Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
चराचरगुरुं नौमि गुरुं सर्वोपकारकम् ।
यस्य सङ्कीर्तनादेव क्षणादिष्टं प्रजायते ॥ १ ॥
बृहस्पतिः सुराचार्यो नीतिज्ञो नीतिकारकः ।
गुरुर्जीवोऽथ वागीशो वेदवेत्ता विदांवरः ॥ २ ॥
सौम्यमूर्तिः सुधादृष्टिः पीतवासाः पितामहः ।
अग्रवेदी दीर्घश्मश्रुर्हेमाङ्गः कुङ्कुमच्छविः ॥ ३ ॥
सर्वज्ञः सर्वदः सर्वः सर्वपूज्यो ग्रहेश्वरः ।
सत्यधामाऽक्षमाली च ग्रहपीडानिवारकः ॥ ४ ॥
पञ्चविंशतिनामानि गुरुं स्मृत्वा तु यः पठेत् ।
आयुरारोग्यसम्पन्नो धनधान्यसमन्वितः ॥ ५ ॥
जीवेद्वर्षशतं साग्रं सर्वव्याधिविवर्जितः ।
कर्मणा मनसा वाचा यत्पापं समुपार्जितम् ॥ ६ ॥
तदेतत्पठनादेव दह्यतेऽग्निरिवेन्धनम् ।
गुरोर्दिनेऽर्चयेद्यस्तु पीतवस्त्रानुलेपनैः ॥ ७ ॥
धूपदीपोपहारैश्च विप्रभोजनपूर्वकम् ।
पीडाशान्तिर्भवेत्तस्य स्वयमाह बृहस्पतिः ॥ ८ ॥
मेरुमूर्ध्नि समाक्रान्तो देवराजपुरोहितः ।
ज्ञाता यः सर्वशास्त्राणां स गुरुः प्रीयतां मम ॥ ९ ॥
इति बृहस्पति स्तोत्रम् ।
इतर नवग्रह स्तोत्राणि पश्यतु |
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.