Sri Bala Pancharatna Stotram – śrī bālā pañcaratna stōtram


āyī ānandavallī amr̥takaratalī ādiśaktiḥ parāyī
māyā māyātmarūpī sphaṭikamaṇimayī māmataṅgī ṣaḍaṅgī |
jñānī jñānātmarūpī nalinaparimalī nāda ōṅkāramūrtiḥ
yōgī yōgāsanasthā bhuvanavaśakarī sundarī aiṁ namastē || 1 ||

bālāmantrē kaṭākṣī mama hr̥dayasakhī mattabhāva pracaṇḍī
vyālī yajñōpavītī vikaṭakaṭitaṭī vīraśaktiḥ prasannā |
bālā bālēndumaulirmadagajagamanā sākṣikā svastimantrī
kālī kaṅkālarūpī kaṭikaṭikahrīṁ kāriṇī klīṁ namastē || 2 ||

mūlādhārā mahātmā hutavahanayanī mūlamantrā trinētrā
hārā kēyūravallī akhilatripadagā ambikāyai priyāyai |
vēdā vēdāṅganādā vinataghanamukhī vīratantrīpracārī
sārī saṁsāravāsī sakaladuritahā sarvatō hrīṁ namastē || 3 ||

aiṁ klīṁ hrīṁ mantrarūpā śakalaśaśidharā sampradāyapradhānā
klīṁ hrīṁ śrīṁ bījamukhyaiḥ himakaradinakr̥jjyōtirūpā sarūpā |
sauḥ klīṁ aiṁ śaktirūpā praṇavaharisatē bindunādātmakōṭiḥ
kṣāṁ kṣīṁ kṣūṁ-kāranādē sakalaguṇamayī sundarī aiṁ namastē || 4 ||

adhyānādhyānarūpā asurabhayakarī ātmaśaktisvarūpā
pratyakṣā pīṭharūpī pralayayugadharā brahmaviṣṇutrirūpī |
śuddhātmā siddharūpā himakiraṇanibhā stōtrasaṅkṣōbhaśaktiḥ
sr̥ṣṭisthityantamūrtī tripuraharajayī sundarī aiṁ namastē || 5 ||

iti śrī bālā pañcaratna stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed