Sri Bala Panchachamara Stava – śrī bālā pañcacāmara stavaḥ


girīndrarājabālikāṁ dinēśatulyarūpikām |
pravālajāpyamālikāṁ bhajāmi daityamardikām || 1 ||

niśēśamaulidhārikāṁ nr̥muṇḍapaṅktiśōbhikām |
navīnayauvanākhyakāṁ smarāmi pāpanāśikām || 2 ||

bhavārṇavāttu tārikāṁ bhavēna sārdhakhēlikām |
kutarkakarmabhañjikāṁ namāmi prauḍharūpikām || 3 ||

svarūparūpakālikāṁ svayaṁ svayambhusvātmikām |
khagēśarājadaṇḍikāṁ aīkarāṁ subījakām || 4 ||

śmaśānabhūmiśāyikāṁ viśālabhītivāriṇīm |
tuṣāratulyavācikāṁ sanimnatuṅganābhikām || 5 ||

supaṭ-ṭavastrasājikāṁ sukiṅkiṇīvirājitām |
subuddhibuddhidāyikāṁ surā sadā supīyakām || 6 ||

saklīṁ sasauḥ sasargakāṁ sanātanēśa cāmbikām |
sasr̥ṣṭipālanāśikāṁ praṇaumi dīrghakēśakām || 7 ||

sahasramārgapālikā parāparātmabhavyakām |
sucārucāruvaktrakā śivaṁ dadātu bhadrikā || 8 ||

ityētatparamaṁ guhyaṁ pañcacāmarasañjñakam |
bālāgrē yaḥ paṭhati ca tasya siddhirbhavēddhruvam || 9 ||

yaṁ yaṁ cintayatē kāmaṁ taṁ taṁ prāpnōti sādhakaḥ |
siddhiḥ karatalē tasya mr̥tē mōkṣamavāpnuyāt || 10 ||

iti śrī bālā pañcacāmara stavaḥ |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed