Sri Balarama Stotram – श्री बलराम स्तोत्रम्


श्रीः जय राम सदाराम सच्चिदानन्दविग्रहः ।
अविद्यापङ्कगलितनिर्मलाकार ते नमः ॥ १ ॥

जयाऽखिलजगद्भारधारण श्रमवर्जित ।
तापत्रयविकर्षाय हलं कलयते सदा ॥ २ ॥

प्रपन्नदीनत्राणाय बलरामाय ते नमः ।
त्वमेवेश पराशेषकलुषक्षालनप्रभुः ॥ ३ ॥

प्रपन्नकरुणासिन्धो भक्तप्रिय नमोऽस्तु ते ।
चराचरफणाग्रेणधृता येन वसुन्धरा ॥ ४ ॥

मामुद्धरास्मद्दुष्पाराद्भवांभोधेरपारतः ।
परापराणां परमं परमेश नमोऽस्तु ते ॥ ५ ॥

इमं स्तवं यः पठति बलरामाधिदैवतम् ।
बलिष्ठः सर्वकार्येषु गरिष्ठः सोऽभिजायते ॥ ६ ॥

इति श्री बलराम स्तोत्रम् ।


इतर  श्री विष्णु स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed