Sri Bala Panchachamara Stava – श्री बाला पञ्चचामर स्तवः


गिरीन्द्रराजबालिकां दिनेशतुल्यरूपिकाम् ।
प्रवालजाप्यमालिकां भजामि दैत्यमर्दिकाम् ॥ १ ॥

निशेशमौलिधारिकां नृमुण्डपङ्क्तिशोभिकाम् ।
नवीनयौवनाख्यकां स्मरामि पापनाशिकाम् ॥ २ ॥

भवार्णवात्तु तारिकां भवेन सार्धखेलिकाम् ।
कुतर्ककर्मभञ्जिकां नमामि प्रौढरूपिकाम् ॥ ३ ॥

स्वरूपरूपकालिकां स्वयं स्वयम्भुस्वात्मिकाम् ।
खगेशराजदण्डिकां अईकरां सुबीजकाम् ॥ ४ ॥

श्मशानभूमिशायिकां विशालभीतिवारिणीम् ।
तुषारतुल्यवाचिकां सनिम्नतुङ्गनाभिकाम् ॥ ५ ॥

सुपट्‍टवस्त्रसाजिकां सुकिङ्किणीविराजिताम् ।
सुबुद्धिबुद्धिदायिकां सुरा सदा सुपीयकाम् ॥ ६ ॥

सक्लीं ससौः ससर्गकां सनातनेश चाम्बिकाम् ।
ससृष्टिपालनाशिकां प्रणौमि दीर्घकेशकाम् ॥ ७ ॥

सहस्रमार्गपालिका परापरात्मभव्यकाम् ।
सुचारुचारुवक्त्रका शिवं ददातु भद्रिका ॥ ८ ॥

इत्येतत्परमं गुह्यं पञ्चचामरसञ्ज्ञकम् ।
बालाग्रे यः पठति च तस्य सिद्धिर्भवेद्ध्रुवम् ॥ ९ ॥

यं यं चिन्तयते कामं तं तं प्राप्नोति साधकः ।
सिद्धिः करतले तस्य मृते मोक्षमवाप्नुयात् ॥ १० ॥

इति श्री बाला पञ्चचामर स्तवः ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed