Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओं भद्रकाल्यै नमः ।
ओं कामरूपायै नमः ।
ओं महाविद्यायै नमः ।
ओं यशस्विन्यै नमः ।
ओं महाश्रयायै नमः ।
ओं महाभागायै नमः ।
ओं दक्षयागविभेदिन्यै नमः ।
ओं रुद्रकोपसमुद्भूतायै नमः ।
ओं भद्रायै नमः । ९
ओं मुद्रायै नमः ।
ओं शिवङ्कर्यै नमः ।
ओं चन्द्रिकायै नमः ।
ओं चन्द्रवदनायै नमः ।
ओं रोषताम्राक्षशोभिन्यै नमः ।
ओं इन्द्रादिदमन्यै नमः ।
ओं शान्तायै नमः ।
ओं चन्द्रलेखाविभूषितायै नमः ।
ओं भक्तार्तिहारिण्यै नमः । १८
ओं मुक्तायै नमः ।
ओं चण्डिकानन्ददायिन्यै नमः ।
ओं सौदामिन्यै नमः ।
ओं सुधामूर्त्यै नमः ।
ओं दिव्यालङ्कारभूषितायै नमः ।
ओं सुवासिन्यै नमः ।
ओं सुनासायै नमः ।
ओं त्रिकालज्ञायै नमः ।
ओं धुरन्धरायै नमः । २७
ओं सर्वज्ञायै नमः ।
ओं सर्वलोकेश्यै नमः ।
ओं देवयोनये नमः ।
ओं अयोनिजायै नमः ।
ओं निर्गुणायै नमः ।
ओं निरहङ्कारायै नमः ।
ओं लोककल्याणकारिण्यै नमः ।
ओं सर्वलोकप्रियायै नमः ।
ओं गौर्यै नमः । ३६
ओं सर्वगर्वविमर्दिन्यै नमः ।
ओं तेजोवत्यै नमः ।
ओं महामात्रे नमः ।
ओं कोटिसूर्यसमप्रभायै नमः ।
ओं वीरभद्रकृतानन्दभोगिन्यै नमः ।
ओं वीरसेवितायै नमः ।
ओं नारदादिमुनिस्तुत्यायै नमः ।
ओं नित्यायै नमः ।
ओं सत्यायै नमः । ४५
ओं तपस्विन्यै नमः ।
ओं ज्ञानरूपायै नमः ।
ओं कलातीतायै नमः ।
ओं भक्ताभीष्टफलप्रदायै नमः ।
ओं कैलासनिलयायै नमः ।
ओं शुभ्रायै नमः ।
ओं क्षमायै नमः ।
ओं श्रियै नमः ।
ओं सर्वमङ्गलायै नमः । ५४
ओं सिद्धविद्यायै नमः ।
ओं महाशक्त्यै नमः ।
ओं कामिन्यै नमः ।
ओं पद्मलोचनायै नमः ।
ओं देवप्रियायै नमः ।
ओं दैत्यहन्त्र्यै नमः ।
ओं दक्षगर्वापहारिण्यै नमः ।
ओं शिवशासनकर्त्र्यै नमः ।
ओं शैवानन्दविधायिन्यै नमः । ६३
ओं भवपाशनिहन्त्र्यै नमः ।
ओं सवनाङ्गसुकारिण्यै नमः ।
ओं लम्बोदर्यै नमः ।
ओं महाकाल्यै नमः ।
ओं भीषणास्यायै नमः ।
ओं सुरेश्वर्यै नमः ।
ओं महानिद्रायै नमः ।
ओं योगनिद्रायै नमः ।
ओं प्रज्ञायै नमः । ७२
ओं वार्तायै नमः ।
ओं क्रियावत्यै नमः ।
ओं पुत्रपौत्रप्रदायै नमः ।
ओं साध्व्यै नमः ।
ओं सेनायुद्धसुकाङ्क्षिण्यै नमः ।
ओं शम्भवे इच्छायै नमः ।
ओं कृपासिन्धवे नमः ।
ओं चण्ड्यै नमः ।
ओं चण्डपराक्रमायै नमः । ८१
ओं शोभायै नमः ।
ओं भगवत्यै नमः ।
ओं मायायै नमः ।
ओं दुर्गायै नमः ।
ओं नीलायै नमः ।
ओं मनोगत्यै नमः ।
ओं खेचर्यै नमः ।
ओं खड्गिन्यै नमः ।
ओं चक्रहस्तायै नमः । ९०
ओं शूलविधारिण्यै नमः ।
ओं सुबाणायै नमः ।
ओं शक्तिहस्तायै नमः ।
ओं पादसञ्चारिण्यै नमः ।
ओं परायै नमः ।
ओं तपःसिद्धिप्रदायै नमः ।
ओं देव्यै नमः ।
ओं वीरभद्रसहायिन्यै नमः ।
ओं धनधान्यकर्यै नमः । ९९
ओं विश्वायै नमः ।
ओं मनोमालिन्यहारिण्यै नमः ।
ओं सुनक्षत्रोद्भवकर्यै नमः ।
ओं वंशवृद्धिप्रदायिन्यै नमः ।
ओं ब्रह्मादिसुरसंसेव्यायै नमः ।
ओं शाङ्कर्यै नमः ।
ओं प्रियभाषिण्यै नमः ।
ओं भूतप्रेतपिशाचादिहारिण्यै नमः ।
ओं सुमनस्विन्यै नमः । १०८
ओं पुण्यक्षेत्रकृतावासायै नमः ।
ओं प्रत्यक्षपरमेश्वर्यै नमः । १११
इति श्री भद्रकाली अष्टोत्तरशतनामावली ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.