Sri Bala Pancharatna Stotram – श्री बाला पञ्चरत्न स्तोत्रम्


आयी आनन्दवल्ली अमृतकरतली आदिशक्तिः परायी
माया मायात्मरूपी स्फटिकमणिमयी मामतङ्गी षडङ्गी ।
ज्ञानी ज्ञानात्मरूपी नलिनपरिमली नाद ओङ्कारमूर्तिः
योगी योगासनस्था भुवनवशकरी सुन्दरी ऐं नमस्ते ॥ १ ॥

बालामन्त्रे कटाक्षी मम हृदयसखी मत्तभाव प्रचण्डी
व्याली यज्ञोपवीती विकटकटितटी वीरशक्तिः प्रसन्ना ।
बाला बालेन्दुमौलिर्मदगजगमना साक्षिका स्वस्तिमन्त्री
काली कङ्कालरूपी कटिकटिकह्रीं कारिणी क्लीं नमस्ते ॥ २ ॥

मूलाधारा महात्मा हुतवहनयनी मूलमन्त्रा त्रिनेत्रा
हारा केयूरवल्ली अखिलत्रिपदगा अम्बिकायै प्रियायै ।
वेदा वेदाङ्गनादा विनतघनमुखी वीरतन्त्रीप्रचारी
सारी संसारवासी सकलदुरितहा सर्वतो ह्रीं नमस्ते ॥ ३ ॥

ऐं क्लीं ह्रीं मन्त्ररूपा शकलशशिधरा सम्प्रदायप्रधाना
क्लीं ह्रीं श्रीं बीजमुख्यैः हिमकरदिनकृज्ज्योतिरूपा सरूपा ।
सौः क्लीं ऐं शक्तिरूपा प्रणवहरिसते बिन्दुनादात्मकोटिः
क्षां क्षीं क्षूं‍कारनादे सकलगुणमयी सुन्दरी ऐं नमस्ते ॥ ४ ॥

अध्यानाध्यानरूपा असुरभयकरी आत्मशक्तिस्वरूपा
प्रत्यक्षा पीठरूपी प्रलययुगधरा ब्रह्मविष्णुत्रिरूपी ।
शुद्धात्मा सिद्धरूपा हिमकिरणनिभा स्तोत्रसङ्क्षोभशक्तिः
सृष्टिस्थित्यन्तमूर्ती त्रिपुरहरजयी सुन्दरी ऐं नमस्ते ॥ ५ ॥

इति श्री बाला पञ्चरत्न स्तोत्रम् ।


इतर श्री बाला स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed