Sri Ganapati Gakara Ashtottara Shatanamavali – श्री गणपति गकाराष्टोत्तरशतनामावली


श्री गणपति गकार अष्टोत्तरशतनाम स्तोत्रम् >>

ओं गकाररूपाय नमः ।
ओं गम्बीजाय नमः ।
ओं गणेशाय नमः ।
ओं गणवन्दिताय नमः ।
ओं गणनीयाय नमः ।
ओं गणाय नमः ।
ओं गण्याय नमः ।
ओं गणनातीतसद्गुणाय नमः ।
ओं गगनादिकसृजे नमः । ९

ओं गङ्गासुताय नमः ।
ओं गङ्गासुतार्चिताय नमः ।
ओं गङ्गाधरप्रीतिकराय नमः ।
ओं गवीशेड्याय नमः ।
ओं गदापहाय नमः ।
ओं गदाधरनुताय नमः ।
ओं गद्यपद्यात्मककवित्वदाय नमः ।
ओं गजास्याय नमः ।
ओं गजलक्ष्मीवते नमः । १८

ओं गजवाजिरथप्रदाय नमः ।
ओं गञ्जानिरतशिक्षाकृतये नमः ।
ओं गणितज्ञाय नमः ।
ओं गणोत्तमाय नमः ।
ओं गण्डदानाञ्चिताय नमः ।
ओं गन्त्रे नमः ।
ओं गण्डोपलसमाकृतये नमः ।
ओं गगनव्यापकाय नमः ।
ओं गम्याय नमः । २७

ओं गमनादिविवर्जिताय नमः ।
ओं गण्डदोषहराय नमः ।
ओं गण्डभ्रमद्भ्रमरकुण्डलाय नमः ।
ओं गतागतज्ञाय नमः ।
ओं गतिदाय नमः ।
ओं गतमृत्यवे नमः ।
ओं गतोद्भवाय नमः ।
ओं गन्धप्रियाय नमः ।
ओं गन्धवाहाय नमः । ३६

ओं गन्धसिन्धुरबृन्दगाय नमः ।
ओं गन्धादिपूजिताय नमः ।
ओं गव्यभोक्त्रे नमः ।
ओं गर्गादिसन्नुताय नमः ।
ओं गरिष्ठाय नमः ।
ओं गरभिदे नमः ।
ओं गर्वहराय नमः ।
ओं गरलिभूषणाय नमः ।
ओं गविष्ठाय नमः । ४५

ओं गर्जितारावाय नमः ।
ओं गभीरहृदयाय नमः ।
ओं गदिने नमः ।
ओं गलत्कुष्ठहराय नमः ।
ओं गर्भप्रदाय नमः ।
ओं गर्भार्भरक्षकाय नमः ।
ओं गर्भाधाराय नमः ।
ओं गर्भवासिशिशुज्ञानप्रदाय नमः ।
ओं गरुत्मत्तुल्यजवनाय नमः । ५४

ओं गरुडध्वजवन्दिताय नमः ।
ओं गयेडिताय नमः ।
ओं गयाश्राद्धफलदाय नमः ।
ओं गयाकृतये नमः ।
ओं गदाधरावतारिणे नमः ।
ओं गन्धर्वनगरार्चिताय नमः ।
ओं गन्धर्वगानसन्तुष्टाय नमः ।
ओं गरुडाग्रजवन्दिताय नमः ।
ओं गणरात्रसमाराध्याय नमः । ६३

ओं गर्हणास्तुतिसाम्यधिये नमः ।
ओं गर्ताभनाभये नमः ।
ओं गव्यूतिदीर्घतुण्डाय नमः ।
ओं गभस्तिमते नमः ।
ओं गर्हिताचारदूराय नमः ।
ओं गरुडोपलभूषिताय नमः ।
ओं गजारिविक्रमाय नमः ।
ओं गन्धमूषवाजिने नमः ।
ओं गतश्रमाय नमः । ७२

ओं गवेषणीयाय नमः ।
ओं गहनाय नमः ।
ओं गहनस्थमुनिस्तुताय नमः ।
ओं गवयच्छिदे नमः ।
ओं गण्डकभिदे नमः ।
ओं गह्वरापथवारणाय नमः ।
ओं गजदन्तायुधाय नमः ।
ओं गर्जद्रिपुघ्नाय नमः ।
ओं गजकर्णिकाय नमः । ८१

ओं गजचर्मामयच्छेत्रे नमः ।
ओं गणाध्यक्षाय नमः ।
ओं गणार्चिताय नमः ।
ओं गणिकानर्तनप्रीताय नमः ।
ओं गच्छते नमः ।
ओं गन्धफलीप्रियाय नमः ।
ओं गन्धकादिरसाधीशाय नमः ।
ओं गणकानन्ददायकाय नमः ।
ओं गरभादिजनुर्हर्त्रे नमः । ९०

ओं गण्डकीगाहनोत्सुकाय नमः ।
ओं गण्डूषीकृतवाराशये नमः ।
ओं गरिमालघिमादिदाय नमः ।
ओं गवाक्षवत्सौधवासिने नमः ।
ओं गर्भिताय नमः ।
ओं गर्भिणीनुताय नमः ।
ओं गन्धमादनशैलाभाय नमः ।
ओं गण्डभेरुण्डविक्रमाय नमः ।
ओं गदिताय नमः । ९९

ओं गद्गदारावसंस्तुताय नमः ।
ओं गह्वरीपतये नमः ।
ओं गजेशाय नमः ।
ओं गरीयसे नमः ।
ओं गद्येड्याय नमः ।
ओं गतभिदे नमः ।
ओं गदितागमाय नमः ।
ओं गर्हणीयगुणाभावाय नमः ।
ओं गङ्गादिकशुचिप्रदाय नमः । १०८
ओं गणनातीतविद्याश्रीबलायुष्यादिदायकाय नमः ।

इति श्री गणपति गकाराष्टोत्तरशतनामावली ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed