Sri Venkateshwara Ashtottara Shatanama Stotram 2 – śrī vēṅkaṭēśvara aṣṭōttaraśatanāma stōtram 2


śrī vēṅkaṭēśaḥ śrīnivāsō lakṣmīpatiranāmayaḥ |
amr̥tāṁśō jagadvandyō gōvindaśśāśvataḥ prabhuḥ || 1 ||

śēṣādrinilayō dēvaḥ kēśavō madhusūdanaḥ |
amr̥tō mādhavaḥ kr̥ṣṇaḥ śrīharirjñānapañjaraḥ || 2 ||

śrīvatsavakṣā-ssarvēśō gōpālaḥ puruṣōttamaḥ |
gōpīśvaraḥ parañjyōti-rvaikuṇṭhapati-ravyayaḥ || 3 ||

sudhātanu-ryādavēndrō nityayauvanarūpavān |
caturvēdātmakō viṣṇuracyutaḥ padminīpriyaḥ || 4 ||

dharāpati-ssurapati-rnirmalō dēvapūjitaḥ |
caturbhuja-ścakradhara-stridhāmā triguṇāśrayaḥ || 5 ||

nirvikalpō niṣkalaṅkō nirantarō nirañjanaḥ |
nirābhāsō nityatr̥ptō nirguṇō nirupadravaḥ || 6 ||

gadādhara śār̆ṅgapāṇirnandakīśaṅkhadhārakaḥ |
anēkamūrtiravyaktaḥ kaṭihastō varapradaḥ || 7 ||

anēkātmā dīnabandhu-rārtalōkā:’bhayapradaḥ |
ākāśarājavaradō yōgihr̥tpadmamandiraḥ || 8 ||

dāmōdarō jagatpālaḥ pāpaghnō bhaktavatsalaḥ |
trivikramaśśiṁśumārō jaṭāmakuṭaśōbhitaḥ || 9 ||

śaṅkhamadhyōllasanmañjukiṅkiṇyāḍhyakaraṇḍakaḥ |
nīlamēghaśyāmatanu-rbilvapatrārcanapriyaḥ || 10 ||

jagadvyāpī jagatkartā jagatsākṣī jagatpatiḥ |
cintitārthapradō jiṣṇurdāśārhō daśarūpavān || 11 ||

dēvakīnandana-śśauri-rhayagrīvō janārdanaḥ |
kanyāśravaṇatārējyaḥ pītāmbaradharō:’naghaḥ || 12 ||

vanamālī padmanābhō mr̥gayāsaktamānasaḥ |
aśvārūḍhaḥ khaḍgadhārī dhanārjanasamutsukaḥ || 13 ||

ghanasāralasanmadhyakastūrītilakōjjvalaḥ |
saccidānandarūpaśca jaganmaṅgaladāyakaḥ || 14 ||

yajñarūpō yajñabhōktā cinmayaḥ paramēśvaraḥ |
paramārthaprada-śśānta-śśrīmān dōrdaṇḍa vikramaḥ || 15 ||

parātparaḥ parabrahmā śrīvibhurjagadīśvaraḥ |
ēvaṁ śrī vēṅkaṭēśasya nāmnāṁ aṣṭōttaraṁ śatam || 16 ||

paṭhatāṁ śr̥ṇvatāṁ bhaktyā sarvābhīṣṭapradaṁ śubham |
trisandhyaṁ yaḥ paṭhēnnityaṁ sarvān kāmānavāpnuyāt || 17 ||

iti śrī brahmāṇḍapurāṇē śrī vēṅkaṭēśvarāṣṭōttaraśatanāma stōtram |


See more śrī vēṅkaṭēśvara stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed