Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओंकारतत्त्वरूपाय दिव्यज्ञानात्मने नमः ।
नभोऽतीतमहाधाम्ने ऐन्द्र्यर्ध्या ओजसे नमः ॥ १ ॥
नष्टमत्सरगम्यायाऽऽगम्याचारात्मवर्त्मने ।
मोचितामेध्यकृतये ह्रीम्बीजश्राणितश्रितः ॥ २ ॥
मोहादिविभ्रमान्ताय बहुकायधराय च ।
भक्तदुर्वैभवच्छेत्रे क्लीम्बीजवरजापिने ॥ ३ ॥
भवहेतुविनाशाय राजच्छोणाधराय च ।
गतिप्रकम्पिताण्डाय चारुव्यायतबाहवे ॥ ४ ॥
गतगर्वप्रियायास्तु यमादियतचेतसे ।
वशिताजातवश्याय मुण्डिने अनसूयवे ॥ ५ ॥
वदद्वरेण्यवाग्जालाविस्पष्टविविधात्मने ।
तपोधनप्रसन्नायेडापतिस्तुतकीर्तये ॥ ६ ॥
तेजोमण्यन्तरङ्गायाद्मरसद्मविहापिने ।
आन्तरस्थानसंस्थायायैश्वर्यश्रौतगीतये ॥ ७ ॥
वातादिभययुग्भावहेतवे हेतुहेतवे ।
जगदात्मात्मभूताय विद्विषत्षट्कघातिने ॥ ८ ॥
सुरवर्गोद्धृते भूत्या असुरावासभेदिने ।
नेत्रे च नयनाक्ष्णे चिच्चेतनाय महात्मने ॥ ९ ॥
देवाधिदेवदेवाय वसुधासुरपालिने ।
याजिनामग्रगण्याय द्राम्बीजजपतुष्टये ॥ १० ॥
वासनावनदावाय धूलियुग्देहमालिने ।
यतिसंन्यासिगतये दत्तात्रेयेति संविदे ॥ ११ ॥
यजनास्यभुजेऽजाय तारकावासगामिने ।
महाजवास्पृग्रूपायात्ताकाराय विरूपिणे ॥ १२ ॥
नराय धीप्रदीपाय यशस्वियशसे नमः ।
हारिणे चोज्ज्वलाङ्गायात्रेस्तनूजाय शम्भवे ॥ १३ ॥
मोचितामरसङ्घाय धीमतां धीकराय च ।
बलिष्ठविप्रलभ्याय यागहोमप्रियाय च ॥ १४ ॥
भजन्महिमविख्यात्रेऽमरारिमहिमच्छिदे ।
लाभाय मुण्डिपूज्याय यमिने हेममालिने ॥ १५ ॥
गतोपाधिव्याधये च हिरण्याहितकान्तये ।
यतीन्द्रचर्यां दधते नरभावौषधाय च ॥ १६ ॥
वरिष्ठयोगिपूज्याय तन्तुसन्तन्वते नमः ।
स्वात्मगाथासुतीर्थाय सुश्रिये षट्कराय च ॥ १७ ॥
तेजोमयोत्तमाङ्गाय नोदनानोद्यकर्मणे ।
हान्याप्तिमृतिविज्ञात्रे ओङ्कारितसुभक्तये ॥ १८ ॥
रुक्षुङ्मनःखेदहृते दर्शनाविषयात्मने ।
राङ्कवाततवस्त्राय नरतत्त्वप्रकाशिने ॥ १९ ॥
द्रावितप्रणताघायात्तस्वजिष्णुस्वराशये ।
राजत्त्र्यास्यैकरूपाय मस्थाय मसुबन्धवे ॥ २० ॥
यतये चोदनातीतप्रचारप्रभवे नमः ।
मानरोषविहीनाय शिष्यसंसिद्धिकारिणे ॥ २१ ॥
गन्त्रे पादविहीनाय चोदनाचोदितात्मने ।
यवीयसेऽलर्कदुःखवारिणेऽखण्डितात्मने ॥ २२ ॥
ह्रीम्बीजायार्जुनेष्ठाय दर्शनादर्शितात्मने ।
नतिसन्तुष्टचित्ताय यतये ब्रह्मचारिणे ॥ २३ ॥
इत्येष सत् स्तवो वृत्तोऽयात्कं देयात्प्रजापिने ।
मस्करीशो मनुस्यूतः परब्रह्मपदप्रदः ॥ २४ ॥
इति श्री दत्तात्रेयाष्टोत्तरशतनाम स्तोत्रम् ।
इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.