Sri Dakshinamurthy Stotram 4 – śrī dakṣiṇāmūrti stōtram – 4


mandasmita sphurita mugdhamukhāravinda
kandarpakōṭi śatasundaradivyamūrtim |
ātāmrakōmala jaṭāghaṭitēndulēkha-
mālōkayē vaṭataṭī nilayaṁ dayalum || 1 ||

kandalita bōdhamudraṁ kaivalyānanda saṁvidunnidram |
kalayē kañcanarudraṁ karuṇārasapūrapūrita samudram || 2 ||

ōṁ jaya dēva mahādēva jaya kāruṇyavigraha |
jaya bhūmiruhāvāsa jaya vīrāsanasthita || 3 ||

jaya kundēndu pāṭīra pāṇḍurāṅgāgajapatē |
jaya vijñānamudrā:’kṣamālā vīṇā lasatkara || 4 ||

jayētara karanyasta pustakāsta rajastamaḥ |
jayāpasmāra nikṣipta dakṣapāda sarōruha || 5 ||

jaya śārdūla carmaika paridhāna lasatkaṭē |
jaya mandasmitōdāra mukhēndu sphuritākr̥tē || 6 ||

jayāntēvāsinikarai-rāvr̥tānandamandara |
jaya līlājitānaṅga jaya maṅgala vaibhava || 7 ||

jaya tuṅgapr̥thūraska jaya saṅgītalōlupa |
jaya gaṅgādharāsaṅga jaya śr̥ṅgāraśēkhara || 8 ||

jayōtsaṅgānuṣaṅgārya jayōttuṅga nagālaya |
jayāpāṅgaika nirdagdha tripurāmaravallabha || 9 ||

jaya piṅga jaṭājūṭa ghaṭitēndu karāmara |
jaya jātu prapannārti prapāṭana paṭūttama || 10 ||

jaya vidyōtpalōllāsi niśākara parāvara |
jayāvidyāndhatamasa-dhvaṁsanōdbhāsi bhāskara || 11 ||

jaya saṁsr̥ti kāntāra kuṭhārāsurasūdana |
jaya saṁsāra sāvitra tāpatāpita pādapa || 12 ||

jaya dōṣaviṣālīḍha mr̥tasañjīvanauṣadha |
jaya kartavya dāvāgni dagdhāntara sudhāmbudhē || 13 ||

jayāsūyārṇavāmagna janatāraṇa nāvika |
jayāhantākṣi rōgāṇāmatilōka sukhāñjana || 14 ||

jayāśāviṣavallīnāṁ-mūlamālānikr̥ntana |
jayāgha tr̥ṇakūṭānāmamanda jvalitānala || 15 ||

jaya māyāmadēbhaśrī vidāraṇa mr̥gōttama |
jaya bhakta janasvānta candrakāntaika candramāḥ || 16 ||

jaya santyaktasarvāśa munikōka divākara |
jayācalasutā-cārumukhacandra-cakōraka || 17 ||

jayādrikanyakōttuṅga kucācala vihaṅgama |
jaya haimavatī mañju mukhapaṅkaja bambhara || 18 ||

jaya kātyāyanī snigdha cittōtpala sudhākara |
jayākhila hr̥dākāśa lasaddyumaṇimaṇḍala || 19 ||

jayāsaṅga sukhōttuṅga saudhakrīḍana bhūmipa |
jaya saṁvitsabhāsīma naṭanōtsuka nartaka || 20 ||

jayānavadhi bōdhābdhi kēlikautuka bhūpatē |
jaya nirmala cidvyōmni cārudyōtita nīrada || 21 ||

jayānanda sadudyāna līlālōlupa kōkila |
jayāgama śirōraṇyavihāra varakuñjara || 22 ||

jaya praṇava māṇikya pañjarāntaśśukāgraṇīḥ |
jaya sarvakalāvārdhi tuṣāra karamaṇḍala || 23 ||

jayāṇimādibhūtīnāṁ śaraṇyākhila puṇyabhūḥ |
jaya svabhāva bhāsaiva vibhāsita jagattraya || 24 ||

jaya khādi dharitryanta jagajjanmādikāraṇa |
jayāśēṣa jagajjāla kalākalanavarjita || 25 ||

jaya muktajanaprāpya satyajñāna sukhākr̥tē |
jaya dakṣādhvaradhvaṁsin jaya mōkṣaphalaprada || 26 ||

