Sri Balarama Stotram – śrī balarāma stōtram


śrīḥ jaya rāma sadārāma saccidānandavigrahaḥ |
avidyāpaṅkagalitanirmalākāra tē namaḥ || 1 ||

jayā:’khilajagadbhāradhāraṇa śramavarjita |
tāpatrayavikarṣāya halaṁ kalayatē sadā || 2 ||

prapannadīnatrāṇāya balarāmāya tē namaḥ |
tvamēvēśa parāśēṣakaluṣakṣālanaprabhuḥ || 3 ||

prapannakaruṇāsindhō bhaktapriya namō:’stu tē |
carācaraphaṇāgrēṇadhr̥tā yēna vasundharā || 4 ||

māmuddharāsmadduṣpārādbhavāṁbhōdhērapārataḥ |
parāparāṇāṁ paramaṁ paramēśa namō:’stu tē || 5 ||

imaṁ stavaṁ yaḥ paṭhati balarāmādhidaivatam |
baliṣṭhaḥ sarvakāryēṣu gariṣṭhaḥ sō:’bhijāyatē || 6 ||

iti śrī balarāma stōtram |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

Your email address will not be published.

error: Not allowed