Deena Bandhu Ashtakam – dīnabandhvaṣṭakam


yasmādidaṁ jagadudēti caturmukhādyaṁ
yasminnavasthitamaśēṣamaśēṣamūlē |
yatrōpayāti vilayaṁ ca samastamantē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 1 ||

cakraṁ sahasrakaracāru karāravindē
gurvī gadā daravaraśca vibhāti yasya |
pakṣīndrapr̥ṣṭhaparirōpitapādapadmō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 2 ||

yēnōddhr̥tā vasumatī salilē nimagnā
nagnā ca pāṇḍavavadhūḥ sthagitā dukūlaiḥ |
sammōcitō jalacarasya mukhādgajēndrō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 3 ||

yasyārdradr̥ṣṭivaśatastu surāssamr̥ddhiṁ
kōpēkṣaṇēna danujā vilayaṁ vrajanti |
bhītāścaranti ca yatō:’rkayamānilādyāḥ
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 4 ||

gāyanti sāmakuśalā yamajaṁ makhēṣu
dhyāyanti dhīramatayō yatayō viviktē |
paśyanti yōgipuruṣāḥ puruṣaṁ śarīrē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 5 ||

ākārarūpaguṇayōgavivarjitō:’pi
bhaktānukampananimittagr̥hītamūrtiḥ |
yassarvagō:’pi kr̥taśēṣaśarīraśayyō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 6 ||

yasyāṅghripaṅkajamanidramunīndrabr̥ndai-
rārādhyatē bhavadavānaladāhaśāntyai |
sarvāparādhamavicintya mamākhilātmā
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 7 ||

yannāmakīrtanaparaḥ śvapacō:’pi mānaṁ
hitvākhilaṁ kalimalaṁ bhuvanaṁ punāti |
dagdhvā mamāghamakhilaṁ karuṇēkṣaṇēna
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 8 ||

dīnabandhvaṣṭakaṁ puṇyaṁ brahmānandēna bhāṣitaṁ |
yaḥ paṭhētprayatō nityaṁ tasya viṣṇuḥ prasīdati || 9 ||

iti śrīparamahaṁsasvāmibrahmānandaviracitaṁ dīnabandhvaṣṭakam |


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed