Sri Dakshinamurthy Stotram 4 – श्री दक्षिणामूर्ति स्तोत्रम् – ४


मन्दस्मित स्फुरित मुग्धमुखारविन्दं
कन्दर्पकोटिशतसुन्दरदिव्यमूर्तिम् ।
आताम्रकोमल जटाघटितेन्दुलेख-
-मालोकये वटतटीनिलयं दयलुम् ॥ १ ॥

कन्दलित बोधमुद्रं कैवल्यानन्द संविदुन्निद्रम् ।
कलये कञ्चनरुद्रं करुणारसपूरपूरितसमुद्रम् ॥ २ ॥

जय देव महादेव जय कारुण्यविग्रह ।
जय भूमिरुहावास जय वीरासनस्थित ॥ ३ ॥

जय कुन्देन्दुपाटीरपाण्डुराङ्गाङ्गजापते ।
जय विज्ञानमुद्राऽक्षमालावीणालसत्कर ॥ ४ ॥

जयेतरकरन्यस्त पुस्तकास्तरजस्तमः ।
जयापस्मार निक्षिप्त दक्षपाद सरोरुह ॥ ५ ॥

जय शार्दूल चर्मैक परिधान लसत्कटे ।
जय मन्दस्मितोदार मुखेन्दु स्फुरिताकृते ॥ ६ ॥

जयान्तेवासिनिकरैरावृतानन्दमन्धर ।
जय लीलाजितानङ्ग जय मङ्गलवैभव ॥ ७ ॥

जय तुङ्गपृथूरस्क जय सङ्गीतलोलुप ।
जय गङ्गाधरासङ्ग जय शृङ्गारशेखर ॥ ८ ॥

जयोत्सङ्गानुषङ्गार्य जयोत्तुङ्ग नगालय ।
जयापाङ्गैक निर्दग्ध त्रिपुरामरवल्लभ ॥ ९ ॥

जय पिङ्गजटाजूट घटितेन्दुकरामर ।
जय जातु प्रपन्नार्ति प्रपाटन पटूत्तम ॥ १० ॥

जय विद्योत्पलोल्लासि निशाकर परावर ।
जयाऽविद्यान्धतमसध्वंसनोद्भासिभास्कर ॥ ११ ॥

जय संसृतिकान्तारकुठारासुरसूदन ।
जय संसारसावित्र तापतापित पादप ॥ १२ ॥

जय दोषविषालीढ मृतसञ्जीवनौषध ।
जय कर्तव्यदावाग्नि दग्धान्तर सुधाम्बुधे ॥ १३ ॥

जयाऽसूयार्णवामग्नजनतारणनाविक ।
जयाहताक्षि रोगाणामतिलोक सुखाञ्जन ॥ १४ ॥

जयाशाविषवल्लीनां मूलमालानिकृन्तन ।
जयाघतृणकूटानाममन्द ज्वलितानल ॥ १५ ॥

जय मायामदेभश्री विदारण मृगोत्तम ।
जय भक्तजनस्वान्त चन्द्रकान्तैकचन्द्रमाः ॥ १६ ॥

जय सन्त्यक्तसर्वाश मुनिकोक दिवाकर ।
जयाऽचलसुताचारु मुखचन्द्र चकोरक ॥ १७ ॥

जयाऽद्रिकन्यकोत्तुङ्ग कुचाचल विहङ्गम ।
जय हैमवती मञ्जु मुखपङ्कज बम्भर ॥ १८ ॥

जय कात्यायनी स्निग्ध चित्तोत्पल सुधाकर ।
जयाऽखिलहृदाकाशलसद्द्युमणिमण्डल ॥ १९ ॥

जयाऽसङ्ग सुखोत्तुङ्ग सौधक्रीडन भूमिप ।
जय संवित्सभासीम नटनोत्सुक नर्तक ॥ २० ॥

जयाऽनवधि बोधाब्धिकेलिकौतुक भूपते ।
जय निर्मलचिद्व्योम्नि चारुद्योतित नीरद ॥ २१ ॥

जयाऽनन्द सदुद्यान लीलालोलुप कोकिल ।
जयाऽगमशिरोरण्यविहार वरकुञ्जर ॥ २२ ॥

जय प्रणव माणिक्य पञ्जरान्तःशुकाग्रणीः ।
जय सर्वकलावार्धि तुषार करमण्डल ॥ २३ ॥

जयाऽणिमादिभूतीनां शरण्याखिल पुण्यभूः ।
जय स्वभावभासैव विभासित जगत्त्रय ॥ २४ ॥

जय खादिधरित्र्यन्त जगज्जन्मादिकारण ।
जयाऽशेष जगज्जाल कलाकलनवर्जित ॥ २५ ॥

जय मुक्तजनप्राप्य सत्यज्ञानसुखाकृते ।
जय दक्षाध्वरध्वंसिन् जय मोक्षफलप्रद ॥ २६ ॥

जय सूक्ष्म जगद्व्यापिन् जय साक्षिन् चिदात्मक ।
जय सर्वकुलाकल्प जयानल्प गुणार्णव ॥ २७ ॥

जय कन्दर्पलावण्य दर्पनिर्भेदन प्रभो ।
जय कर्पूरगौराङ्ग जय कर्मफलाश्रय ॥ २८ ॥

जय कञ्जदलोत्सेकभञ्जनोद्यतलोचन ।
जय पूर्णेन्दुसौन्दर्य गर्वनिर्वापणानन ॥ २९ ॥

जय हासश्रियोदस्त शरच्चन्द्रमहाप्रभ ।
जयाधर विनिर्भिन्न बिम्बारुणिम विभ्रम ॥ ३० ॥

जय कम्बुविलासश्री धिक्कारि वरकन्धर ।
जय मञ्जुलमञ्जीररञ्जित श्रीपदाम्बुज ॥ ३१ ॥

जय वैकुण्ठसम्पूज्य जयाकुण्ठमते हर ।
जय श्रीकण्ठ सर्वज्ञ जय सर्वकलानिधे ॥ ३२ ॥

जय कोशातिदूरस्थ जयाकाश शिरोरुह ।
जय पाशुपतध्येय जय पाशविमोचक ॥ ३३ ॥

जय देशिक देवेश जय शम्भो जगन्मय ।
जय शर्व शिवेशान जय शङ्कर शाश्वत ॥ ३४ ॥

जयोङ्कारैकसंसिद्ध जय किङ्करवत्सल ।
जय पङ्कजजन्मादि भाविताङ्घ्रियुगाम्बुज ॥ ३५ ॥

जय भर्ग भव स्थाणो जय भस्मावकुण्ठन ।
जय स्तिमित गम्भीर जय निस्तुलविक्रम ॥ ३६ ॥

जयास्तमितसर्वाश जयोदस्तारिमण्डल ।
जय मार्ताण्डसोमाग्नि लोचनत्रयमण्डित ॥ ३७ ॥

जय गण्डस्थलादर्शबिम्बितोद्भासिकुण्डल ।
जय पाषण्डजनतादण्डनैकपरायण ॥ ३८ ॥

जयाऽखण्डितसौभाग्य जय चण्डीशभावित ।
जयाऽनन्तान्त कान्तैक जय शान्तजनेडित ॥ ३९ ॥

जय त्रय्यन्तसंवेद्य जयाङ्ग त्रितयातिग ।
जय निर्भेदबोधात्मन् जय निर्भावभावित ॥ ४० ॥

जय निर्द्वन्द्व निर्दोष जयाद्वैतसुखाम्बुधे ।
जय नित्य निराधार जय निष्कल निर्गुण ॥ ४१ ॥

जय निष्क्रिय निर्माय जय निर्मल निर्भय ।
जय निःशब्द निःस्पर्श जय नीरूप निर्मल ॥ ४२ ॥

जय नीरस निर्गन्ध जय निस्पृह निश्चल ।
जय निःसीम भूमात्मन् जय निष्पन्द नीरधे ॥ ४३ ॥

जयाऽच्युत जयाऽतर्क्य जयाऽनन्य जयाऽव्यय ।
जयाऽमूर्त जयाऽचिन्त्य जयाऽग्राह्य जयाऽद्भुत ॥ ४४ ॥

इति श्रीदेशिकेन्द्रस्य स्तोत्रं परमपावनम् ।
पुत्रपौत्रायुरारोग्य सर्वसौभाग्यवर्धनम् ॥ ४५ ॥

सर्वविद्याप्रदं सम्यगपवर्गविधायकम् ।
यः पठेत् प्रयतो भूत्वा ससर्वफलमश्नुते ॥ ४६ ॥

दाक्षायणीपति दयार्द्र निरीक्षणेन
साक्षादवैति परतत्वमिहैव धीरः ।
न स्नान दान जप होम सुरार्चनादि-
-धर्मैरशेष निगमान्त निरूपणैर्वा ॥ ४७ ॥

अवचनचिन्मुद्राभ्यामद्वैतं बोधमात्रमात्मानम् ।
ब्रूते तत्र च मानं पुस्तक भुजगाग्निभिर्महादेवः ॥ ४८ ॥

कटिघटित करटिकृत्तिः कामपि मुद्रां प्रदर्शयन् जटिलः ।
स्वालोकिनः कपाली हन्त मनोविलयमातनोत्येकः ॥ ४९ ॥

श्रुतिमुखचन्द्रचकोरं नतजनदौरात्म्यदुर्गमकुठारम् ।
मुनिमानससञ्चारं मनसा प्रणतोऽस्मि देशिकमुदारम् ॥ ५० ॥

इति श्रीपरमहंस परिव्राजकाचार्यवर्य श्रीसदाशिव ब्रह्मेन्द्रविरचितं श्री दक्षिणामूर्ति स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed