Sri Bala Muktavali Stotram – śrī bālā muktāvalī stōtram


bālārkakōṭirucirāṁ kōṭibrahmāṇḍabhūṣitām |
kandarpakōṭilāvaṇyāṁ bālāṁ vandē śivapriyām || 1 ||

vahnikōṭiprabhāṁ sūkṣmāṁ kōṭikōṭisahēlinīm |
varadāṁ raktavarṇāṁ ca bālāṁ vandē sanātanīm || 2 ||

jñānaratnākarāṁ bhīmāṁ parabrahmāvatāriṇīm |
pañcaprētāsanagatāṁ bālāṁ vandē guhāśayām || 3 ||

parāprāsādamūrdhnisthāṁ pavitrāṁ pātradhāriṇīm |
paśupāśacchidāṁ tīkṣṇāṁ bālāṁ vandē śivāsanām || 4 ||

girijāṁ girimadhyasthāṁ gīḥ rūpāṁ jñānadāyinīm |
guhyatattvaparāṁ cādyāṁ bālāṁ vandē purātanīm || 5 ||

bauddhakōṭisusaundaryāṁ candrakōṭisuśītalām |
āśāvāsāṁ parāṁ dēvīṁ vandē bālāṁ kapardinīm || 6 ||

sr̥ṣṭisthityantakāriṇīṁ triguṇātmakarūpiṇīm |
kālagrasanasāmarthyāṁ bālāṁ vandē phalapradām || 7 ||

yajñanāśīṁ yajñadēhāṁ yajñakarmaśubhapradām |
jīvātmaviśvajananīṁ bālāṁ vandē parātparām || 8 ||

ityētatparamaṁ guhyaṁ nāmnā muktāvalīstavam |
yē paṭhanti mahēśāni phalaṁ vaktuṁ na śakyatē || 9 ||

guhyādguhyataraṁ guhyaṁ mahāguhyaṁ varānanē |
vidyārthī labhatē vidyāṁ dhanārthī labhatē dhanam || 10 ||

kanyārthī labhatē kanyāṁ mōkṣārthī mōkṣamāpnuyāt |
bahunātra kimuktēna cintāmaṇirivāparam || 11 ||

gōpanīyaṁ prayatnēna gōpanīyaṁ na saṁśayaḥ |
anyēbhyō naiva dātavyaṁ kimanyacchrōtumicchasi || 12 ||

iti śrīviṣṇuyāmalē śrī bālā muktāvalī stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed