Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ऐश्वर्यं मनसेप्सितं मृदुवचो गाम्भीर्यमत्युन्नतिं
शिष्टाचार विहार पालन मथो वेदोक्तमायुः श्रियम् ।
मेधावृद्धिमपत्यदारजसुखं वैराग्यमत्युन्नतं
नित्यं त्वच्चरणारविन्दभजने भक्तिं दृढां देहि मे ॥ १ ॥
क्लीं त्वं कामशराजिते करशुकीसल्लापसम्मोहिते
सौन्दर्याम्बुधिमन्थनोद्भवकलानाथानने भामिनि ।
कोकाकार कुचाग्रसीमविलसद्वीणानुगानोद्यते
त्वत्पादाम्बुजसेवया खलु शिवे सर्वां समृद्धिं भजे ॥ २ ॥
सौम्ये पावनि पद्मसम्भवसखीं कर्पूरचन्द्रप्रभां
शुद्धस्फाटिकविद्रुमग्रथितसद्रत्नाढ्यमालाधराम् ।
धर्त्रीं पुस्तकमिष्टदानमभयं शुक्लाक्षमालां करैः
यस्त्वां ध्यायति चक्रराजसदने सम्याति विद्यां गुरोः ॥ ३ ॥
इति श्री बाला स्तोत्रम् ।
इतर श्री बाला स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.