Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kulācalā yasya mahīṁ dvijēbhyaḥ
prayacchataḥ sōmadr̥ṣattvamāpuḥ |
babhūvurutsargajalaṁ samudrāḥ
sa raiṇukēyaḥ śriyamātanītu || 1 ||
nāśiṣyaḥ kimabhūdbhavaḥ kipabhavannāputriṇī rēṇukā
nābhūdviśvamakārmukaṁ kimiti yaḥ prīṇātu rāmatrapā |
viprāṇāṁ pratimandiraṁ maṇigaṇōnmiśrāṇi daṇḍāhatē-
rnāṁbdhīnō sa mayā yamō:’rpi mahiṣēṇāṁbhāṁsi nōdvāhitaḥ || 2 ||
pāyādvō yamadagnivaṁśatilakō vīravratālaṅkr̥tō
rāmō nāma munīśvarō nr̥pavadhē bhāsvatkuṭhārāyudhaḥ |
yēnāśēṣahatāhitāṅgarudhiraiḥ santarpitāḥ pūrvajā
bhaktyā cāśvamakhē samudravasanā bhūrhantakārīkr̥tā || 3 ||
dvārē kalpataruṁ gr̥hē suragavīṁ cintāmaṇīnaṅgadē
pīyūṣaṁ sarasīṣu vipravadanē vidyāścatasrō daśa |
ēvaṁ kartumayaṁ tapasyati bhr̥gōrvaṁśāvataṁsō muniḥ
pāyādvō:’khilarājakakṣayakarō bhūdēvabhūṣāmaṇiḥ || 4 ||
iti śrī paraśurāma stutiḥ |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.