Ashtamurti Ashtakam – aṣṭamūrtyaṣṭakam


tuṣṭāvāṣṭatanuṁ hr̥ṣṭaḥ praphullanayanācalaḥ |
maulāvañjalimādhāya vadan jaya jayēti ca || 1 ||

bhārgava uvāca |
tvaṁ bhābhirābhirabhibhūya tamaḥ samasta-
-mastaṁ nayasyabhimatāni niśācarāṇām |
dēdīpyasē divamaṇē gaganē hitāya
lōkatrayasya jagadīśvara tannamastē || 2 ||

lōkē:’tivēlamativēlamahāmahōbhi-
-rnirbhāsi kau ca gaganē:’khilalōkanētra |
vidrāvitākhilatamāḥ sutamō himāṁśō
pīyūṣapūra paripūrita tannamastē || 3 ||

tvaṁ pāvanē pathi sadāgatirapyupāsyaḥ
kastvāṁ vinā bhuvana jīvana jīvatīha |
stabdhaprabhañjanavivardhitasarvajantō
santōṣitāhikula sarvaga vai namastē || 4 ||

viśvaikapāvaka na tāvakapāvakaika-
-śaktērr̥tē mr̥tavatāmr̥tadivyakāryam |
prāṇityadō jagadahō jagadantarātmaṁ-
-stvaṁ pāvakaḥ pratipadaṁ śamadō namastē || 5 ||

pānīyarūpa paramēśa jagatpavitra
citrāticitrasucaritrakarō:’si nūnam |
viśvaṁ pavitramamalaṁ kila viśvanātha
pānīyagāhanata ētadatō natō:’smi || 6 ||

ākāśarūpa bahirantarutāvakāśa-
-dānādvikasvaramihēśvara viśvamētat |
tvattaḥ sadā sadaya saṁśvasiti svabhāvā-
-tsaṅkōcamēti bhavatō:’smi natastatastvām || 7 ||

viśvambharātmaka bibharṣi vibhōtra viśvaṁ
kō viśvanātha bhavatō:’nyatamastamō:’riḥ |
sa tvaṁ vināśaya tamō mama cāhibhūṣa
stavyātparaḥ paraparaṁ praṇatastatastvām || 8 ||

ātmasvarūpa tavarūpa paramparābhi-
-rābhistataṁ hara carācararūpamētat |
sarvāntarātmanilaya pratirūparūpa
nityaṁ natō:’smi paramātmajanō:’ṣṭamūrtē || 9 ||

ityaṣṭamūrtibhirimābhirabandhabandhō
yuktaḥ karōṣi khalu viśvajanīnamūrtē |
ētattataṁ suvitataṁ praṇatapraṇīta
sarvārthasārthaparamārtha tatō natō:’smi || 10 ||

aṣṭamūrtyaṣṭakēnētthaṁ pariṣṭutyēti bhārgavaḥ |
bhargaṁ bhūmimilanmauliḥ praṇanāma punaḥ punaḥ || 11 ||

iti śivamahāpurāṇē rudrasaṁhitāyāṁ yuddhakhaṇḍē pañcāśattamō:’dhyāyē śukrācāryakr̥ta aṣṭamūrtyaṣṭakam |


See more śrī śiva stotras for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed