Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
yasmādidaṁ jagadudēti caturmukhādyaṁ
yasminnavasthitamaśēṣamaśēṣamūlē |
yatrōpayāti vilayaṁ ca samastamantē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 1 ||
cakraṁ sahasrakaracāru karāravindē
gurvī gadā daravaraśca vibhāti yasya |
pakṣīndrapr̥ṣṭhaparirōpitapādapadmō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 2 ||
yēnōddhr̥tā vasumatī salilē nimagnā
nagnā ca pāṇḍavavadhūḥ sthagitā dukūlaiḥ |
sammōcitō jalacarasya mukhādgajēndrō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 3 ||
yasyārdradr̥ṣṭivaśatastu surāḥ samr̥ddhiṁ
kōpēkṣaṇēna danujā vilayaṁ vrajanti |
bhītāścaranti ca yatō:’rkayamānilādyāḥ
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 4 ||
gāyanti sāmakuśalā yamajaṁ makhēṣu
dhyāyanti dhīramatayō yatayō viviktē |
paśyanti yōgipuruṣāḥ puruṣaṁ śarīrē
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 5 ||
ākārarūpaguṇayōgavivarjitō:’pi
bhaktānukampananimittagr̥hītamūrtiḥ |
yaḥ sarvagō:’pi kr̥taśēṣaśarīraśayyō
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 6 ||
yasyāṅghripaṅkajamanidramunīndrabr̥ndai-
-rārādhyatē bhavadavānaladāhaśāntyai |
sarvāparādhamavicintya mamākhilātmā
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 7 ||
yannāmakīrtanaparaḥ śvapacō:’pi nūnaṁ
hitvākhilaṁ kalimalaṁ bhuvanaṁ punāti |
dagdhvā mamāghamakhilaṁ karuṇēkṣaṇēna
dr̥ggōcarō bhavatu mē:’dya sa dīnabandhuḥ || 8 ||
dīnabandhvaṣṭakaṁ puṇyaṁ brahmānandēna bhāṣitam |
yaḥ paṭhēt prayatō nityaṁ tasya viṣṇuḥ prasīdati || 9 ||
iti śrīmatparamahaṁsa svāmi brahmānanda viracitaṁ dīnabandhvaṣṭakam |
See more śrī viṣṇu stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.