jaya sūkṣma jagadvyāpin jaya sākṣin cidātmaka |
jaya sarpakulākalpa jayānalpa guṇārṇava || 27 ||

jaya kandarpalāvaṇya darpanirbhēdana prabhō |
jaya karpūragaurāṅga jaya karmaphalāśraya || 28 ||

jaya kañjadalōtsēka-bhañjanōdyatalōcana |
jaya pūrṇēndusaundarya garvanirvāpaṇānana || 29 ||

jaya hāsa śriyōdasta śaraccandra mahāprabha |
jayādhara vinirbhinna bimbāruṇima vibhrama || 30 ||

jaya kambu vilāsaśrī dhikkāri varakandhara |
jaya mañjulamañjīrarañjita śrīpadāmbuja || 31 ||

jaya vaikuṇṭhasampūjya jayākuṇṭhamatē hara |
jaya śrīkaṇṭha sarvajña jaya sarvakalānidhē || 32 ||

jaya kōśātidūrastha jayākāśaśirōruha |
jaya pāśupatadhyēya jaya pāśavimōcaka || 33 ||

jaya dēśika dēvēśa jaya śambhō jaganmaya |
jaya śarva śivēśāna jaya śaṅkara śāśvata || 34 ||

jayōṅkāraikasaṁsiddha jaya kiṅkaravatsala |
jaya paṅkaja janmādi bhāvitāṅghriyugāmbuja || 35 ||

jaya bharga bhava sthāṇō jaya bhasmāvakuṇṭhana |
jaya stimita gambhīra jaya nistulavikrama || 36 ||

jayāstamitasarvāśa jayōdastārimaṇḍala |
jaya mārtāṇḍasōmāgni-lōcanatraya maṇḍita || 37 ||

jaya gaṇḍasthalādarśa bimbitōdbhāsikuṇḍala |
jaya pāṣaṇḍajanatā daṇḍanaikaparāyaṇa || 38 ||

jayākhaṇḍitasaubhāgya jaya caṇḍīśabhāvita |
jayānantānta kāntaika jaya śāntajanēḍita || 39 ||

jaya trayyanta saṁvēdya jayāṅga tritayātiga |
jaya nirbhēdabōdhātman jaya nirbhāvabhāvita || 40 ||

jaya nirdvandva nirdōṣa jayādvaitasukhāmbudhē |
jaya nityanirādhāra jaya niṣkala nirguṇa || 41 ||

jaya niṣkriya nirmāya jaya nirmala nirbhaya |
jaya niśśabda nissparśa jaya nīrūpa nirmala || 42 ||

jaya nīrasa nirgandha jaya nispr̥ha niścala |
jaya nissīma bhūmātman jaya niṣpanda nīradhē || 43 ||

jayācyuta jayātarkya jayānanya jayāvyaya |
jayāmūrta jayācintya jayāgrāhya jayādbhuta || 44 ||

iti śrī dēśikēndrasya stōtraṁ paramapāvanam |
putrapauttrāyurārōgya-sarvasaubhāgyavardhanam || 45 ||

sarvavidyāpradaṁ samyagapavargavidhāyakam |
yaḥ paṭhētprayatō bhūtvā sasarvaphalamaśnutē || 46 ||

dākṣāyaṇīpati dayārdra nirīkṣaṇēna
sākṣādavaiti paratatvamihaivadhīraḥ |
na snāna dāna japa hōma surārcanādi-
dharmairaśēṣanigamānta nirūpaṇairvā || 47 ||

avacanacinmudrābhyāmadvaitaṁ bōdhamātramātmānam |
brūtē tatra ca mānaṁ pustaka bhujagāgnibhirmahādēvaḥ || 48 ||

kaṭighaṭita karaṭikr̥ttiḥ kāmapi mudrāṁ pradarśayan jaṭilaḥ |
svālōkinaḥ kapālī hantamanōvilayamātanōtyēkaḥ || 49 ||

śrutimukhacandracakōraṁ natajanadaurātmyadurgamakuṭhāram |
munimānasasañcāraṁ manasā praṇatō:’smi dēśikamudāram || 50 ||

iti śrīparamahaṁsa parivrājakācāryavarya śrīsadāśiva brahmēndraviracitaṁ śrī dakṣiṇāmūrti stōtram |


See more śrī śiva stotras for chanting. See more śrī dakṣiṇāmūrti stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed