ siddhirnārāyaṇaḥ sukham |
harirnārāyaṇaḥ śuddhirnārāyaṇa namō:’stu tē || 8 ||
nigamāvēditānantakalyāṇaguṇavāridhē |
nārāyaṇa namastē:’stu narakārṇavatāraka || 9 ||
janmamr̥tyujarāvyādhipāratantryādibhiḥ sadā |
dōṣairaspr̥ṣṭarūpāya nārāyaṇa namō:’stu tē || 10 ||
vēdaśāstrārthavijñānasādhyabhaktyēkagōcara |
nārāyaṇa namastē:’stu māmuddhara bhavārṇavāt || 11 ||
nityānanda mahōdāra parātpara jagatpatē |
nārāyaṇa namastē:’stu mōkṣasāmrājyadāyinē || 12 ||
ābrahmastambaparyantamakhilātmamahāśraya |
sarvabhūtātmabhūtātman nārāyaṇa namō:’stu tē || 13 ||
pālitāśēṣalōkāya puṇyaśravaṇakīrtana |
nārāyaṇa namastē:’stu pralayōdakaśāyinē || 14 ||
nirasta sarvadōṣāya bhaktyādi guṇadāyinē |
nārāyaṇa namastē:’stu tvāṁ vinā na hi mē gatiḥ || 15 ||
dharmārtha kāma mōkṣākhya puruṣārtha pradāyinē |
nārāyaṇa namastē:’stu punastē:’stu namō namaḥ || 16 ||
– prārthanā –
nārāyaṇa tvamēvāsi daharākhyē hr̥di sthitaḥ |
prēritā prēryamāṇānāṁ tvayā prēritamānasaḥ || 17 ||
tvadājñāṁ śirasā kr̥tvā bhajāmi janapāvanam | [dhr̥tvā]
nānōpāsanamārgāṇāṁ bhavakr̥dbhāvabōdhakaḥ || 18 ||
bhāvārthakr̥dbhavātītō bhava saukhyapradō mama |
tvanmāyāmōhitaṁ viśvaṁ tvayaiva parikalpitam || 19 ||
tvadadhiṣṭhānamātrēṇa sā vai sarvārthakāriṇī |
tvamēva tāṁ puraskr̥tya mama kāmān samarthaya || 20 ||
na mē tvadanyastrātāsti tvadanyanna hi daivatam |
tvadanyaṁ na hi jānāmi pālakaṁ puṇyavardhanam || 21 ||
yāvatsāṁsārikō bhāvō manaḥsthō bhāvanātmakaḥ |
tāvatsiddhirbhavēt sādhyā sarvathā sarvadā vibhō || 22 ||
pāpināmahamēkāgrō dayālūnāṁ tvamagraṇīḥ |
dayanīyō madanyō:’sti tava kō:’tra jagattrayē || 23 ||
tvayāhaṁ naiva sr̥ṣṭaścēnna syāttava dayālutā |
āmayō vā na sr̥ṣṭaścēdauṣadhasya vr̥thōdayaḥ || 24 ||
pāpasaṅghapariśrāntaḥ pāpātmā pāparūpadhr̥k |
tvadanyaḥ kō:’tra pāpēbhyastrātāsti jagatītalē || 25 ||
tvamēva mātā ca pitā tvamēva
tvamēva bandhuśca sakhā tvamēva |
tvamēva sēvyaśca gurustvamēva
tvamēva sarvaṁ mama dēvadēva || 26 ||
– phalaśrutiḥ –
prārthanā daśakaṁ caiva mūlāṣṭakamataḥ param |
yaḥ paṭhēcchr̥ṇuyānnityaṁ tasya lakṣmīḥ sthirā bhavēt || 27 ||
nārāyaṇasya hr̥dayaṁ sarvābhīṣṭaphalapradam |
lakṣmīhr̥dayakaṁ stōtraṁ yadi cēttadvinākr̥tam || 28 ||
tatsarvaṁ niṣphalaṁ prōktaṁ lakṣmīḥ krudhyati sarvadā |
ētat saṅkalitaṁ stōtraṁ sarvakāmaphalapradam || 29 ||
japēt saṅkalitaṁ kr̥tvā sarvābhīṣṭamavāpnuyāt |
nārāyaṇasya hr̥dayamādau japtvā tataḥ param || 30 ||
lakṣmīhr̥dayakaṁ stōtraṁ japēnnārāyaṇaṁ punaḥ |
punarnārāyaṇaṁ japtvā punarlakṣmīnutiṁ japēt || 31 ||
tadvaddhōmādikaṁ kuryādētat saṅkalitaṁ śubham |
ēvaṁ madhyē dvivārēṇa japēt saṅkalitaṁ tu tat || 32 ||
lakṣmīhr̥dayakē stōtrē sarvamanyat prakāśitam |
sarvān kāmānavāpnōti ādhivyādhibhayaṁ harēt || 33 ||
gōpyamētat sadā kuryānna sarvatra prakāśayēt |
iti guhyatamaṁ śāstraṁ prāptaṁ brahmādibhiḥ purā || 34 ||
lakṣmīhr̥dayaprōktēna vidhinā sādhayēt sudhīḥ |
tasmāt sarvaprayatnēna sādhayēt gōpayēt sudhīḥ || 35 ||
yatraitat pustakaṁ tiṣṭhēllakṣmīnārāyaṇātmakam |
bhūtapaiśācavētāla bhayaṁ naiva tu sarvadā || 36 ||
bhr̥guvārē tathā rātrau pūjayēt pustakadvayam |
sarvathā sarvadā stutyaṁ gōpayēt sādhayēt sudhīḥ |
gōpanāt sādhanāllōkē dhanyō bhavati tattvataḥ || 37 ||
ityatharvarahasyē uttarabhāgē śrī nārāyaṇa hr̥dayam ||
See more śrī viṣṇu stōtrāṇi for chanting.
మా తదుపరి ప్రచురణ : శ్రీ విష్ణు స్తోత్రనిధి ముద్రించుటకు ఆలోచన చేయుచున్నాము. ఇటీవల శ్రీ దక్షిణామూర్తి స్తోత్రనిధి పుస్తకము విడుదల చేశాము. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.